Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
gurave prāṅnamaskṛtya manobuddhisamādhibhiḥ |
saṃpūjya ca dvijānsarvāṃstathānyānviduṣo janān || 1 ||
[Analyze grammar]

maharṣeḥ sarvalokeṣu viśrutasyāsya dhīmataḥ |
pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ || 2 ||
[Analyze grammar]

śrotuṃ pātraṃ ca rājaṃstvaṃ prāpyemāṃ bhāratīṃ kathām |
gurorvaktuṃ parispando mudā protsāhatīva mām || 3 ||
[Analyze grammar]

śṛṇu rājanyathā bhedaḥ kurupāṇḍavayorabhūt |
rājyārthe dyūtasaṃbhūto vanavāsastathaiva ca || 4 ||
[Analyze grammar]

yathā ca yuddhamabhavatpṛthivīkṣayakārakam |
tatte'haṃ saṃpravakṣyāmi pṛcchate bharatarṣabha || 5 ||
[Analyze grammar]

mṛte pitari te vīrā vanādetya svamandiram |
nacirādiva vidvāṃso vede dhanuṣi cābhavan || 6 ||
[Analyze grammar]

tāṃstathā rūpavīryaujaḥsaṃpannānpaurasaṃmatān |
nāmṛṣyankuravo dṛṣṭvā pāṇḍavāñśrīyaśobhṛtaḥ || 7 ||
[Analyze grammar]

tato duryodhanaḥ krūraḥ karṇaśca sahasaubalaḥ |
teṣāṃ nigrahanirvāsānvividhāṃste samācaran || 8 ||
[Analyze grammar]

dadāvatha viṣaṃ pāpo bhīmāya dhṛtarāṣṭrajaḥ |
jarayāmāsa tadvīraḥ sahānnena vṛkodaraḥ || 9 ||
[Analyze grammar]

pramāṇakoṭyāṃ saṃsuptaṃ punarbaddhvā vṛkodaram |
toyeṣu bhīmaṃ gaṅgāyāḥ prakṣipya puramāvrajat || 10 ||
[Analyze grammar]

yadā prabuddhaḥ kaunteyastadā saṃchidya bandhanam |
udatiṣṭhanmahārāja bhīmaseno gatavyathaḥ || 11 ||
[Analyze grammar]

āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainamadaṃśayat |
sarveṣvevāṅgadeśeṣu na mamāra ca śatruhā || 12 ||
[Analyze grammar]

teṣāṃ tu viprakāreṣu teṣu teṣu mahāmatiḥ |
mokṣaṇe pratighāte ca viduro'vahito'bhavat || 13 ||
[Analyze grammar]

svargastho jīvalokasya yathā śakraḥ sukhāvahaḥ |
pāṇḍavānāṃ tathā nityaṃ viduro'pi sukhāvahaḥ || 14 ||
[Analyze grammar]

yadā tu vividhopāyaiḥ saṃvṛtairvivṛtairapi |
nāśaknodvinihantuṃ tāndaivabhāvyartharakṣitān || 15 ||
[Analyze grammar]

tataḥ saṃmantrya sacivairvṛṣaduḥśāsanādibhiḥ |
dhṛtarāṣṭramanujñāpya jātuṣaṃ gṛhamādiśat || 16 ||
[Analyze grammar]

tatra tānvāsayāmāsa pāṇḍavānamitaujasaḥ |
adāhayacca visrabdhānpāvakena punastadā || 17 ||
[Analyze grammar]

vidurasyaiva vacanātkhanitrī vihitā tataḥ |
mokṣayāmāsa yogena te muktāḥ prādravanbhayāt || 18 ||
[Analyze grammar]

tato mahāvane ghore hiḍimbaṃ nāma rākṣasam |
bhīmaseno'vadhītkruddho bhuvi bhīmaparākramaḥ || 19 ||
[Analyze grammar]

atha saṃdhāya te vīrā ekacakrāṃ vrajaṃstadā |
brahmarūpadharā bhūtvā mātrā saha paraṃtapāḥ || 20 ||
[Analyze grammar]

tatra te brāhmaṇārthāya bakaṃ hatvā mahābalam |
brāhmaṇaiḥ sahitā jagmuḥ pāñcālānāṃ puraṃ tataḥ || 21 ||
[Analyze grammar]

te tatra draupadīṃ labdhvā parisaṃvatsaroṣitāḥ |
viditā hāstinapuraṃ pratyājagmurariṃdamāḥ || 22 ||
[Analyze grammar]

ta uktā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca |
bhrātṛbhirvigrahastāta kathaṃ vo na bhavediti |
asmābhiḥ khāṇḍavaprasthe yuṣmadvāso'nucintitaḥ || 23 ||
[Analyze grammar]

tasmājjanapadopetaṃ suvibhaktamahāpatham |
vāsāya khāṇḍavaprasthaṃ vrajadhvaṃ gatamanyavaḥ || 24 ||
[Analyze grammar]

tayoste vacanājjagmuḥ saha sarvaiḥ suhṛjjanaiḥ |
nagaraṃ khāṇḍavaprasthaṃ ratnānyādāya sarvaśaḥ || 25 ||
[Analyze grammar]

tatra te nyavasanrājansaṃvatsaragaṇānbahūn |
vaśe śastrapratāpena kurvanto'nyānmahīkṣitaḥ || 26 ||
[Analyze grammar]

evaṃ dharmapradhānāste satyavrataparāyaṇāḥ |
apramattotthitāḥ kṣāntāḥ pratapanto'hitāṃstadā || 27 ||
[Analyze grammar]

ajayadbhīmasenastu diśaṃ prācīṃ mahābalaḥ |
udīcīmarjuno vīraḥ pratīcīṃ nakulastathā || 28 ||
[Analyze grammar]

dakṣiṇāṃ sahadevastu vijigye paravīrahā |
evaṃ cakrurimāṃ sarve vaśe kṛtsnāṃ vasuṃdharām || 29 ||
[Analyze grammar]

pañcabhiḥ sūryasaṃkāśaiḥ sūryeṇa ca virājatā |
ṣaṭsūryevābabhau pṛthvī pāṇḍavaiḥ satyavikramaiḥ || 30 ||
[Analyze grammar]

tato nimitte kasmiṃściddharmarājo yudhiṣṭhiraḥ |
vanaṃ prasthāpayāmāsa bhrātaraṃ vai dhanaṃjayam || 31 ||
[Analyze grammar]

sa vai saṃvatsaraṃ pūrṇaṃ māsaṃ caikaṃ vane'vasat |
tato'gacchaddhṛṣīkeśaṃ dvāravatyāṃ kadācana || 32 ||
[Analyze grammar]

labdhavāṃstatra bībhatsurbhāryāṃ rājīvalocanām |
anujāṃ vāsudevasya subhadrāṃ bhadrabhāṣiṇīm || 33 ||
[Analyze grammar]

sā śacīva mahendreṇa śrīḥ kṛṣṇeneva saṃgatā |
subhadrā yuyuje prītā pāṇḍavenārjunena ha || 34 ||
[Analyze grammar]

atarpayacca kaunteyaḥ khāṇḍave havyavāhanam |
bībhatsurvāsudevena sahito nṛpasattama || 35 ||
[Analyze grammar]

nātibhāro hi pārthasya keśavenābhavatsaha |
vyavasāyasahāyasya viṣṇoḥ śatruvadheṣviva || 36 ||
[Analyze grammar]

pārthāyāgnirdadau cāpi gāṇḍīvaṃ dhanuruttamam |
iṣudhī cākṣayairbāṇai rathaṃ ca kapilakṣaṇam || 37 ||
[Analyze grammar]

mokṣayāmāsa bībhatsurmayaṃ tatra mahāsuram |
sa cakāra sabhāṃ divyāṃ sarvaratnasamācitām || 38 ||
[Analyze grammar]

tasyāṃ duryodhano mando lobhaṃ cakre sudurmatiḥ |
tato'kṣairvañcayitvā ca saubalena yudhiṣṭhiram || 39 ||
[Analyze grammar]

vanaṃ prasthāpayāmāsa sapta varṣāṇi pañca ca |
ajñātamekaṃ rāṣṭre ca tathā varṣaṃ trayodaśam || 40 ||
[Analyze grammar]

tataścaturdaśe varṣe yācamānāḥ svakaṃ vasu |
nālabhanta mahārāja tato yuddhamavartata || 41 ||
[Analyze grammar]

tataste sarvamutsādya hatvā duryodhanaṃ nṛpam |
rājyaṃ vidrutabhūyiṣṭhaṃ pratyapadyanta pāṇḍavāḥ || 42 ||
[Analyze grammar]

evametatpurāvṛttaṃ teṣāmakliṣṭakarmaṇām |
bhedo rājyavināśaśca jayaśca jayatāṃ vara || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 55

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: