Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
tvattaḥ śrutamidaṃ brahmandevadānavarakṣasām |
aṃśāvataraṇaṃ samyaggandharvāpsarasāṃ tathā || 1 ||
[Analyze grammar]

imaṃ tu bhūya icchāmi kurūṇāṃ vaṃśamāditaḥ |
kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
pauravāṇāṃ vaṃśakaro duḥṣanto nāma vīryavān |
pṛthivyāścaturantāyā goptā bharatasattama || 3 ||
[Analyze grammar]

caturbhāgaṃ bhuvaḥ kṛtsnaṃ sa bhuṅkte manujeśvaraḥ |
samudrāvaraṇāṃścāpi deśānsa samitiṃjayaḥ || 4 ||
[Analyze grammar]

āmlecchāṭavikānsarvānsa bhuṅkte ripumardanaḥ |
ratnākarasamudrāntāṃścāturvarṇyajanāvṛtān || 5 ||
[Analyze grammar]

na varṇasaṃkarakaro nākṛṣyakarakṛjjanaḥ |
na pāpakṛtkaścidāsīttasminrājani śāsati || 6 ||
[Analyze grammar]

dharmyāṃ ratiṃ sevamānā dharmārthāvabhipedire |
tadā narā naravyāghra tasmiñjanapadeśvare || 7 ||
[Analyze grammar]

nāsīccorabhayaṃ tāta na kṣudhābhayamaṇvapi |
nāsīdvyādhibhayaṃ cāpi tasmiñjanapadeśvare || 8 ||
[Analyze grammar]

svairdharmai remire varṇā daive karmaṇi niḥspṛhāḥ |
tamāśritya mahīpālamāsaṃścaivākutobhayāḥ || 9 ||
[Analyze grammar]

kālavarṣī ca parjanyaḥ sasyāni phalavanti ca |
sarvaratnasamṛddhā ca mahī vasumatī tadā || 10 ||
[Analyze grammar]

sa cādbhutamahāvīryo vajrasaṃhanano yuvā |
udyamya mandaraṃ dorbhyāṃ haretsavanakānanam || 11 ||
[Analyze grammar]

dhanuṣyatha gadāyuddhe tsarupraharaṇeṣu ca |
nāgapṛṣṭhe'śvapṛṣṭhe ca babhūva pariniṣṭhitaḥ || 12 ||
[Analyze grammar]

bale viṣṇusamaścāsīttejasā bhāskaropamaḥ |
akṣubdhatve'rṇavasamaḥ sahiṣṇutve dharāsamaḥ || 13 ||
[Analyze grammar]

saṃmataḥ sa mahīpālaḥ prasannapurarāṣṭravān |
bhūyo dharmaparairbhāvairviditaṃ janamāvasat || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 62

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: