Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūta uvāca |
śrutvā tu sarpasatrāya dīkṣitaṃ janamejayam |
abhyāgacchadṛṣirvidvānkṛṣṇadvaipāyanastadā || 1 ||
[Analyze grammar]

janayāmāsa yaṃ kālī śakteḥ putrātparāśarāt |
kanyaiva yamunādvīpe pāṇḍavānāṃ pitāmaham || 2 ||
[Analyze grammar]

jātamātraśca yaḥ sadya iṣṭyā dehamavīvṛdhat |
vedāṃścādhijage sāṅgānsetihāsānmahāyaśāḥ || 3 ||
[Analyze grammar]

yaṃ nātitapasā kaścinna vedādhyayanena ca |
na vratairnopavāsaiśca na prasūtyā na manyunā || 4 ||
[Analyze grammar]

vivyāsaikaṃ caturdhā yo vedaṃ vedavidāṃ varaḥ |
parāvarajño brahmarṣiḥ kaviḥ satyavrataḥ śuciḥ || 5 ||
[Analyze grammar]

yaḥ pāṇḍuṃ dhṛtarāṣṭraṃ ca viduraṃ cāpyajījanat |
śaṃtanoḥ saṃtatiṃ tanvanpuṇyakīrtirmahāyaśāḥ || 6 ||
[Analyze grammar]

janamejayasya rājarṣeḥ sa tadyajñasadastadā |
viveśa śiṣyaiḥ sahito vedavedāṅgapāragaiḥ || 7 ||
[Analyze grammar]

tatra rājānamāsīnaṃ dadarśa janamejayam |
vṛtaṃ sadasyairbahubhirdevairiva puraṃdaram || 8 ||
[Analyze grammar]

tathā mūrdhāvasiktaiśca nānājanapadeśvaraiḥ |
ṛtvigbhirdevakalpaiśca kuśalairyajñasaṃstare || 9 ||
[Analyze grammar]

janamejayastu rājarṣirdṛṣṭvā tamṛṣimāgatam |
sagaṇo'bhyudyayau tūrṇaṃ prītyā bharatasattamaḥ || 10 ||
[Analyze grammar]

kāñcanaṃ viṣṭaraṃ tasmai sadasyānumate prabhuḥ |
āsanaṃ kalpayāmāsa yathā śakro bṛhaspateḥ || 11 ||
[Analyze grammar]

tatropaviṣṭaṃ varadaṃ devarṣigaṇapūjitam |
pūjayāmāsa rājendraḥ śāstradṛṣṭena karmaṇā || 12 ||
[Analyze grammar]

pādyamācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ |
pitāmahāya kṛṣṇāya tadarhāya nyavedayat || 13 ||
[Analyze grammar]

pratigṛhya ca tāṃ pūjāṃ pāṇḍavājjanamejayāt |
gāṃ caiva samanujñāya vyāsaḥ prīto'bhavattadā || 14 ||
[Analyze grammar]

tathā saṃpūjayitvā taṃ yatnena prapitāmaham |
upopaviśya prītātmā paryapṛcchadanāmayam || 15 ||
[Analyze grammar]

bhagavānapi taṃ dṛṣṭvā kuśalaṃ prativedya ca |
sadasyaiḥ pūjitaḥ sarvaiḥ sadasyānabhyapūjayat || 16 ||
[Analyze grammar]

tatastaṃ satkṛtaṃ sarvaiḥ sadasyairjanamejayaḥ |
idaṃ paścāddvijaśreṣṭhaṃ paryapṛcchatkṛtāñjaliḥ || 17 ||
[Analyze grammar]

kurūṇāṃ pāṇḍavānāṃ ca bhavānpratyakṣadarśivān |
teṣāṃ caritamicchāmi kathyamānaṃ tvayā dvija || 18 ||
[Analyze grammar]

kathaṃ samabhavadbhedasteṣāmakliṣṭakarmaṇām |
tacca yuddhaṃ kathaṃ vṛttaṃ bhūtāntakaraṇaṃ mahat || 19 ||
[Analyze grammar]

pitāmahānāṃ sarveṣāṃ daivenāviṣṭacetasām |
kārtsnyenaitatsamācakṣva bhagavankuśalo hyasi || 20 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā kṛṣṇadvaipāyanastadā |
śaśāsa śiṣyamāsīnaṃ vaiśaṃpāyanamantike || 21 ||
[Analyze grammar]

kurūṇāṃ pāṇḍavānāṃ ca yathā bhedo'bhavatpurā |
tadasmai sarvamācakṣva yanmattaḥ śrutavānasi || 22 ||
[Analyze grammar]

gurorvacanamājñāya sa tu viprarṣabhastadā |
ācacakṣe tataḥ sarvamitihāsaṃ purātanam || 23 ||
[Analyze grammar]

tasmai rājñe sadasyebhyaḥ kṣatriyebhyaśca sarvaśaḥ |
bhedaṃ rājyavināśaṃ ca kurupāṇḍavayostadā || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 54

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: