Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
devānāṃ dānavānāṃ ca yakṣāṇāmatha rakṣasām |
anyeṣāṃ caiva bhūtānāṃ sarveṣāṃ bhagavannaham || 1 ||
[Analyze grammar]

śrotumicchāmi tattvena mānuṣeṣu mahātmanām |
janma karma ca bhūtānāmeteṣāmanupūrvaśaḥ || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
mānuṣeṣu manuṣyendra saṃbhūtā ye divaukasaḥ |
prathamaṃ dānavāṃścaiva tāṃste vakṣyāmi sarvaśaḥ || 3 ||
[Analyze grammar]

vipracittiriti khyāto ya āsīddānavarṣabhaḥ |
jarāsaṃdha iti khyātaḥ sa āsīnmanujarṣabhaḥ || 4 ||
[Analyze grammar]

diteḥ putrastu yo rājanhiraṇyakaśipuḥ smṛtaḥ |
sa jajñe mānuṣe loke śiśupālo nararṣabhaḥ || 5 ||
[Analyze grammar]

saṃhrāda iti vikhyātaḥ prahrādasyānujastu yaḥ |
sa śalya iti vikhyāto jajñe bāhlīkapuṃgavaḥ || 6 ||
[Analyze grammar]

anuhrādastu tejasvī yo'bhūtkhyāto jaghanyajaḥ |
dhṛṣṭaketuriti khyātaḥ sa āsīnmanujeśvaraḥ || 7 ||
[Analyze grammar]

yastu rājañśibirnāma daiteyaḥ parikīrtitaḥ |
druma ityabhivikhyātaḥ sa āsīdbhuvi pārthivaḥ || 8 ||
[Analyze grammar]

bāṣkalo nāma yasteṣāmāsīdasurasattamaḥ |
bhagadatta iti khyātaḥ sa āsīnmanujeśvaraḥ || 9 ||
[Analyze grammar]

ayaḥśirā aśvaśirā ayaḥśaṅkuśca vīryavān |
tathā gaganamūrdhā ca vegavāṃścātra pañcamaḥ || 10 ||
[Analyze grammar]

pañcaite jajñire rājanvīryavanto mahāsurāḥ |
kekayeṣu mahātmānaḥ pārthivarṣabhasattamāḥ || 11 ||
[Analyze grammar]

ketumāniti vikhyāto yastato'nyaḥ pratāpavān |
amitaujā iti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ || 12 ||
[Analyze grammar]

svarbhānuriti vikhyātaḥ śrīmānyastu mahāsuraḥ |
ugrasena iti khyāta ugrakarmā narādhipaḥ || 13 ||
[Analyze grammar]

yastvaśva iti vikhyātaḥ śrīmānāsīnmahāsuraḥ |
aśoko nāma rājāsīnmahāvīryaparākramaḥ || 14 ||
[Analyze grammar]

tasmādavarajo yastu rājannaśvapatiḥ smṛtaḥ |
daiteyaḥ so'bhavadrājā hārdikyo manujarṣabhaḥ || 15 ||
[Analyze grammar]

vṛṣaparveti vikhyātaḥ śrīmānyastu mahāsuraḥ |
dīrghaprajña iti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ || 16 ||
[Analyze grammar]

ajakastvanujo rājanya āsīdvṛṣaparvaṇaḥ |
sa malla iti vikhyātaḥ pṛthivyāmabhavannṛpaḥ || 17 ||
[Analyze grammar]

aśvagrīva iti khyātaḥ sattvavānyo mahāsuraḥ |
rocamāna iti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ || 18 ||
[Analyze grammar]

sūkṣmastu matimānrājankīrtimānyaḥ prakīrtitaḥ |
bṛhanta iti vikhyātaḥ kṣitāvāsītsa pārthivaḥ || 19 ||
[Analyze grammar]

tuhuṇḍa iti vikhyāto ya āsīdasurottamaḥ |
senābinduriti khyātaḥ sa babhūva narādhipaḥ || 20 ||
[Analyze grammar]

isṛpā nāma yasteṣāmasurāṇāṃ balādhikaḥ |
pāpajinnāma rājāsīdbhuvi vikhyātavikramaḥ || 21 ||
[Analyze grammar]

ekacakra iti khyāta āsīdyastu mahāsuraḥ |
prativindhya iti khyāto babhūva prathitaḥ kṣitau || 22 ||
[Analyze grammar]

virūpākṣastu daiteyaścitrayodhī mahāsuraḥ |
citravarmeti vikhyātaḥ kṣitāvāsītsa pārthivaḥ || 23 ||
[Analyze grammar]

harastvariharo vīra āsīdyo dānavottamaḥ |
suvāsturiti vikhyātaḥ sa jajñe manujarṣabhaḥ || 24 ||
[Analyze grammar]

aharastu mahātejāḥ śatrupakṣakṣayaṃkaraḥ |
bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau || 25 ||
[Analyze grammar]

nicandraścandravaktraśca ya āsīdasurottamaḥ |
muñjakeśa iti khyātaḥ śrīmānāsītsa pārthivaḥ || 26 ||
[Analyze grammar]

nikumbhastvajitaḥ saṃkhye mahāmatirajāyata |
bhūmau bhūmipatiḥ śreṣṭho devādhipa iti smṛtaḥ || 27 ||
[Analyze grammar]

śarabho nāma yasteṣāṃ daiteyānāṃ mahāsuraḥ |
pauravo nāma rājarṣiḥ sa babhūva nareṣviha || 28 ||
[Analyze grammar]

dvitīyaḥ śalabhasteṣāmasurāṇāṃ babhūva yaḥ |
prahrādo nāma bāhlīkaḥ sa babhūva narādhipaḥ || 29 ||
[Analyze grammar]

candrastu ditijaśreṣṭho loke tārādhipopamaḥ |
ṛṣiko nāma rājarṣirbabhūva nṛpasattamaḥ || 30 ||
[Analyze grammar]

mṛtapā iti vikhyāto ya āsīdasurottamaḥ |
paścimānūpakaṃ viddhi taṃ nṛpaṃ nṛpasattama || 31 ||
[Analyze grammar]

gaviṣṭhastu mahātejā yaḥ prakhyāto mahāsuraḥ |
drumasena iti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ || 32 ||
[Analyze grammar]

mayūra iti vikhyātaḥ śrīmānyastu mahāsuraḥ |
sa viśva iti vikhyāto babhūva pṛthivīpatiḥ || 33 ||
[Analyze grammar]

suparṇa iti vikhyātastasmādavarajastu yaḥ |
kālakīrtiriti khyātaḥ pṛthivyāṃ so'bhavannṛpaḥ || 34 ||
[Analyze grammar]

candrahanteti yasteṣāṃ kīrtitaḥ pravaro'suraḥ |
śunako nāma rājarṣiḥ sa babhūva narādhipaḥ || 35 ||
[Analyze grammar]

vināśanastu candrasya ya ākhyāto mahāsuraḥ |
jānakirnāma rājarṣiḥ sa babhūva narādhipaḥ || 36 ||
[Analyze grammar]

dīrghajihvastu kauravya ya ukto dānavarṣabhaḥ |
kāśirāja iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ || 37 ||
[Analyze grammar]

grahaṃ tu suṣuve yaṃ taṃ siṃhī candrārkamardanam |
krātha ityabhivikhyātaḥ so'bhavanmanujādhipaḥ || 38 ||
[Analyze grammar]

anāyuṣastu putrāṇāṃ caturṇāṃ pravaro'suraḥ |
vikṣaro nāma tejasvī vasumitro'bhavannṛpaḥ || 39 ||
[Analyze grammar]

dvitīyo vikṣarādyastu narādhipa mahāsuraḥ |
pāṃsurāṣṭrādhipa iti viśrutaḥ so'bhavannṛpaḥ || 40 ||
[Analyze grammar]

balavīra iti khyāto yastvāsīdasurottamaḥ |
pauṇḍramatsyaka ityeva sa babhūva narādhipaḥ || 41 ||
[Analyze grammar]

vṛtra ityabhivikhyāto yastu rājanmahāsuraḥ |
maṇimānnāma rājarṣiḥ sa babhūva narādhipaḥ || 42 ||
[Analyze grammar]

krodhahanteti yastasya babhūvāvarajo'suraḥ |
daṇḍa ityabhivikhyātaḥ sa āsīnnṛpatiḥ kṣitau || 43 ||
[Analyze grammar]

krodhavardhana ityeva yastvanyaḥ parikīrtitaḥ |
daṇḍadhāra iti khyātaḥ so'bhavanmanujeśvaraḥ || 44 ||
[Analyze grammar]

kālakāyāstu ye putrāsteṣāmaṣṭau narādhipāḥ |
jajñire rājaśārdūla śārdūlasamavikramāḥ || 45 ||
[Analyze grammar]

magadheṣu jayatsenaḥ śrīmānāsītsa pārthivaḥ |
aṣṭānāṃ pravarasteṣāṃ kāleyānāṃ mahāsuraḥ || 46 ||
[Analyze grammar]

dvitīyastu tatasteṣāṃ śrīmānharihayopamaḥ |
aparājita ityeva sa babhūva narādhipaḥ || 47 ||
[Analyze grammar]

tṛtīyastu mahārāja mahābāhurmahāsuraḥ |
niṣādādhipatirjajñe bhuvi bhīmaparākramaḥ || 48 ||
[Analyze grammar]

teṣāmanyatamo yastu caturthaḥ parikīrtitaḥ |
śreṇimāniti vikhyātaḥ kṣitau rājarṣisattamaḥ || 49 ||
[Analyze grammar]

pañcamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ |
mahaujā iti vikhyāto babhūveha paraṃtapaḥ || 50 ||
[Analyze grammar]

ṣaṣṭhastu matimānyo vai teṣāmāsīnmahāsuraḥ |
abhīruriti vikhyātaḥ kṣitau rājarṣisattamaḥ || 51 ||
[Analyze grammar]

samudrasenaśca nṛpasteṣāmevābhavadgaṇāt |
viśrutaḥ sāgarāntāyāṃ kṣitau dharmārthatattvavit || 52 ||
[Analyze grammar]

bṛhannāmāṣṭamasteṣāṃ kāleyānāṃ paraṃtapaḥ |
babhūva rājandharmātmā sarvabhūtahite rataḥ || 53 ||
[Analyze grammar]

gaṇaḥ krodhavaśo nāma yaste rājanprakīrtitaḥ |
tataḥ saṃjajñire vīrāḥ kṣitāviha narādhipāḥ || 54 ||
[Analyze grammar]

nandikaḥ karṇaveṣṭaśca siddhārthaḥ kīṭakastathā |
suvīraśca subāhuśca mahāvīro'tha bāhlikaḥ || 55 ||
[Analyze grammar]

krodho vicityaḥ surasaḥ śrīmānnīlaśca bhūmipaḥ |
vīradhāmā ca kauravya bhūmipālaśca nāmataḥ || 56 ||
[Analyze grammar]

dantavaktraśca nāmāsīddurjayaścaiva nāmataḥ |
rukmī ca nṛpaśārdūlo rājā ca janamejayaḥ || 57 ||
[Analyze grammar]

āṣāḍho vāyuvegaśca bhūritejāstathaiva ca |
ekalavyaḥ sumitraśca vāṭadhāno'tha gomukhaḥ || 58 ||
[Analyze grammar]

kārūṣakāśca rājānaḥ kṣemadhūrtistathaiva ca |
śrutāyuruddhavaścaiva bṛhatsenastathaiva ca || 59 ||
[Analyze grammar]

kṣemogratīrthaḥ kuharaḥ kaliṅgeṣu narādhipaḥ |
matimāṃśca manuṣyendra īśvaraśceti viśrutaḥ || 60 ||
[Analyze grammar]

gaṇātkrodhavaśādevaṃ rājapūgo'bhavatkṣitau |
jātaḥ purā mahārāja mahākīrtirmahābalaḥ || 61 ||
[Analyze grammar]

yastvāsīddevako nāma devarājasamadyutiḥ |
sa gandharvapatirmukhyaḥ kṣitau jajñe narādhipaḥ || 62 ||
[Analyze grammar]

bṛhaspaterbṛhatkīrterdevarṣerviddhi bhārata |
aṃśāddroṇaṃ samutpannaṃ bhāradvājamayonijam || 63 ||
[Analyze grammar]

dhanvināṃ nṛpaśārdūla yaḥ sa sarvāstravittamaḥ |
bṛhatkīrtirmahātejāḥ saṃjajñe manujeṣviha || 64 ||
[Analyze grammar]

dhanurvede ca vede ca yaṃ taṃ vedavido viduḥ |
variṣṭhamindrakarmāṇaṃ droṇaṃ svakulavardhanam || 65 ||
[Analyze grammar]

mahādevāntakābhyāṃ ca kāmātkrodhācca bhārata |
ekatvamupapannānāṃ jajñe śūraḥ paraṃtapaḥ || 66 ||
[Analyze grammar]

aśvatthāmā mahāvīryaḥ śatrupakṣakṣayaṃkaraḥ |
vīraḥ kamalapatrākṣaḥ kṣitāvāsīnnarādhipa || 67 ||
[Analyze grammar]

jajñire vasavastvaṣṭau gaṅgāyāṃ śaṃtanoḥ sutāḥ |
vasiṣṭhasya ca śāpena niyogādvāsavasya ca || 68 ||
[Analyze grammar]

teṣāmavarajo bhīṣmaḥ kurūṇāmabhayaṃkaraḥ |
matimānvedavidvāgmī śatrupakṣakṣayaṃkaraḥ || 69 ||
[Analyze grammar]

jāmadagnyena rāmeṇa yaḥ sa sarvavidāṃ varaḥ |
ayudhyata mahātejā bhārgaveṇa mahātmanā || 70 ||
[Analyze grammar]

yastu rājankṛpo nāma brahmarṣirabhavatkṣitau |
rudrāṇāṃ taṃ gaṇādviddhi saṃbhūtamatipauruṣam || 71 ||
[Analyze grammar]

śakunirnāma yastvāsīdrājā loke mahārathaḥ |
dvāparaṃ viddhi taṃ rājansaṃbhūtamarimardanam || 72 ||
[Analyze grammar]

sātyakiḥ satyasaṃdhastu yo'sau vṛṣṇikulodvahaḥ |
pakṣātsa jajñe marutāṃ devānāmarimardanaḥ || 73 ||
[Analyze grammar]

drupadaścāpi rājarṣistata evābhavadgaṇāt |
mānuṣe nṛpa loke'sminsarvaśastrabhṛtāṃ varaḥ || 74 ||
[Analyze grammar]

tataśca kṛtavarmāṇaṃ viddhi rājañjanādhipam |
jātamapratikarmāṇaṃ kṣatriyarṣabhasattamam || 75 ||
[Analyze grammar]

marutāṃ tu gaṇādviddhi saṃjātamarimardanam |
virāṭaṃ nāma rājarṣiṃ pararāṣṭrapratāpanam || 76 ||
[Analyze grammar]

ariṣṭāyāstu yaḥ putro haṃsa ityabhiviśrutaḥ |
sa gandharvapatirjajñe kuruvaṃśavivardhanaḥ || 77 ||
[Analyze grammar]

dhṛtarāṣṭra iti khyātaḥ kṛṣṇadvaipāyanādapi |
dīrghabāhurmahātejāḥ prajñācakṣurnarādhipaḥ |
māturdoṣādṛṣeḥ kopādandha eva vyajāyata || 78 ||
[Analyze grammar]

atrestu sumahābhāgaṃ putraṃ putravatāṃ varam |
viduraṃ viddhi loke'smiñjātaṃ buddhimatāṃ varam || 79 ||
[Analyze grammar]

kaleraṃśāttu saṃjajñe bhuvi duryodhano nṛpaḥ |
durbuddhirdurmatiścaiva kurūṇāmayaśaskaraḥ || 80 ||
[Analyze grammar]

jagato yaḥ sa sarvasya vidviṣṭaḥ kalipūruṣaḥ |
yaḥ sarvāṃ ghātayāmāsa pṛthivīṃ puruṣādhamaḥ |
yena vairaṃ samuddīptaṃ bhūtāntakaraṇaṃ mahat || 81 ||
[Analyze grammar]

paulastyā bhrātaraḥ sarve jajñire manujeṣviha |
śataṃ duḥśāsanādīnāṃ sarveṣāṃ krūrakarmaṇām || 82 ||
[Analyze grammar]

durmukho duḥsahaścaiva ye cānye nānuśabditāḥ |
duryodhanasahāyāste paulastyā bharatarṣabha || 83 ||
[Analyze grammar]

dharmasyāṃśaṃ tu rājānaṃ viddhi rājanyudhiṣṭhiram |
bhīmasenaṃ tu vātasya devarājasya cārjunam || 84 ||
[Analyze grammar]

aśvinostu tathaivāṃśau rūpeṇāpratimau bhuvi |
nakulaḥ sahadevaśca sarvalokamanoharau || 85 ||
[Analyze grammar]

yaḥ suvarcā iti khyātaḥ somaputraḥ pratāpavān |
abhimanyurbṛhatkīrtirarjunasya suto'bhavat || 86 ||
[Analyze grammar]

agneraṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham |
śikhaṇḍinamatho rājanstrīpuṃsaṃ viddhi rākṣasam || 87 ||
[Analyze grammar]

draupadeyāśca ye pañca babhūvurbharatarṣabha |
viśvedevagaṇānrājaṃstānviddhi bharatarṣabha || 88 ||
[Analyze grammar]

āmuktakavacaḥ karṇo yastu jajñe mahārathaḥ |
divākarasya taṃ viddhi devasyāṃśamanuttamam || 89 ||
[Analyze grammar]

yastu nārāyaṇo nāma devadevaḥ sanātanaḥ |
tasyāṃśo mānuṣeṣvāsīdvāsudevaḥ pratāpavān || 90 ||
[Analyze grammar]

śeṣasyāṃśastu nāgasya baladevo mahābalaḥ |
sanatkumāraṃ pradyumnaṃ viddhi rājanmahaujasam || 91 ||
[Analyze grammar]

evamanye manuṣyendra bahavoṃ'śā divaukasām |
jajñire vasudevasya kule kulavivardhanāḥ || 92 ||
[Analyze grammar]

gaṇastvapsarasāṃ yo vai mayā rājanprakīrtitaḥ |
tasya bhāgaḥ kṣitau jajñe niyogādvāsavasya ca || 93 ||
[Analyze grammar]

tāni ṣoḍaśa devīnāṃ sahasrāṇi narādhipa |
babhūvurmānuṣe loke nārāyaṇaparigrahaḥ || 94 ||
[Analyze grammar]

śriyastu bhāgaḥ saṃjajñe ratyarthaṃ pṛthivītale |
drupadasya kule kanyā vedimadhyādaninditā || 95 ||
[Analyze grammar]

nātihrasvā na mahatī nīlotpalasugandhinī |
padmāyatākṣī suśroṇī asitāyatamūrdhajā || 96 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannā vaiḍūryamaṇisaṃnibhā |
pañcānāṃ puruṣendrāṇāṃ cittapramathinī rahaḥ || 97 ||
[Analyze grammar]

siddhirdhṛtiśca ye devyau pañcānāṃ mātarau tu te |
kuntī mādrī ca jajñāte matistu subalātmajā || 98 ||
[Analyze grammar]

iti devāsurāṇāṃ te gandharvāpsarasāṃ tathā |
aṃśāvataraṇaṃ rājanrākṣasānāṃ ca kīrtitam || 99 ||
[Analyze grammar]

ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ |
mahātmāno yadūnāṃ ca ye jātā vipule kule || 100 ||
[Analyze grammar]

dhanyaṃ yaśasyaṃ putrīyamāyuṣyaṃ vijayāvaham |
idamaṃśāvataraṇaṃ śrotavyamanasūyatā || 101 ||
[Analyze grammar]

aṃśāvataraṇaṃ śrutvā devagandharvarakṣasām |
prabhavāpyayavitprājño na kṛcchreṣvavasīdati || 102 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 61

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: