Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ kāvyo bhṛguśreṣṭhaḥ samanyurupagamya ha |
vṛṣaparvāṇamāsīnamityuvācāvicārayan || 1 ||
[Analyze grammar]

nādharmaścarito rājansadyaḥ phalati gauriva |
putreṣu vā naptṛṣu vā na cedātmani paśyati |
phalatyeva dhruvaṃ pāpaṃ gurubhuktamivodare || 2 ||
[Analyze grammar]

yadaghātayathā vipraṃ kacamāṅgirasaṃ tadā |
apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam || 3 ||
[Analyze grammar]

vadhādanarhatastasya vadhācca duhiturmama |
vṛṣaparvannibodhedaṃ tyakṣyāmi tvāṃ sabāndhavam |
sthātuṃ tvadviṣaye rājanna śakṣyāmi tvayā saha || 4 ||
[Analyze grammar]

aho māmabhijānāsi daitya mithyāpralāpinam |
yathemamātmano doṣaṃ na niyacchasyupekṣase || 5 ||
[Analyze grammar]

vṛṣaparvovāca |
nādharmaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava |
tvayi dharmaśca satyaṃ ca tatprasīdatu no bhavān || 6 ||
[Analyze grammar]

yadyasmānapahāya tvamito gacchasi bhārgava |
samudraṃ saṃpravekṣyāmo nānyadasti parāyaṇam || 7 ||
[Analyze grammar]

śukra uvāca |
samudraṃ praviśadhvaṃ vā diśo vā dravatāsurāḥ |
duhiturnāpriyaṃ soḍhuṃ śakto'haṃ dayitā hi me || 8 ||
[Analyze grammar]

prasādyatāṃ devayānī jīvitaṃ hyatra me sthitam |
yogakṣemakaraste'hamindrasyeva bṛhaspatiḥ || 9 ||
[Analyze grammar]

vṛṣaparvovāca |
yatkiṃcidasurendrāṇāṃ vidyate vasu bhārgava |
bhuvi hastigavāśvaṃ vā tasya tvaṃ mama ceśvaraḥ || 10 ||
[Analyze grammar]

śukra uvāca |
yatkiṃcidasti draviṇaṃ daityendrāṇāṃ mahāsura |
tasyeśvaro'smi yadi te devayānī prasādyatām || 11 ||
[Analyze grammar]

devayānyuvāca |
yadi tvamīśvarastāta rājño vittasya bhārgava |
nābhijānāmi tatte'haṃ rājā tu vadatu svayam || 12 ||
[Analyze grammar]

vṛṣaparvovāca |
yaṃ kāmamabhikāmāsi devayāni śucismite |
tatte'haṃ saṃpradāsyāmi yadi cedapi durlabham || 13 ||
[Analyze grammar]

devayānyuvāca |
dāsīṃ kanyāsahasreṇa śarmiṣṭhāmabhikāmaye |
anu māṃ tatra gacchetsā yatra dāsyati me pitā || 14 ||
[Analyze grammar]

vṛṣaparvovāca |
uttiṣṭha he saṃgrahītri śarmiṣṭhāṃ śīghramānaya |
yaṃ ca kāmayate kāmaṃ devayānī karotu tam || 15 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato dhātrī tatra gatvā śarmiṣṭhāṃ vākyamabravīt |
uttiṣṭha bhadre śarmiṣṭhe jñātīnāṃ sukhamāvaha || 16 ||
[Analyze grammar]

tyajati brāhmaṇaḥ śiṣyāndevayānyā pracoditaḥ |
sā yaṃ kāmayate kāmaṃ sa kāryo'dya tvayānaghe || 17 ||
[Analyze grammar]

śarmiṣṭhovāca |
sā yaṃ kāmayate kāmaṃ karavāṇyahamadya tam |
mā tvevāpagamacchukro devayānī ca matkṛte || 18 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ kanyāsahasreṇa vṛtā śibikayā tadā |
piturniyogāttvaritā niścakrāma purottamāt || 19 ||
[Analyze grammar]

śarmiṣṭhovāca |
ahaṃ kanyāsahasreṇa dāsī te paricārikā |
anu tvāṃ tatra yāsyāmi yatra dāsyati te pitā || 20 ||
[Analyze grammar]

devayānyuvāca |
stuvato duhitā te'haṃ bandinaḥ pratigṛhṇataḥ |
stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi || 21 ||
[Analyze grammar]

śarmiṣṭhovāca |
yena kenacidārtānāṃ jñātīnāṃ sukhamāvahet |
atastvāmanuyāsyāmi yatra dāsyati te pitā || 22 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
pratiśrute dāsabhāve duhitrā vṛṣaparvaṇaḥ |
devayānī nṛpaśreṣṭha pitaraṃ vākyamabravīt || 23 ||
[Analyze grammar]

praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama |
amoghaṃ tava vijñānamasti vidyābalaṃ ca te || 24 ||
[Analyze grammar]

evamukto duhitrā sa dvijaśreṣṭho mahāyaśāḥ |
praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 75

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: