Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śakuntalovāca |
rājansarṣapamātrāṇi paracchidrāṇi paśyasi |
ātmano bilvamātrāṇi paśyannapi na paśyasi || 1 ||
[Analyze grammar]

menakā tridaśeṣveva tridaśāścānu menakām |
mamaivodricyate janma duḥṣanta tava janmataḥ || 2 ||
[Analyze grammar]

kṣitāvaṭasi rājaṃstvamantarikṣe carāmyaham |
āvayorantaraṃ paśya merusarṣapayoriva || 3 ||
[Analyze grammar]

mahendrasya kuberasya yamasya varuṇasya ca |
bhavanānyanusaṃyāmi prabhāvaṃ paśya me nṛpa || 4 ||
[Analyze grammar]

satyaścāpi pravādo'yaṃ yaṃ pravakṣyāmi te'nagha |
nidarśanārthaṃ na dveṣāttacchrutvā kṣantumarhasi || 5 ||
[Analyze grammar]

virūpo yāvadādarśe nātmanaḥ paśyate mukham |
manyate tāvadātmānamanyebhyo rūpavattaram || 6 ||
[Analyze grammar]

yadā tu mukhamādarśe vikṛtaṃ so'bhivīkṣate |
tadetaraṃ vijānāti ātmānaṃ netaraṃ janam || 7 ||
[Analyze grammar]

atīva rūpasaṃpanno na kiṃcidavamanyate |
atīva jalpandurvāco bhavatīha viheṭhakaḥ || 8 ||
[Analyze grammar]

mūrkho hi jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ |
aśubhaṃ vākyamādatte purīṣamiva sūkaraḥ || 9 ||
[Analyze grammar]

prājñastu jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ |
guṇavadvākyamādatte haṃsaḥ kṣīramivāmbhasaḥ || 10 ||
[Analyze grammar]

anyānparivadansādhuryathā hi paritapyate |
tathā parivadannanyāṃstuṣṭo bhavati durjanaḥ || 11 ||
[Analyze grammar]

abhivādya yathā vṛddhānsanto gacchanti nirvṛtim |
evaṃ sajjanamākruśya mūrkho bhavati nirvṛtaḥ || 12 ||
[Analyze grammar]

sukhaṃ jīvantyadoṣajñā mūrkhā doṣānudarśinaḥ |
yatra vācyāḥ paraiḥ santaḥ parānāhustathāvidhān || 13 ||
[Analyze grammar]

ato hāsyataraṃ loke kiṃcidanyanna vidyate |
yatra durjana ityāha durjanaḥ sajjanaṃ svayam || 14 ||
[Analyze grammar]

satyadharmacyutātpuṃsaḥ kruddhādāśīviṣādiva |
anāstiko'pyudvijate janaḥ kiṃ punarāstikaḥ || 15 ||
[Analyze grammar]

svayamutpādya vai putraṃ sadṛśaṃ yo'vamanyate |
tasya devāḥ śriyaṃ ghnanti na ca lokānupāśnute || 16 ||
[Analyze grammar]

kulavaṃśapratiṣṭhāṃ hi pitaraḥ putramabruvan |
uttamaṃ sarvadharmāṇāṃ tasmātputraṃ na saṃtyajet || 17 ||
[Analyze grammar]

svapatnīprabhavānpañca labdhānkrītānvivardhitān |
kṛtānanyāsu cotpannānputrānvai manurabravīt || 18 ||
[Analyze grammar]

dharmakīrtyāvahā nṝṇāṃ manasaḥ prītivardhanāḥ |
trāyante narakājjātāḥ putrā dharmaplavāḥ pitṝn || 19 ||
[Analyze grammar]

sa tvaṃ nṛpatiśārdūla na putraṃ tyaktumarhasi |
ātmānaṃ satyadharmau ca pālayāno mahīpate |
narendrasiṃha kapaṭaṃ na voḍhuṃ tvamihārhasi || 20 ||
[Analyze grammar]

varaṃ kūpaśatādvāpī varaṃ vāpīśatātkratuḥ |
varaṃ kratuśatātputraḥ satyaṃ putraśatādvaram || 21 ||
[Analyze grammar]

aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam |
aśvamedhasahasrāddhi satyameva viśiṣyate || 22 ||
[Analyze grammar]

sarvavedādhigamanaṃ sarvatīrthāvagāhanam |
satyaṃ ca vadato rājansamaṃ vā syānna vā samam || 23 ||
[Analyze grammar]

nāsti satyātparo dharmo na satyādvidyate param |
na hi tīvrataraṃ kiṃcidanṛtādiha vidyate || 24 ||
[Analyze grammar]

rājansatyaṃ paraṃ brahma satyaṃ ca samayaḥ paraḥ |
mā tyākṣīḥ samayaṃ rājansatyaṃ saṃgatamastu te || 25 ||
[Analyze grammar]

anṛte cetprasaṅgaste śraddadhāsi na cetsvayam |
ātmano hanta gacchāmi tvādṛśe nāsti saṃgatam || 26 ||
[Analyze grammar]

ṛte'pi tvayi duḥṣanta śailarājāvataṃsakām |
caturantāmimāmurvīṃ putro me pālayiṣyati || 27 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etāvaduktvā vacanaṃ prātiṣṭhata śakuntalā |
athāntarikṣe duḥṣantaṃ vāguvācāśarīriṇī |
ṛtvikpurohitācāryairmantribhiścāvṛtaṃ tadā || 28 ||
[Analyze grammar]

bhastrā mātā pituḥ putro yena jātaḥ sa eva saḥ |
bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām || 29 ||
[Analyze grammar]

retodhāḥ putra unnayati naradeva yamakṣayāt |
tvaṃ cāsya dhātā garbhasya satyamāha śakuntalā || 30 ||
[Analyze grammar]

jāyā janayate putramātmano'ṅgaṃ dvidhā kṛtam |
tasmādbharasva duḥṣanta putraṃ śākuntalaṃ nṛpa || 31 ||
[Analyze grammar]

abhūtireṣā kastyajyājjīvañjīvantamātmajam |
śākuntalaṃ mahātmānaṃ dauḥṣantiṃ bhara paurava || 32 ||
[Analyze grammar]

bhartavyo'yaṃ tvayā yasmādasmākaṃ vacanādapi |
tasmādbhavatvayaṃ nāmnā bharato nāma te sutaḥ || 33 ||
[Analyze grammar]

tacchrutvā pauravo rājā vyāhṛtaṃ vai divaukasām |
purohitamamātyāṃśca saṃprahṛṣṭo'bravīdidam || 34 ||
[Analyze grammar]

śṛṇvantvetadbhavanto'sya devadūtasya bhāṣitam |
ahamapyevamevainaṃ jānāmi svayamātmajam || 35 ||
[Analyze grammar]

yadyahaṃ vacanādeva gṛhṇīyāmimamātmajam |
bhaveddhi śaṅkā lokasya naivaṃ śuddho bhavedayam || 36 ||
[Analyze grammar]

taṃ viśodhya tadā rājā devadūtena bhārata |
hṛṣṭaḥ pramuditaścāpi pratijagrāha taṃ sutam || 37 ||
[Analyze grammar]

mūrdhni cainamupāghrāya sasnehaṃ pariṣasvaje |
sabhājyamāno vipraiśca stūyamānaśca bandibhiḥ |
sa mudaṃ paramāṃ lebhe putrasaṃsparśajāṃ nṛpaḥ || 38 ||
[Analyze grammar]

tāṃ caiva bhāryāṃ dharmajñaḥ pūjayāmāsa dharmataḥ |
abravīccaiva tāṃ rājā sāntvapūrvamidaṃ vacaḥ || 39 ||
[Analyze grammar]

kṛto lokaparokṣo'yaṃ saṃbandho vai tvayā saha |
tasmādetanmayā devi tvacchuddhyarthaṃ vicāritam || 40 ||
[Analyze grammar]

manyate caiva lokaste strībhāvānmayi saṃgatam |
putraścāyaṃ vṛto rājye mayā tasmādvicāritam || 41 ||
[Analyze grammar]

yacca kopitayātyarthaṃ tvayokto'smyapriyaṃ priye |
praṇayinyā viśālākṣi tatkṣāntaṃ te mayā śubhe || 42 ||
[Analyze grammar]

tāmevamuktvā rājarṣirduḥṣanto mahiṣīṃ priyām |
vāsobhirannapānaiśca pūjayāmāsa bhārata || 43 ||
[Analyze grammar]

duḥṣantaśca tato rājā putraṃ śākuntalaṃ tadā |
bharataṃ nāmataḥ kṛtvā yauvarājye'bhyaṣecayat || 44 ||
[Analyze grammar]

tasya tatprathitaṃ cakraṃ prāvartata mahātmanaḥ |
bhāsvaraṃ divyamajitaṃ lokasaṃnādanaṃ mahat || 45 ||
[Analyze grammar]

sa vijitya mahīpālāṃścakāra vaśavartinaḥ |
cacāra ca satāṃ dharmaṃ prāpa cānuttamaṃ yaśaḥ || 46 ||
[Analyze grammar]

sa rājā cakravartyāsītsārvabhaumaḥ pratāpavān |
īje ca bahubhiryajñairyathā śakro marutpatiḥ || 47 ||
[Analyze grammar]

yājayāmāsa taṃ kaṇvo dakṣavadbhūridakṣiṇam |
śrīmāngovitataṃ nāma vājimedhamavāpa saḥ |
yasminsahasraṃ padmānāṃ kaṇvāya bharato dadau || 48 ||
[Analyze grammar]

bharatādbhāratī kīrtiryenedaṃ bhārataṃ kulam |
apare ye ca pūrve ca bhāratā iti viśrutāḥ || 49 ||
[Analyze grammar]

bharatasyānvavāye hi devakalpā mahaujasaḥ |
babhūvurbrahmakalpāśca bahavo rājasattamāḥ || 50 ||
[Analyze grammar]

yeṣāmaparimeyāni nāmadheyāni sarvaśaḥ |
teṣāṃ tu te yathāmukhyaṃ kīrtayiṣyāmi bhārata |
mahābhāgāndevakalpānsatyārjavaparāyaṇān || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 69

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: