Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
kathitaṃ vai samāsena tvayā sarvaṃ dvijottama |
mahābhāratamākhyānaṃ kurūṇāṃ caritaṃ mahat || 1 ||
[Analyze grammar]

kathāṃ tvanagha citrārthāmimāṃ kathayati tvayi |
vistaraśravaṇe jātaṃ kautūhalamatīva me || 2 ||
[Analyze grammar]

sa bhavānvistareṇemāṃ punarākhyātumarhati |
na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat || 3 ||
[Analyze grammar]

na tatkāraṇamalpaṃ hi dharmajñā yatra pāṇḍavāḥ |
avadhyānsarvaśo jaghnuḥ praśasyante ca mānavaiḥ || 4 ||
[Analyze grammar]

kimarthaṃ te naravyāghrāḥ śaktāḥ santo hyanāgasaḥ |
prayujyamānānsaṃkleśānkṣāntavanto durātmanām || 5 ||
[Analyze grammar]

kathaṃ nāgāyutaprāṇo bāhuśālī vṛkodaraḥ |
parikliśyannapi krodhaṃ dhṛtavānvai dvijottama || 6 ||
[Analyze grammar]

kathaṃ sā draupadī kṛṣṇā kliśyamānā durātmabhiḥ |
śaktā satī dhārtarāṣṭrānnādahadghoracakṣuṣā || 7 ||
[Analyze grammar]

kathaṃ vyatikramandyūte pārthau mādrīsutau tathā |
anuvrajannaravyāghraṃ vañcyamānaṃ durātmabhiḥ || 8 ||
[Analyze grammar]

kathaṃ dharmabhṛtāṃ śreṣṭhaḥ suto dharmasya dharmavit |
anarhaḥ paramaṃ kleśaṃ soḍhavānsa yudhiṣṭhiraḥ || 9 ||
[Analyze grammar]

kathaṃ ca bahulāḥ senāḥ pāṇḍavaḥ kṛṣṇasārathiḥ |
asyanneko'nayatsarvāḥ pitṛlokaṃ dhanaṃjayaḥ || 10 ||
[Analyze grammar]

etadācakṣva me sarvaṃ yathāvṛttaṃ tapodhana |
yadyacca kṛtavantaste tatra tatra mahārathāḥ || 11 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ |
pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ || 12 ||
[Analyze grammar]

idaṃ śatasahasraṃ hi ślokānāṃ puṇyakarmaṇām |
satyavatyātmajeneha vyākhyātamamitaujasā || 13 ||
[Analyze grammar]

ya idaṃ śrāvayedvidvānyaścedaṃ śṛṇuyānnaraḥ |
te brahmaṇaḥ sthānametya prāpnuyurdevatulyatām || 14 ||
[Analyze grammar]

idaṃ hi vedaiḥ samitaṃ pavitramapi cottamam |
śrāvyāṇāmuttamaṃ cedaṃ purāṇamṛṣisaṃstutam || 15 ||
[Analyze grammar]

asminnarthaśca dharmaśca nikhilenopadiśyate |
itihāse mahāpuṇye buddhiśca parinaiṣṭhikī || 16 ||
[Analyze grammar]

akṣudrāndānaśīlāṃśca satyaśīlānanāstikān |
kārṣṇaṃ vedamimaṃ vidvāñśrāvayitvārthamaśnute || 17 ||
[Analyze grammar]

bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyādasaṃśayam |
itihāsamimaṃ śrutvā puruṣo'pi sudāruṇaḥ || 18 ||
[Analyze grammar]

jayo nāmetihāso'yaṃ śrotavyo vijigīṣuṇā |
mahīṃ vijayate sarvāṃ śatrūṃścāpi parājayet || 19 ||
[Analyze grammar]

idaṃ puṃsavanaṃ śreṣṭhamidaṃ svastyayanaṃ mahat |
mahiṣīyuvarājābhyāṃ śrotavyaṃ bahuśastathā || 20 ||
[Analyze grammar]

arthaśāstramidaṃ puṇyaṃ dharmaśāstramidaṃ param |
mokṣaśāstramidaṃ proktaṃ vyāsenāmitabuddhinā || 21 ||
[Analyze grammar]

saṃpratyācakṣate caiva ākhyāsyanti tathāpare |
putrāḥ śuśrūṣavaḥ santi preṣyāśca priyakāriṇaḥ || 22 ||
[Analyze grammar]

śarīreṇa kṛtaṃ pāpaṃ vācā ca manasaiva ca |
sarvaṃ tattyajati kṣipramidaṃ śṛṇvannaraḥ sadā || 23 ||
[Analyze grammar]

bhāratānāṃ mahajjanma śṛṇvatāmanasūyatām |
nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kutaḥ || 24 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ puṇyaṃ tathaiva ca |
kṛṣṇadvaipāyanenedaṃ kṛtaṃ puṇyacikīrṣuṇā || 25 ||
[Analyze grammar]

kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām |
anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām || 26 ||
[Analyze grammar]

yathā samudro bhagavānyathā ca himavāngiriḥ |
khyātāvubhau ratnanidhī tathā bhāratamucyate || 27 ||
[Analyze grammar]

ya idaṃ śrāvayedvidvānbrāhmaṇāniha parvasu |
dhūtapāpmā jitasvargo brahmabhūyaṃ sa gacchati || 28 ||
[Analyze grammar]

yaścedaṃ śrāvayecchrāddhe brāhmaṇānpādamantataḥ |
akṣayyaṃ tasya tacchrāddhamupatiṣṭhetpitṝnapi || 29 ||
[Analyze grammar]

ahnā yadenaścājñānātprakaroti naraścaran |
tanmahābhāratākhyānaṃ śrutvaiva pravilīyate || 30 ||
[Analyze grammar]

bhāratānāṃ mahajjanma mahābhāratamucyate |
niruktamasya yo veda sarvapāpaiḥ pramucyate || 31 ||
[Analyze grammar]

tribhirvarṣaiḥ sadotthāyī kṛṣṇadvaipāyano muniḥ |
mahābhāratamākhyānaṃ kṛtavānidamuttamam || 32 ||
[Analyze grammar]

dharme cārthe ca kāme ca mokṣe ca bharatarṣabha |
yadihāsti tadanyatra yannehāsti na tatkvacit || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 56

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: