Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
brahmaṇo mānasāḥ putrā viditāḥ ṣaṇmaharṣayaḥ |
ekādaśa sutāḥ sthāṇoḥ khyātāḥ paramamānasāḥ || 1 ||
[Analyze grammar]

mṛgavyādhaśca śarvaśca nirṛtiśca mahāyaśāḥ |
ajaikapādahirbudhnyaḥ pinākī ca paraṃtapaḥ || 2 ||
[Analyze grammar]

dahano'theśvaraścaiva kapālī ca mahādyutiḥ |
sthāṇurbhavaśca bhagavānrudrā ekādaśa smṛtāḥ || 3 ||
[Analyze grammar]

marīciraṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ |
ṣaḍete brahmaṇaḥ putrā vīryavanto maharṣayaḥ || 4 ||
[Analyze grammar]

trayastvaṅgirasaḥ putrā loke sarvatra viśrutāḥ |
bṛhaspatirutathyaśca saṃvartaśca dhṛtavratāḥ || 5 ||
[Analyze grammar]

atrestu bahavaḥ putrāḥ śrūyante manujādhipa |
sarve vedavidaḥ siddhāḥ śāntātmāno maharṣayaḥ || 6 ||
[Analyze grammar]

rākṣasāstu pulastyasya vānarāḥ kiṃnarāstathā |
pulahasya mṛgāḥ siṃhā vyāghrāḥ kiṃpuruṣāstathā || 7 ||
[Analyze grammar]

kratoḥ kratusamāḥ putrāḥ pataṃgasahacāriṇaḥ |
viśrutāstriṣu lokeṣu satyavrataparāyaṇāḥ || 8 ||
[Analyze grammar]

dakṣastvajāyatāṅguṣṭhāddakṣiṇādbhagavānṛṣiḥ |
brahmaṇaḥ pṛthivīpāla putraḥ putravatāṃ varaḥ || 9 ||
[Analyze grammar]

vāmādajāyatāṅguṣṭhādbhāryā tasya mahātmanaḥ |
tasyāṃ pañcāśataṃ kanyāḥ sa evājanayanmuniḥ || 10 ||
[Analyze grammar]

tāḥ sarvāstvanavadyāṅgyaḥ kanyāḥ kamalalocanāḥ |
putrikāḥ sthāpayāmāsa naṣṭaputraḥ prajāpatiḥ || 11 ||
[Analyze grammar]

dadau sa daśa dharmāya saptaviṃśatimindave |
divyena vidhinā rājankaśyapāya trayodaśa || 12 ||
[Analyze grammar]

nāmato dharmapatnyastāḥ kīrtyamānā nibodha me |
kīrtirlakṣmīrdhṛtirmedhā puṣṭiḥ śraddhā kriyā tathā || 13 ||
[Analyze grammar]

buddhirlajjā matiścaiva patnyo dharmasya tā daśa |
dvārāṇyetāni dharmasya vihitāni svayaṃbhuvā || 14 ||
[Analyze grammar]

saptaviṃśati somasya patnyo loke pariśrutāḥ |
kālasya nayane yuktāḥ somapatnyaḥ śubhavratāḥ |
sarvā nakṣatrayoginyo lokayātrāvidhau sthitāḥ || 15 ||
[Analyze grammar]

pitāmaho munirdevastasya putraḥ prajāpatiḥ |
tasyāṣṭau vasavaḥ putrāsteṣāṃ vakṣyāmi vistaram || 16 ||
[Analyze grammar]

dharo dhruvaśca somaśca ahaścaivānilo'nalaḥ |
pratyūṣaśca prabhāsaśca vasavo'ṣṭāviti smṛtāḥ || 17 ||
[Analyze grammar]

dhūmrāyāśca dharaḥ putro brahmavidyo dhruvastathā |
candramāstu manasvinyāḥ śvasāyāḥ śvasanastathā || 18 ||
[Analyze grammar]

ratāyāścāpyahaḥ putraḥ śāṇḍilyāśca hutāśanaḥ |
pratyūṣaśca prabhāsaśca prabhātāyāḥ sutau smṛtau || 19 ||
[Analyze grammar]

dharasya putro draviṇo hutahavyavahastathā |
dhruvasya putro bhagavānkālo lokaprakālanaḥ || 20 ||
[Analyze grammar]

somasya tu suto varcā varcasvī yena jāyate |
manoharāyāḥ śiśiraḥ prāṇo'tha ramaṇastathā || 21 ||
[Analyze grammar]

ahnaḥ sutaḥ smṛto jyotiḥ śramaḥ śāntastathā muniḥ |
agneḥ putraḥ kumārastu śrīmāñśaravaṇālayaḥ || 22 ||
[Analyze grammar]

tasya śākho viśākhaśca naigameśaśca pṛṣṭhajaḥ |
kṛttikābhyupapatteśca kārttikeya iti smṛtaḥ || 23 ||
[Analyze grammar]

anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ |
avijñātagatiścaiva dvau putrāvanilasya tu || 24 ||
[Analyze grammar]

pratyūṣasya viduḥ putramṛṣiṃ nāmnātha devalam |
dvau putrau devalasyāpi kṣamāvantau manīṣiṇau || 25 ||
[Analyze grammar]

bṛhaspatestu bhaginī varastrī brahmacāriṇī |
yogasiddhā jagatsarvamasaktaṃ vicaratyuta |
prabhāsasya tu bhāryā sā vasūnāmaṣṭamasya ha || 26 ||
[Analyze grammar]

viśvakarmā mahābhāgo jajñe śilpaprajāpatiḥ |
kartā śilpasahasrāṇāṃ tridaśānāṃ ca vardhakiḥ || 27 ||
[Analyze grammar]

bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ |
yo divyāni vimānāni devatānāṃ cakāra ha || 28 ||
[Analyze grammar]

manuṣyāścopajīvanti yasya śilpaṃ mahātmanaḥ |
pūjayanti ca yaṃ nityaṃ viśvakarmāṇamavyayam || 29 ||
[Analyze grammar]

stanaṃ tu dakṣiṇaṃ bhittvā brahmaṇo naravigrahaḥ |
niḥsṛto bhagavāndharmaḥ sarvalokasukhāvahaḥ || 30 ||
[Analyze grammar]

trayastasya varāḥ putrāḥ sarvabhūtamanoharāḥ |
śamaḥ kāmaśca harṣaśca tejasā lokadhāriṇaḥ || 31 ||
[Analyze grammar]

kāmasya tu ratirbhāryā śamasya prāptiraṅganā |
nandī tu bhāryā harṣasya yatra lokāḥ pratiṣṭhitāḥ || 32 ||
[Analyze grammar]

marīceḥ kaśyapaḥ putraḥ kaśyapasya surāsurāḥ |
jajñire nṛpaśārdūla lokānāṃ prabhavastu saḥ || 33 ||
[Analyze grammar]

tvāṣṭrī tu saviturbhāryā vaḍavārūpadhāriṇī |
asūyata mahābhāgā sāntarikṣe'śvināvubhau || 34 ||
[Analyze grammar]

dvādaśaivāditeḥ putrāḥ śakramukhyā narādhipa |
teṣāmavarajo viṣṇuryatra lokāḥ pratiṣṭhitāḥ || 35 ||
[Analyze grammar]

trayastriṃśata ityete devāsteṣāmahaṃ tava |
anvayaṃ saṃpravakṣyāmi pakṣaiśca kulato gaṇān || 36 ||
[Analyze grammar]

rudrāṇāmaparaḥ pakṣaḥ sādhyānāṃ marutāṃ tathā |
vasūnāṃ bhārgavaṃ vidyādviśvedevāṃstathaiva ca || 37 ||
[Analyze grammar]

vainateyastu garuḍo balavānaruṇastathā |
bṛhaspatiśca bhagavānādityeṣveva gaṇyate || 38 ||
[Analyze grammar]

aśvibhyāṃ guhyakānviddhi sarvauṣadhyastathā paśūn |
eṣa devagaṇo rājankīrtitaste'nupūrvaśaḥ |
yaṃ kīrtayitvā manujaḥ sarvapāpaiḥ pramucyate || 39 ||
[Analyze grammar]

brahmaṇo hṛdayaṃ bhittvā niḥsṛto bhagavānbhṛguḥ |
bhṛgoḥ putraḥ kavirvidvāñśukraḥ kavisuto grahaḥ || 40 ||
[Analyze grammar]

trailokyaprāṇayātrārthe varṣāvarṣe bhayābhaye |
svayaṃbhuvā niyuktaḥ sanbhuvanaṃ paridhāvati || 41 ||
[Analyze grammar]

yogācāryo mahābuddhirdaityānāmabhavadguruḥ |
surāṇāṃ cāpi medhāvī brahmacārī yatavrataḥ || 42 ||
[Analyze grammar]

tasminniyukte vibhunā yogakṣemāya bhārgave |
anyamutpādayāmāsa putraṃ bhṛguraninditam || 43 ||
[Analyze grammar]

cyavanaṃ dīptatapasaṃ dharmātmānaṃ manīṣiṇam |
yaḥ sa roṣāccyuto garbhānmāturmokṣāya bhārata || 44 ||
[Analyze grammar]

āruṣī tu manoḥ kanyā tasya patnī manīṣiṇaḥ |
aurvastasyāṃ samabhavadūruṃ bhittvā mahāyaśāḥ |
mahātapā mahātejā bāla eva guṇairyutaḥ || 45 ||
[Analyze grammar]

ṛcīkastasya putrastu jamadagnistato'bhavat |
jamadagnestu catvāra āsanputrā mahātmanaḥ || 46 ||
[Analyze grammar]

rāmasteṣāṃ jaghanyo'bhūdajaghanyairguṇairyutaḥ |
sarvaśastrāstrakuśalaḥ kṣatriyāntakaro vaśī || 47 ||
[Analyze grammar]

aurvasyāsītputraśataṃ jamadagnipurogamam |
teṣāṃ putrasahasrāṇi babhūvurbhṛguvistaraḥ || 48 ||
[Analyze grammar]

dvau putrau brahmaṇastvanyau yayostiṣṭhati lakṣaṇam |
loke dhātā vidhātā ca yau sthitau manunā saha || 49 ||
[Analyze grammar]

tayoreva svasā devī lakṣmīḥ padmagṛhā śubhā |
tasyāstu mānasāḥ putrāsturagā vyomacāriṇaḥ || 50 ||
[Analyze grammar]

varuṇasya bhāryā jyeṣṭhā tu śukrāddevī vyajāyata |
tasyāḥ putraṃ balaṃ viddhi surāṃ ca suranandinīm || 51 ||
[Analyze grammar]

prajānāmannakāmānāmanyonyaparibhakṣaṇāt |
adharmastatra saṃjātaḥ sarvabhūtavināśanaḥ || 52 ||
[Analyze grammar]

tasyāpi nirṛtirbhāryā nairṛtā yena rākṣasāḥ |
ghorāstasyāstrayaḥ putrāḥ pāpakarmaratāḥ sadā |
bhayo mahābhayaścaiva mṛtyurbhūtāntakastathā || 53 ||
[Analyze grammar]

kākīṃ śyenīṃ ca bhāsīṃ ca dhṛtarāṣṭrīṃ tathā śukīm |
tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ || 54 ||
[Analyze grammar]

ulūkānsuṣuve kākī śyenī śyenānvyajāyata |
bhāsī bhāsānajanayadgṛdhrāṃścaiva janādhipa || 55 ||
[Analyze grammar]

dhṛtarāṣṭrī tu haṃsāṃśca kalahaṃsāṃśca sarvaśaḥ |
cakravākāṃśca bhadraṃ te prajajñe sā tu bhāminī || 56 ||
[Analyze grammar]

śukī vijajñe dharmajña śukāneva manasvinī |
kalyāṇaguṇasaṃpannā sarvalakṣaṇapūjitā || 57 ||
[Analyze grammar]

nava krodhavaśā nārīḥ prajajñe'pyātmasaṃbhavāḥ |
mṛgīṃ ca mṛgamandāṃ ca hariṃ bhadramanāmapi || 58 ||
[Analyze grammar]

mātaṅgīmatha śārdūlīṃ śvetāṃ surabhimeva ca |
sarvalakṣaṇasaṃpannāṃ surasāṃ ca yaśasvinīm || 59 ||
[Analyze grammar]

apatyaṃ tu mṛgāḥ sarve mṛgyā naravarātmaja |
ṛkṣāśca mṛgamandāyāḥ sṛmarāścamarā api || 60 ||
[Analyze grammar]

tatastvairāvataṃ nāgaṃ jajñe bhadramanā sutam |
airāvataḥ sutastasyā devanāgo mahāgajaḥ || 61 ||
[Analyze grammar]

haryāśca harayo'patyaṃ vānarāśca tarasvinaḥ |
golāṅgūlāṃśca bhadraṃ te haryāḥ putrānpracakṣate || 62 ||
[Analyze grammar]

prajajñe tvatha śārdūlī siṃhānvyāghrāṃśca bhārata |
dvīpinaśca mahābhāga sarvāneva na saṃśayaḥ || 63 ||
[Analyze grammar]

mātaṅgyāstvatha mātaṅgā apatyāni narādhipa |
diśāgajaṃ tu śvetākhyaṃ śvetājanayadāśugam || 64 ||
[Analyze grammar]

tathā duhitarau rājansurabhirvai vyajāyata |
rohiṇīṃ caiva bhadraṃ te gandharvīṃ ca yaśasvinīm |
rohiṇyāṃ jajñire gāvo gandharvyāṃ vājinaḥ sutāḥ || 65 ||
[Analyze grammar]

surasājanayannāgānrājankadrūśca pannagān |
sapta piṇḍaphalānvṛkṣānanalāpi vyajāyata |
analāyāḥ śukī putrī kadrvāstu surasā sutā || 66 ||
[Analyze grammar]

aruṇasya bhāryā śyenī tu vīryavantau mahābalau |
saṃpātiṃ janayāmāsa tathaiva ca jaṭāyuṣam |
dvau putrau vinatāyāstu vikhyātau garuḍāruṇau || 67 ||
[Analyze grammar]

ityeṣa sarvabhūtānāṃ mahatāṃ manujādhipa |
prabhavaḥ kīrtitaḥ samyaṅmayā matimatāṃ vara || 68 ||
[Analyze grammar]

yaṃ śrutvā puruṣaḥ samyakpūto bhavati pāpmanaḥ |
sarvajñatāṃ ca labhate gatimagryāṃ ca vindati || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 60

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: