Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
prajāpatestu dakṣasya manorvaivasvatasya ca |
bharatasya kuroḥ pūrorajamīḍhasya cānvaye || 1 ||
[Analyze grammar]

yādavānāmimaṃ vaṃśaṃ pauravāṇāṃ ca sarvaśaḥ |
tathaiva bhāratānāṃ ca puṇyaṃ svastyayanaṃ mahat |
dhanyaṃ yaśasyamāyuṣyaṃ kīrtayiṣyāmi te'nagha || 2 ||
[Analyze grammar]

tejobhiruditāḥ sarve maharṣisamatejasaḥ |
daśa pracetasaḥ putrāḥ santaḥ pūrvajanāḥ smṛtāḥ |
meghajenāgninā ye te pūrvaṃ dagdhā mahaujasaḥ || 3 ||
[Analyze grammar]

tebhyaḥ prācetaso jajñe dakṣo dakṣādimāḥ prajāḥ |
saṃbhūtāḥ puruṣavyāghra sa hi lokapitāmahaḥ || 4 ||
[Analyze grammar]

vīriṇyā saha saṃgamya dakṣaḥ prācetaso muniḥ |
ātmatulyānajanayatsahasraṃ saṃśitavratān || 5 ||
[Analyze grammar]

sahasrasaṃkhyānsamitānsutāndakṣasya nāradaḥ |
mokṣamadhyāpayāmāsa sāṃkhyajñānamanuttamam || 6 ||
[Analyze grammar]

tataḥ pañcāśataṃ kanyāḥ putrikā abhisaṃdadhe |
prajāpatiḥ prajā dakṣaḥ sisṛkṣurjanamejaya || 7 ||
[Analyze grammar]

dadau sa daśa dharmāya kaśyapāya trayodaśa |
kālasya nayane yuktāḥ saptaviṃśatimindave || 8 ||
[Analyze grammar]

trayodaśānāṃ patnīnāṃ yā tu dākṣāyaṇī varā |
mārīcaḥ kaśyapastasyāmādityānsamajījanat |
indrādīnvīryasaṃpannānvivasvantamathāpi ca || 9 ||
[Analyze grammar]

vivasvataḥ suto jajñe yamo vaivasvataḥ prabhuḥ |
mārtaṇḍaśca yamasyāpi putro rājannajāyata || 10 ||
[Analyze grammar]

mārtaṇḍasya manurdhīmānajāyata sutaḥ prabhuḥ |
manorvaṃśo mānavānāṃ tato'yaṃ prathito'bhavat |
brahmakṣatrādayastasmānmanorjātāstu mānavāḥ || 11 ||
[Analyze grammar]

tatrābhavattadā rājanbrahma kṣatreṇa saṃgatam |
brāhmaṇā mānavāsteṣāṃ sāṅgaṃ vedamadīdharan || 12 ||
[Analyze grammar]

venaṃ dhṛṣṇuṃ nariṣyantaṃ nābhāgekṣvākumeva ca |
karūṣamatha śaryātiṃ tathaivātrāṣṭamīmilām || 13 ||
[Analyze grammar]

pṛṣadhranavamānāhuḥ kṣatradharmaparāyaṇān |
nābhāgāriṣṭadaśamānmanoḥ putrānmahābalān || 14 ||
[Analyze grammar]

pañcāśataṃ manoḥ putrāstathaivānye'bhavankṣitau |
anyonyabhedātte sarve vineśuriti naḥ śrutam || 15 ||
[Analyze grammar]

purūravāstato vidvānilāyāṃ samapadyata |
sā vai tasyābhavanmātā pitā ceti hi naḥ śrutam || 16 ||
[Analyze grammar]

trayodaśa samudrasya dvīpānaśnanpurūravāḥ |
amānuṣairvṛtaḥ sattvairmānuṣaḥ sanmahāyaśāḥ || 17 ||
[Analyze grammar]

vipraiḥ sa vigrahaṃ cakre vīryonmattaḥ purūravāḥ |
jahāra ca sa viprāṇāṃ ratnānyutkrośatāmapi || 18 ||
[Analyze grammar]

sanatkumārastaṃ rājanbrahmalokādupetya ha |
anudarśayāṃ tataścakre pratyagṛhṇānna cāpyasau || 19 ||
[Analyze grammar]

tato maharṣibhiḥ kruddhaiḥ śaptaḥ sadyo vyanaśyata |
lobhānvito madabalānnaṣṭasaṃjño narādhipaḥ || 20 ||
[Analyze grammar]

sa hi gandharvalokastha urvaśyā sahito virāṭ |
ānināya kriyārthe'gnīnyathāvadvihitāṃstridhā || 21 ||
[Analyze grammar]

ṣaṭputrā jajñire'thailādāyurdhīmānamāvasuḥ |
dṛḍhāyuśca vanāyuśca śrutāyuścorvaśīsutāḥ || 22 ||
[Analyze grammar]

nahuṣaṃ vṛddhaśarmāṇaṃ rajiṃ rambhamanenasam |
svarbhānavīsutānetānāyoḥ putrānpracakṣate || 23 ||
[Analyze grammar]

āyuṣo nahuṣaḥ putro dhīmānsatyaparākramaḥ |
rājyaṃ śaśāsa sumahaddharmeṇa pṛthivīpatiḥ || 24 ||
[Analyze grammar]

pitṝndevānṛṣīnviprāngandharvoragarākṣasān |
nahuṣaḥ pālayāmāsa brahmakṣatramatho viśaḥ || 25 ||
[Analyze grammar]

sa hatvā dasyusaṃghātānṛṣīnkaramadāpayat |
paśuvaccaiva tānpṛṣṭhe vāhayāmāsa vīryavān || 26 ||
[Analyze grammar]

kārayāmāsa cendratvamabhibhūya divaukasaḥ |
tejasā tapasā caiva vikrameṇaujasā tathā || 27 ||
[Analyze grammar]

yatiṃ yayātiṃ saṃyātimāyātiṃ pāñcamuddhavam |
nahuṣo janayāmāsa ṣaṭputrānpriyavāsasi || 28 ||
[Analyze grammar]

yayātirnāhuṣaḥ samrāḍāsītsatyaparākramaḥ |
sa pālayāmāsa mahīmīje ca vividhaiḥ savaiḥ || 29 ||
[Analyze grammar]

atiśaktyā pitṝnarcandevāṃśca prayataḥ sadā |
anvagṛhṇātprajāḥ sarvā yayātiraparājitaḥ || 30 ||
[Analyze grammar]

tasya putrā maheṣvāsāḥ sarvaiḥ samuditā guṇaiḥ |
devayānyāṃ mahārāja śarmiṣṭhāyāṃ ca jajñire || 31 ||
[Analyze grammar]

devayānyāmajāyetāṃ yadusturvasureva ca |
druhyuścānuśca pūruśca śarmiṣṭhāyāṃ prajajñire || 32 ||
[Analyze grammar]

sa śāśvatīḥ samā rājanprajā dharmeṇa pālayan |
jarāmārchanmahāghorāṃ nāhuṣo rūpanāśinīm || 33 ||
[Analyze grammar]

jarābhibhūtaḥ putrānsa rājā vacanamabravīt |
yaduṃ pūruṃ turvasuṃ ca druhyuṃ cānuṃ ca bhārata || 34 ||
[Analyze grammar]

yauvanena carankāmānyuvā yuvatibhiḥ saha |
vihartumahamicchāmi sāhyaṃ kuruta putrakāḥ || 35 ||
[Analyze grammar]

taṃ putro devayāneyaḥ pūrvajo yadurabravīt |
kiṃ kāryaṃ bhavataḥ kāryamasmābhiryauvanena ca || 36 ||
[Analyze grammar]

yayātirabravīttaṃ vai jarā me pratigṛhyatām |
yauvanena tvadīyena careyaṃ viṣayānaham || 37 ||
[Analyze grammar]

yajato dīrghasatrairme śāpāccośanaso muneḥ |
kāmārthaḥ parihīṇo me tapye'haṃ tena putrakāḥ || 38 ||
[Analyze grammar]

māmakena śarīreṇa rājyamekaḥ praśāstu vaḥ |
ahaṃ tanvābhinavayā yuvā kāmānavāpnuyām || 39 ||
[Analyze grammar]

na te tasya pratyagṛhṇanyaduprabhṛtayo jarām |
tamabravīttataḥ pūruḥ kanīyānsatyavikramaḥ || 40 ||
[Analyze grammar]

rājaṃścarābhinavayā tanvā yauvanagocaraḥ |
ahaṃ jarāṃ samāsthāya rājye sthāsyāmi te''jñayā || 41 ||
[Analyze grammar]

evamuktaḥ sa rājarṣistapovīryasamāśrayāt |
saṃcārayāmāsa jarāṃ tadā putre mahātmani || 42 ||
[Analyze grammar]

pauraveṇātha vayasā rājā yauvanamāsthitaḥ |
yāyātenāpi vayasā rājyaṃ pūrurakārayat || 43 ||
[Analyze grammar]

tato varṣasahasrānte yayātiraparājitaḥ |
atṛpta eva kāmānāṃ pūruṃ putramuvāca ha || 44 ||
[Analyze grammar]

tvayā dāyādavānasmi tvaṃ me vaṃśakaraḥ sutaḥ |
pauravo vaṃśa iti te khyātiṃ loke gamiṣyati || 45 ||
[Analyze grammar]

tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye'bhiṣicya ca |
kālena mahatā paścātkāladharmamupeyivān || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 70

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: