Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
rājoparicaro nāma dharmanityo mahīpatiḥ |
babhūva mṛgayāṃ gantuṃ sa kadāciddhṛtavrataḥ || 1 ||
[Analyze grammar]

sa cediviṣayaṃ ramyaṃ vasuḥ pauravanandanaḥ |
indropadeśājjagrāha grahaṇīyaṃ mahīpatiḥ || 2 ||
[Analyze grammar]

tamāśrame nyastaśastraṃ nivasantaṃ taporatim |
devaḥ sākṣātsvayaṃ vajrī samupāyānmahīpatim || 3 ||
[Analyze grammar]

indratvamarho rājāyaṃ tapasetyanucintya vai |
taṃ sāntvena nṛpaṃ sākṣāttapasaḥ saṃnyavartayat || 4 ||
[Analyze grammar]

indra uvāca |
na saṃkīryeta dharmo'yaṃ pṛthivyāṃ pṛthivīpate |
taṃ pāhi dharmo hi dhṛtaḥ kṛtsnaṃ dhārayate jagat || 5 ||
[Analyze grammar]

lokyaṃ dharmaṃ pālaya tvaṃ nityayuktaḥ samāhitaḥ |
dharmayuktastato lokānpuṇyānāpsyasi śāśvatān || 6 ||
[Analyze grammar]

diviṣṭhasya bhuviṣṭhastvaṃ sakhā bhūtvā mama priyaḥ |
ūdhaḥ pṛthivyā yo deśastamāvasa narādhipa || 7 ||
[Analyze grammar]

paśavyaścaiva puṇyaśca susthiro dhanadhānyavān |
svārakṣyaścaiva saumyaśca bhogyairbhūmiguṇairyutaḥ || 8 ||
[Analyze grammar]

atyanyāneṣa deśo hi dhanaratnādibhiryutaḥ |
vasupūrṇā ca vasudhā vasa cediṣu cedipa || 9 ||
[Analyze grammar]

dharmaśīlā janapadāḥ susaṃtoṣāśca sādhavaḥ |
na ca mithyāpralāpo'tra svaireṣvapi kuto'nyathā || 10 ||
[Analyze grammar]

na ca pitrā vibhajyante narā guruhite ratāḥ |
yuñjate dhuri no gāśca kṛśāḥ saṃdhukṣayanti ca || 11 ||
[Analyze grammar]

sarve varṇāḥ svadharmasthāḥ sadā cediṣu mānada |
na te'styaviditaṃ kiṃcittriṣu lokeṣu yadbhavet || 12 ||
[Analyze grammar]

devopabhogyaṃ divyaṃ ca ākāśe sphāṭikaṃ mahat |
ākāśagaṃ tvāṃ maddattaṃ vimānamupapatsyate || 13 ||
[Analyze grammar]

tvamekaḥ sarvamartyeṣu vimānavaramāsthitaḥ |
cariṣyasyuparistho vai devo vigrahavāniva || 14 ||
[Analyze grammar]

dadāmi te vaijayantīṃ mālāmamlānapaṅkajām |
dhārayiṣyati saṃgrāme yā tvāṃ śastrairavikṣatam || 15 ||
[Analyze grammar]

lakṣaṇaṃ caitadeveha bhavitā te narādhipa |
indramāleti vikhyātaṃ dhanyamapratimaṃ mahat || 16 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
yaṣṭiṃ ca vaiṇavīṃ tasmai dadau vṛtraniṣūdanaḥ |
iṣṭapradānamuddiśya śiṣṭānāṃ paripālinīm || 17 ||
[Analyze grammar]

tasyāḥ śakrasya pūjārthaṃ bhūmau bhūmipatistadā |
praveśaṃ kārayāmāsa gate saṃvatsare tadā || 18 ||
[Analyze grammar]

tataḥ prabhṛti cādyāpi yaṣṭyāḥ kṣitipasattamaiḥ |
praveśaḥ kriyate rājanyathā tena pravartitaḥ || 19 ||
[Analyze grammar]

aparedyustathā cāsyāḥ kriyate ucchrayo nṛpaiḥ |
alaṃkṛtāyāḥ piṭakairgandhairmālyaiśca bhūṣaṇaiḥ |
mālyadāmaparikṣiptā vidhivatkriyate'pi ca || 20 ||
[Analyze grammar]

bhagavānpūjyate cātra hāsyarūpeṇa śaṃkaraḥ |
svayameva gṛhītena vasoḥ prītyā mahātmanaḥ || 21 ||
[Analyze grammar]

etāṃ pūjāṃ mahendrastu dṛṣṭvā deva kṛtāṃ śubhām |
vasunā rājamukhyena prītimānabravīdvibhuḥ || 22 ||
[Analyze grammar]

ye pūjayiṣyanti narā rājānaśca mahaṃ mama |
kārayiṣyanti ca mudā yathā cedipatirnṛpaḥ || 23 ||
[Analyze grammar]

teṣāṃ śrīrvijayaścaiva sarāṣṭrāṇāṃ bhaviṣyati |
tathā sphīto janapado muditaśca bhaviṣyati || 24 ||
[Analyze grammar]

evaṃ mahātmanā tena mahendreṇa narādhipa |
vasuḥ prītyā maghavatā mahārājo'bhisatkṛtaḥ || 25 ||
[Analyze grammar]

utsavaṃ kārayiṣyanti sadā śakrasya ye narāḥ |
bhūmidānādibhirdānairyathā pūtā bhavanti vai |
varadānamahāyajñaistathā śakrotsavena te || 26 ||
[Analyze grammar]

saṃpūjito maghavatā vasuścedipatistadā |
pālayāmāsa dharmeṇa cedisthaḥ pṛthivīmimām |
indraprītyā bhūmipatiścakārendramahaṃ vasuḥ || 27 ||
[Analyze grammar]

putrāścāsya mahāvīryāḥ pañcāsannamitaujasaḥ |
nānārājyeṣu ca sutānsa samrāḍabhyaṣecayat || 28 ||
[Analyze grammar]

mahāratho magadharāḍviśruto yo bṛhadrathaḥ |
pratyagrahaḥ kuśāmbaśca yamāhurmaṇivāhanam |
macchillaśca yaduścaiva rājanyaścāparājitaḥ || 29 ||
[Analyze grammar]

ete tasya sutā rājanrājarṣerbhūritejasaḥ |
nyaveśayannāmabhiḥ svaiste deśāṃśca purāṇi ca |
vāsavāḥ pañca rājānaḥ pṛthagvaṃśāśca śāśvatāḥ || 30 ||
[Analyze grammar]

vasantamindraprāsāde ākāśe sphāṭike ca tam |
upatasthurmahātmānaṃ gandharvāpsaraso nṛpam |
rājoparicaretyevaṃ nāma tasyātha viśrutam || 31 ||
[Analyze grammar]

puropavāhinīṃ tasya nadīṃ śuktimatīṃ giriḥ |
arautsīccetanāyuktaḥ kāmātkolāhalaḥ kila || 32 ||
[Analyze grammar]

giriṃ kolāhalaṃ taṃ tu padā vasuratāḍayat |
niścakrāma nadī tena prahāravivareṇa sā || 33 ||
[Analyze grammar]

tasyāṃ nadyāmajanayanmithunaṃ parvataḥ svayam |
tasmādvimokṣaṇātprītā nadī rājñe nyavedayat || 34 ||
[Analyze grammar]

yaḥ pumānabhavattatra taṃ sa rājarṣisattamaḥ |
vasurvasupradaścakre senāpatimariṃdamam |
cakāra patnīṃ kanyāṃ tu dayitāṃ girikāṃ nṛpaḥ || 35 ||
[Analyze grammar]

vasoḥ patnī tu girikā kāmātkāle nyavedayat |
ṛtukālamanuprāptaṃ snātā puṃsavane śuciḥ || 36 ||
[Analyze grammar]

tadahaḥ pitaraścainamūcurjahi mṛgāniti |
taṃ rājasattamaṃ prītāstadā matimatāṃ varam || 37 ||
[Analyze grammar]

sa pitṝṇāṃ niyogaṃ tamavyatikramya pārthivaḥ |
cacāra mṛgayāṃ kāmī girikāmeva saṃsmaran |
atīva rūpasaṃpannāṃ sākṣācchriyamivāparām || 38 ||
[Analyze grammar]

tasya retaḥ pracaskanda carato rucire vane |
skannamātraṃ ca tadreto vṛkṣapatreṇa bhūmipaḥ || 39 ||
[Analyze grammar]

pratijagrāha mithyā me na skandedreta ityuta |
ṛtuśca tasyāḥ patnyā me na moghaḥ syāditi prabhuḥ || 40 ||
[Analyze grammar]

saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ |
amoghatvaṃ ca vijñāya retaso rājasattamaḥ || 41 ||
[Analyze grammar]

śukraprasthāpane kālaṃ mahiṣyāḥ prasamīkṣya saḥ |
abhimantryātha tacchukramārāttiṣṭhantamāśugam |
sūkṣmadharmārthatattvajño jñātvā śyenaṃ tato'bravīt || 42 ||
[Analyze grammar]

matpriyārthamidaṃ saumya śukraṃ mama gṛhaṃ naya |
girikāyāḥ prayacchāśu tasyā hyārtavamadya vai || 43 ||
[Analyze grammar]

gṛhītvā tattadā śyenastūrṇamutpatya vegavān |
javaṃ paramamāsthāya pradudrāva vihaṃgamaḥ || 44 ||
[Analyze grammar]

tamapaśyadathāyāntaṃ śyenaṃ śyenastathāparaḥ |
abhyadravacca taṃ sadyo dṛṣṭvaivāmiṣaśaṅkayā || 45 ||
[Analyze grammar]

tuṇḍayuddhamathākāśe tāvubhau saṃpracakratuḥ |
yudhyatorapatadretastaccāpi yamunāmbhasi || 46 ||
[Analyze grammar]

tatrādriketi vikhyātā brahmaśāpādvarāpsarāḥ |
mīnabhāvamanuprāptā babhūva yamunācarī || 47 ||
[Analyze grammar]

śyenapādaparibhraṣṭaṃ tadvīryamatha vāsavam |
jagrāha tarasopetya sādrikā matsyarūpiṇī || 48 ||
[Analyze grammar]

kadācidatha matsīṃ tāṃ babandhurmatsyajīvinaḥ |
māse ca daśame prāpte tadā bharatasattama |
ujjahrurudarāttasyāḥ strīpumāṃsaṃ ca mānuṣam || 49 ||
[Analyze grammar]

āścaryabhūtaṃ matvā tadrājñaste pratyavedayan |
kāye matsyā imau rājansaṃbhūtau mānuṣāviti || 50 ||
[Analyze grammar]

tayoḥ pumāṃsaṃ jagrāha rājoparicarastadā |
sa matsyo nāma rājāsīddhārmikaḥ satyasaṃgaraḥ || 51 ||
[Analyze grammar]

sāpsarā muktaśāpā ca kṣaṇena samapadyata |
puroktā yā bhagavatā tiryagyonigatā śubhe |
mānuṣau janayitvā tvaṃ śāpamokṣamavāpsyasi || 52 ||
[Analyze grammar]

tataḥ sā janayitvā tau viśastā matsyaghātinā |
saṃtyajya matsyarūpaṃ sā divyaṃ rūpamavāpya ca |
siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ || 53 ||
[Analyze grammar]

yā kanyā duhitā tasyā matsyā matsyasagandhinī |
rājñā dattātha dāśāya iyaṃ tava bhavatviti |
rūpasattvasamāyuktā sarvaiḥ samuditā guṇaiḥ || 54 ||
[Analyze grammar]

sā tu satyavatī nāma matsyaghātyabhisaṃśrayāt |
āsīnmatsyasagandhaiva kaṃcitkālaṃ śucismitā || 55 ||
[Analyze grammar]

śuśrūṣārthaṃ piturnāvaṃ tāṃ tu vāhayatīṃ jale |
tīrthayātrāṃ parikrāmannapaśyadvai parāśaraḥ || 56 ||
[Analyze grammar]

atīva rūpasaṃpannāṃ siddhānāmapi kāṅkṣitām |
dṛṣṭvaiva ca sa tāṃ dhīmāṃścakame cārudarśanām |
vidvāṃstāṃ vāsavīṃ kanyāṃ kāryavānmunipuṃgavaḥ || 57 ||
[Analyze grammar]

sābravītpaśya bhagavanpārāvāre ṛṣīnsthitān |
āvayordṛśyatorebhiḥ kathaṃ nu syātsamāgamaḥ || 58 ||
[Analyze grammar]

evaṃ tayokto bhagavānnīhāramasṛjatprabhuḥ |
yena deśaḥ sa sarvastu tamobhūta ivābhavat || 59 ||
[Analyze grammar]

dṛṣṭvā sṛṣṭaṃ tu nīhāraṃ tatastaṃ paramarṣiṇā |
vismitā cābravītkanyā vrīḍitā ca manasvinī || 60 ||
[Analyze grammar]

viddhi māṃ bhagavankanyāṃ sadā pitṛvaśānugām |
tvatsaṃyogācca duṣyeta kanyābhāvo mamānagha || 61 ||
[Analyze grammar]

kanyātve dūṣite cāpi kathaṃ śakṣye dvijottama |
gantuṃ gṛhaṃ gṛhe cāhaṃ dhīmanna sthātumutsahe |
etatsaṃcintya bhagavanvidhatsva yadanantaram || 62 ||
[Analyze grammar]

evamuktavatīṃ tāṃ tu prītimānṛṣisattamaḥ |
uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi || 63 ||
[Analyze grammar]

vṛṇīṣva ca varaṃ bhīru yaṃ tvamicchasi bhāmini |
vṛthā hi na prasādo me bhūtapūrvaḥ śucismite || 64 ||
[Analyze grammar]

evamuktā varaṃ vavre gātrasaugandhyamuttamam |
sa cāsyai bhagavānprādānmanasaḥ kāṅkṣitaṃ prabhuḥ || 65 ||
[Analyze grammar]

tato labdhavarā prītā strībhāvaguṇabhūṣitā |
jagāma saha saṃsargamṛṣiṇādbhutakarmaṇā || 66 ||
[Analyze grammar]

tena gandhavatītyeva nāmāsyāḥ prathitaṃ bhuvi |
tasyāstu yojanādgandhamājighranti narā bhuvi || 67 ||
[Analyze grammar]

tato yojanagandheti tasyā nāma pariśrutam |
parāśaro'pi bhagavāñjagāma svaṃ niveśanam || 68 ||
[Analyze grammar]

iti satyavatī hṛṣṭā labdhvā varamanuttamam |
parāśareṇa saṃyuktā sadyo garbhaṃ suṣāva sā |
jajñe ca yamunādvīpe pārāśaryaḥ sa vīryavān || 69 ||
[Analyze grammar]

sa mātaramupasthāya tapasyeva mano dadhe |
smṛto'haṃ darśayiṣyāmi kṛtyeṣviti ca so'bravīt || 70 ||
[Analyze grammar]

evaṃ dvaipāyano jajñe satyavatyāṃ parāśarāt |
dvīpe nyastaḥ sa yadbālastasmāddvaipāyano'bhavat || 71 ||
[Analyze grammar]

pādāpasāriṇaṃ dharmaṃ vidvānsa tu yuge yuge |
āyuḥ śaktiṃ ca martyānāṃ yugānugamavekṣya ca || 72 ||
[Analyze grammar]

brahmaṇo brāhmaṇānāṃ ca tathānugrahakāmyayā |
vivyāsa vedānyasmācca tasmādvyāsa iti smṛtaḥ || 73 ||
[Analyze grammar]

vedānadhyāpayāmāsa mahābhāratapañcamān |
sumantuṃ jaiminiṃ pailaṃ śukaṃ caiva svamātmajam || 74 ||
[Analyze grammar]

prabhurvariṣṭho varado vaiśaṃpāyanameva ca |
saṃhitāstaiḥ pṛthaktvena bhāratasya prakāśitāḥ || 75 ||
[Analyze grammar]

tathā bhīṣmaḥ śāṃtanavo gaṅgāyāmamitadyutiḥ |
vasuvīryātsamabhavanmahāvīryo mahāyaśāḥ || 76 ||
[Analyze grammar]

śūle protaḥ purāṇarṣiracoraścoraśaṅkayā |
aṇīmāṇḍavya iti vai vikhyātaḥ sumahāyaśāḥ || 77 ||
[Analyze grammar]

sa dharmamāhūya purā maharṣiridamuktavān |
iṣīkayā mayā bālyādekā viddhā śakuntikā || 78 ||
[Analyze grammar]

tatkilbiṣaṃ smare dharma nānyatpāpamahaṃ smare |
tanme sahasrasamitaṃ kasmānnehājayattapaḥ || 79 ||
[Analyze grammar]

garīyānbrāhmaṇavadhaḥ sarvabhūtavadhādyataḥ |
tasmāttvaṃ kilbiṣādasmācchūdrayonau janiṣyasi || 80 ||
[Analyze grammar]

tena śāpena dharmo'pi śūdrayonāvajāyata |
vidvānvidurarūpeṇa dhārmī tanurakilbiṣī || 81 ||
[Analyze grammar]

saṃjayo munikalpastu jajñe sūto gavalgaṇāt |
sūryācca kuntikanyāyāṃ jajñe karṇo mahārathaḥ |
sahajaṃ kavacaṃ bibhratkuṇḍaloddyotitānanaḥ || 82 ||
[Analyze grammar]

anugrahārthaṃ lokānāṃ viṣṇurlokanamaskṛtaḥ |
vasudevāttu devakyāṃ prādurbhūto mahāyaśāḥ || 83 ||
[Analyze grammar]

anādinidhano devaḥ sa kartā jagataḥ prabhuḥ |
avyaktamakṣaraṃ brahma pradhānaṃ nirguṇātmakam || 84 ||
[Analyze grammar]

ātmānamavyayaṃ caiva prakṛtiṃ prabhavaṃ param |
puruṣaṃ viśvakarmāṇaṃ sattvayogaṃ dhruvākṣaram || 85 ||
[Analyze grammar]

anantamacalaṃ devaṃ haṃsaṃ nārāyaṇaṃ prabhum |
dhātāramajaraṃ nityaṃ tamāhuḥ paramavyayam || 86 ||
[Analyze grammar]

puruṣaḥ sa vibhuḥ kartā sarvabhūtapitāmahaḥ |
dharmasaṃvardhanārthāya prajajñe'ndhakavṛṣṇiṣu || 87 ||
[Analyze grammar]

astrajñau tu mahāvīryau sarvaśastraviśāradau |
sātyakiḥ kṛtavarmā ca nārāyaṇamanuvratau |
satyakāddhṛdikāccaiva jajñāte'straviśāradau || 88 ||
[Analyze grammar]

bharadvājasya ca skannaṃ droṇyāṃ śukramavardhata |
maharṣerugratapasastasmāddroṇo vyajāyata || 89 ||
[Analyze grammar]

gautamānmithunaṃ jajñe śarastambāccharadvataḥ |
aśvatthāmnaśca jananī kṛpaścaiva mahābalaḥ |
aśvatthāmā tato jajñe droṇādastrabhṛtāṃ varaḥ || 90 ||
[Analyze grammar]

tathaiva dhṛṣṭadyumno'pi sākṣādagnisamadyutiḥ |
vaitāne karmaṇi tate pāvakātsamajāyata |
vīro droṇavināśāya dhanuṣā saha vīryavān || 91 ||
[Analyze grammar]

tathaiva vedyāṃ kṛṣṇāpi jajñe tejasvinī śubhā |
vibhrājamānā vapuṣā bibhratī rūpamuttamam || 92 ||
[Analyze grammar]

prahrādaśiṣyo nagnajitsubalaścābhavattataḥ |
tasya prajā dharmahantrī jajñe devaprakopanāt || 93 ||
[Analyze grammar]

gāndhārarājaputro'bhūcchakuniḥ saubalastathā |
duryodhanasya mātā ca jajñāte'rthavidāvubhau || 94 ||
[Analyze grammar]

kṛṣṇadvaipāyanājjajñe dhṛtarāṣṭro janeśvaraḥ |
kṣetre vicitravīryasya pāṇḍuścaiva mahābalaḥ || 95 ||
[Analyze grammar]

pāṇḍostu jajñire pañca putrā devasamāḥ pṛthak |
dvayoḥ striyorguṇajyeṣṭhasteṣāmāsīdyudhiṣṭhiraḥ || 96 ||
[Analyze grammar]

dharmādyudhiṣṭhiro jajñe mārutāttu vṛkodaraḥ |
indrāddhanaṃjayaḥ śrīmānsarvaśastrabhṛtāṃ varaḥ || 97 ||
[Analyze grammar]

jajñāte rūpasaṃpannāvaśvibhyāṃ tu yamāvubhau |
nakulaḥ sahadevaśca guruśuśrūṣaṇe ratau || 98 ||
[Analyze grammar]

tathā putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ |
duryodhanaprabhṛtayo yuyutsuḥ karaṇastathā || 99 ||
[Analyze grammar]

abhimanyuḥ subhadrāyāmarjunādabhyajāyata |
svasrīyo vāsudevasya pautraḥ pāṇḍormahātmanaḥ || 100 ||
[Analyze grammar]

pāṇḍavebhyo'pi pañcabhyaḥ kṛṣṇāyāṃ pañca jajñire |
kumārā rūpasaṃpannāḥ sarvaśastraviśāradāḥ || 101 ||
[Analyze grammar]

prativindhyo yudhiṣṭhirātsutasomo vṛkodarāt |
arjunācchrutakīrtistu śatānīkastu nākuliḥ || 102 ||
[Analyze grammar]

tathaiva sahadevācca śrutasenaḥ pratāpavān |
hiḍimbāyāṃ ca bhīmena vane jajñe ghaṭotkacaḥ || 103 ||
[Analyze grammar]

śikhaṇḍī drupadājjajñe kanyā putratvamāgatā |
yāṃ yakṣaḥ puruṣaṃ cakre sthūṇaḥ priyacikīrṣayā || 104 ||
[Analyze grammar]

kurūṇāṃ vigrahe tasminsamāgacchanbahūnyatha |
rājñāṃ śatasahasrāṇi yotsyamānāni saṃyuge || 105 ||
[Analyze grammar]

teṣāmaparimeyāni nāmadheyāni sarvaśaḥ |
na śakyaṃ parisaṃkhyātuṃ varṣāṇāmayutairapi |
ete tu kīrtitā mukhyā yairākhyānamidaṃ tatam || 106 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 57

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: