Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
sa kadācinmahābāhuḥ prabhūtabalavāhanaḥ |
vanaṃ jagāma gahanaṃ hayanāgaśatairvṛtaḥ || 1 ||
[Analyze grammar]

khaḍgaśaktidharairvīrairgadāmusalapāṇibhiḥ |
prāsatomarahastaiśca yayau yodhaśatairvṛtaḥ || 2 ||
[Analyze grammar]

siṃhanādaiśca yodhānāṃ śaṅkhadundubhinisvanaiḥ |
rathanemisvanaiścāpi sanāgavarabṛṃhitaiḥ || 3 ||
[Analyze grammar]

heṣitasvanamiśraiśca kṣveḍitāsphoṭitasvanaiḥ |
āsītkilakilāśabdastasmingacchati pārthive || 4 ||
[Analyze grammar]

prāsādavaraśṛṅgasthāḥ parayā nṛpaśobhayā |
dadṛśustaṃ striyastatra śūramātmayaśaskaram || 5 ||
[Analyze grammar]

śakropamamamitraghnaṃ paravāraṇavāraṇam |
paśyantaḥ strīgaṇāstatra śastrapāṇiṃ sma menire || 6 ||
[Analyze grammar]

ayaṃ sa puruṣavyāghro raṇe'dbhutaparākramaḥ |
yasya bāhubalaṃ prāpya na bhavantyasuhṛdgaṇāḥ || 7 ||
[Analyze grammar]

iti vāco bruvantyastāḥ striyaḥ premṇā narādhipam |
tuṣṭuvuḥ puṣpavṛṣṭīśca sasṛjustasya mūrdhani || 8 ||
[Analyze grammar]

tatra tatra ca viprendraiḥ stūyamānaḥ samantataḥ |
niryayau parayā prītyā vanaṃ mṛgajighāṃsayā || 9 ||
[Analyze grammar]

sudūramanujagmustaṃ paurajānapadāstadā |
nyavartanta tataḥ paścādanujñātā nṛpeṇa ha || 10 ||
[Analyze grammar]

suparṇapratimenātha rathena vasudhādhipaḥ |
mahīmāpūrayāmāsa ghoṣeṇa tridivaṃ tathā || 11 ||
[Analyze grammar]

sa gacchandadṛśe dhīmānnandanapratimaṃ vanam |
bilvārkakhadirākīrṇaṃ kapitthadhavasaṃkulam || 12 ||
[Analyze grammar]

viṣamaṃ parvataprasthairaśmabhiśca samāvṛtam |
nirjalaṃ nirmanuṣyaṃ ca bahuyojanamāyatam |
mṛgasaṃghairvṛtaṃ ghorairanyaiścāpi vanecaraiḥ || 13 ||
[Analyze grammar]

tadvanaṃ manujavyāghraḥ sabhṛtyabalavāhanaḥ |
loḍayāmāsa duḥṣantaḥ sūdayanvividhānmṛgān || 14 ||
[Analyze grammar]

bāṇagocarasaṃprāptāṃstatra vyāghragaṇānbahūn |
pātayāmāsa duḥṣanto nirbibheda ca sāyakaiḥ || 15 ||
[Analyze grammar]

dūrasthānsāyakaiḥ kāṃścidabhinatsa nararṣabhaḥ |
abhyāśamāgatāṃścānyānkhaḍgena nirakṛntata || 16 ||
[Analyze grammar]

kāṃścideṇānsa nirjaghne śaktyā śaktimatāṃ varaḥ |
gadāmaṇḍalatattvajñaścacārāmitavikramaḥ || 17 ||
[Analyze grammar]

tomarairasibhiścāpi gadāmusalakarpaṇaiḥ |
cacāra sa vinighnanvai vanyāṃstatra mṛgadvijān || 18 ||
[Analyze grammar]

rājñā cādbhutavīryeṇa yodhaiśca samarapriyaiḥ |
loḍyamānaṃ mahāraṇyaṃ tatyajuśca mahāmṛgāḥ || 19 ||
[Analyze grammar]

tatra vidrutasaṃghāni hatayūthapatīni ca |
mṛgayūthānyathautsukyācchabdaṃ cakrustatastataḥ || 20 ||
[Analyze grammar]

śuṣkāṃ cāpi nadīṃ gatvā jalanairāśyakarśitāḥ |
vyāyāmaklāntahṛdayāḥ patanti sma vicetasaḥ || 21 ||
[Analyze grammar]

kṣutpipāsāparītāśca śrāntāśca patitā bhuvi |
kecittatra naravyāghrairabhakṣyanta bubhukṣitaiḥ || 22 ||
[Analyze grammar]

kecidagnimathotpādya samidhya ca vanecarāḥ |
bhakṣayanti sma māṃsāni prakuṭya vidhivattadā || 23 ||
[Analyze grammar]

tatra kecidgajā mattā balinaḥ śastravikṣatāḥ |
saṃkocyāgrakarānbhītāḥ pradravanti sma vegitāḥ || 24 ||
[Analyze grammar]

śakṛnmūtraṃ sṛjantaśca kṣarantaḥ śoṇitaṃ bahu |
vanyā gajavarāstatra mamṛdurmanujānbahūn || 25 ||
[Analyze grammar]

tadvanaṃ balameghena śaradhāreṇa saṃvṛtam |
vyarocanmahiṣākīrṇaṃ rājñā hatamahāmṛgam || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 63

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: