Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
atha nārāyaṇenendraścakāra saha saṃvidam |
avatartuṃ mahīṃ svargādaṃśataḥ sahitaḥ suraiḥ || 1 ||
[Analyze grammar]

ādiśya ca svayaṃ śakraḥ sarvāneva divaukasaḥ |
nirjagāma punastasmātkṣayānnārāyaṇasya ha || 2 ||
[Analyze grammar]

te'marārivināśāya sarvalokahitāya ca |
avateruḥ krameṇemāṃ mahīṃ svargāddivaukasaḥ || 3 ||
[Analyze grammar]

tato brahmarṣivaṃśeṣu pārthivarṣikuleṣu ca |
jajñire rājaśārdūla yathākāmaṃ divaukasaḥ || 4 ||
[Analyze grammar]

dānavānrākṣasāṃścaiva gandharvānpannagāṃstathā |
puruṣādāni cānyāni jaghnuḥ sattvānyanekaśaḥ || 5 ||
[Analyze grammar]

dānavā rākṣasāścaiva gandharvāḥ pannagāstathā |
na tānbalasthānbālye'pi jaghnurbharatasattama || 6 ||
[Analyze grammar]

janamejaya uvāca |
devadānavasaṃghānāṃ gandharvāpsarasāṃ tathā |
mānavānāṃ ca sarveṣāṃ tathā vai yakṣarakṣasām || 7 ||
[Analyze grammar]

śrotumicchāmi tattvena saṃbhavaṃ kṛtsnamāditaḥ |
prāṇināṃ caiva sarveṣāṃ sarvaśaḥ sarvaviddhyasi || 8 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
hanta te kathayiṣyāmi namaskṛtvā svayaṃbhuve |
surādīnāmahaṃ samyaglokānāṃ prabhavāpyayam || 9 ||
[Analyze grammar]

brahmaṇo mānasāḥ putrā viditāḥ ṣaṇmaharṣayaḥ |
marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ || 10 ||
[Analyze grammar]

marīceḥ kaśyapaḥ putraḥ kaśyapāttu imāḥ prajāḥ |
prajajñire mahābhāgā dakṣakanyāstrayodaśa || 11 ||
[Analyze grammar]

aditirditirdanuḥ kālā anāyuḥ siṃhikā muniḥ |
krodhā prāvā ariṣṭā ca vinatā kapilā tathā || 12 ||
[Analyze grammar]

kadrūśca manujavyāghra dakṣakanyaiva bhārata |
etāsāṃ vīryasaṃpannaṃ putrapautramanantakam || 13 ||
[Analyze grammar]

adityāṃ dvādaśādityāḥ saṃbhūtā bhuvaneśvarāḥ |
ye rājannāmatastāṃste kīrtayiṣyāmi bhārata || 14 ||
[Analyze grammar]

dhātā mitro'ryamā śakro varuṇaścāṃśa eva ca |
bhago vivasvānpūṣā ca savitā daśamastathā || 15 ||
[Analyze grammar]

ekādaśastathā tvaṣṭā viṣṇurdvādaśa ucyate |
jaghanyajaḥ sa sarveṣāmādityānāṃ guṇādhikaḥ || 16 ||
[Analyze grammar]

eka eva diteḥ putro hiraṇyakaśipuḥ smṛtaḥ |
nāmnā khyātāstu tasyeme putrāḥ pañca mahātmanaḥ || 17 ||
[Analyze grammar]

prahrādaḥ pūrvajasteṣāṃ saṃhrādastadanantaram |
anuhrādastṛtīyo'bhūttasmācca śibibāṣkalau || 18 ||
[Analyze grammar]

prahrādasya trayaḥ putrāḥ khyātāḥ sarvatra bhārata |
virocanaśca kumbhaśca nikumbhaśceti viśrutāḥ || 19 ||
[Analyze grammar]

virocanasya putro'bhūdbalirekaḥ pratāpavān |
baleśca prathitaḥ putro bāṇo nāma mahāsuraḥ || 20 ||
[Analyze grammar]

catvāriṃśaddanoḥ putrāḥ khyātāḥ sarvatra bhārata |
teṣāṃ prathamajo rājā vipracittirmahāyaśāḥ || 21 ||
[Analyze grammar]

śambaro namuciścaiva pulomā ceti viśrutaḥ |
asilomā ca keśī ca durjayaścaiva dānavaḥ || 22 ||
[Analyze grammar]

ayaḥśirā aśvaśirā ayaḥśaṅkuśca vīryavān |
tathā gaganamūrdhā ca vegavānketumāṃśca yaḥ || 23 ||
[Analyze grammar]

svarbhānuraśvo'śvapatirvṛṣaparvājakastathā |
aśvagrīvaśca sūkṣmaśca tuhuṇḍaśca mahāsuraḥ || 24 ||
[Analyze grammar]

isṛpā ekacakraśca virūpākṣo harāharau |
nicandraśca nikumbhaśca kupathaḥ kāpathastathā || 25 ||
[Analyze grammar]

śarabhaḥ śalabhaścaiva sūryācandramasau tathā |
iti khyātā danorvaṃśe dānavāḥ parikīrtitāḥ |
anyau tu khalu devānāṃ sūryācandramasau smṛtau || 26 ||
[Analyze grammar]

ime ca vaṃśe prathitāḥ sattvavanto mahābalāḥ |
danuputrā mahārāja daśa dānavapuṅgavāḥ || 27 ||
[Analyze grammar]

ekākṣo mṛtapā vīraḥ pralambanarakāvapi |
vātāpiḥ śatrutapanaḥ śaṭhaścaiva mahāsuraḥ || 28 ||
[Analyze grammar]

gaviṣṭhaśca danāyuśca dīrghajihvaśca dānavaḥ |
asaṃkhyeyāḥ smṛtāsteṣāṃ putrāḥ pautrāśca bhārata || 29 ||
[Analyze grammar]

siṃhikā suṣuve putraṃ rāhuṃ candrārkamardanam |
sucandraṃ candrahantāraṃ tathā candravimardanam || 30 ||
[Analyze grammar]

krūrasvabhāvaṃ krūrāyāḥ putrapautramanantakam |
gaṇaḥ krodhavaśo nāma krūrakarmārimardanaḥ || 31 ||
[Analyze grammar]

anāyuṣaḥ punaḥ putrāścatvāro'surapuṃgavāḥ |
vikṣaro balavīrau ca vṛtraścaiva mahāsuraḥ || 32 ||
[Analyze grammar]

kālāyāḥ prathitāḥ putrāḥ kālakalpāḥ prahāriṇaḥ |
bhuvi khyātā mahāvīryā dānaveṣu paraṃtapāḥ || 33 ||
[Analyze grammar]

vināśanaśca krodhaśca hantā krodhasya cāparaḥ |
krodhaśatrustathaivānyaḥ kāleyā iti viśrutāḥ || 34 ||
[Analyze grammar]

asurāṇāmupādhyāyaḥ śukrastvṛṣisuto'bhavat |
khyātāścośanasaḥ putrāścatvāro'surayājakāḥ || 35 ||
[Analyze grammar]

tvaṣṭāvarastathātriśca dvāvanyau mantrakarmiṇau |
tejasā sūryasaṃkāśā brahmalokaprabhāvanāḥ || 36 ||
[Analyze grammar]

ityeṣa vaṃśaprabhavaḥ kathitaste tarasvinām |
asurāṇāṃ surāṇāṃ ca purāṇe saṃśruto mayā || 37 ||
[Analyze grammar]

eteṣāṃ yadapatyaṃ tu na śakyaṃ tadaśeṣataḥ |
prasaṃkhyātuṃ mahīpāla guṇabhūtamanantakam || 38 ||
[Analyze grammar]

tārkṣyaścāriṣṭanemiśca tathaiva garuḍāruṇau |
āruṇirvāruṇiścaiva vainateyā iti smṛtāḥ || 39 ||
[Analyze grammar]

śeṣo'nanto vāsukiśca takṣakaśca bhujaṃgamaḥ |
kūrmaśca kulikaścaiva kādraveyā mahābalāḥ || 40 ||
[Analyze grammar]

bhīmasenograsenau ca suparṇo varuṇastathā |
gopatirdhṛtarāṣṭraśca sūryavarcāśca saptamaḥ || 41 ||
[Analyze grammar]

patravānarkaparṇaśca prayutaścaiva viśrutaḥ |
bhīmaścitrarathaścaiva vikhyātaḥ sarvavidvaśī || 42 ||
[Analyze grammar]

tathā śāliśirā rājanpradyumnaśca caturdaśaḥ |
kaliḥ pañcadaśaścaiva nāradaścaiva ṣoḍaśaḥ |
ityete devagandharvā mauneyāḥ parikīrtitāḥ || 43 ||
[Analyze grammar]

atastu bhūtānyanyāni kīrtayiṣyāmi bhārata |
anavadyāmanuvaśāmanūnāmaruṇāṃ priyām |
anūpāṃ subhagāṃ bhāsīmiti prāvā vyajāyata || 44 ||
[Analyze grammar]

siddhaḥ pūrṇaśca barhī ca pūrṇāśaśca mahāyaśāḥ |
brahmacārī ratiguṇaḥ suparṇaścaiva saptamaḥ || 45 ||
[Analyze grammar]

viśvāvasuśca bhānuśca sucandro daśamastathā |
ityete devagandharvāḥ prāveyāḥ parikīrtitāḥ || 46 ||
[Analyze grammar]

imaṃ tvapsarasāṃ vaṃśaṃ viditaṃ puṇyalakṣaṇam |
prāvāsūta mahābhāgā devī devarṣitaḥ purā || 47 ||
[Analyze grammar]

alambusā miśrakeṣī vidyutparṇā tulānaghā |
aruṇā rakṣitā caiva rambhā tadvanmanoramā || 48 ||
[Analyze grammar]

asitā ca subāhuśca suvratā subhujā tathā |
supriyā cātibāhuśca vikhyātau ca hahāhuhū |
tumburuśceti catvāraḥ smṛtā gandharvasattamāḥ || 49 ||
[Analyze grammar]

amṛtaṃ brāhmaṇā gāvo gandharvāpsarasastathā |
apatyaṃ kapilāyāstu purāṇe parikīrtitam || 50 ||
[Analyze grammar]

iti te sarvabhūtānāṃ saṃbhavaḥ kathito mayā |
yathāvatparisaṃkhyāto gandharvāpsarasāṃ tathā || 51 ||
[Analyze grammar]

bhujagānāṃ suparṇānāṃ rudrāṇāṃ marutāṃ tathā |
gavāṃ ca brāhmaṇānāṃ ca śrīmatāṃ puṇyakarmaṇām || 52 ||
[Analyze grammar]

āyuṣyaścaiva puṇyaśca dhanyaḥ śrutisukhāvahaḥ |
śrotavyaścaiva satataṃ śrāvyaścaivānasūyatā || 53 ||
[Analyze grammar]

imaṃ tu vaṃśaṃ niyamena yaḥ paṭhenmahātmanāṃ brāhmaṇadevasaṃnidhau |
apatyalābhaṃ labhate sa puṣkalaṃ śriyaṃ yaśaḥ pretya ca śobhanāṃ gatim || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 59

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: