Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūta uvāca |
idamatyadbhutaṃ cānyadāstīkasyānuśuśrumaḥ |
tathā varaiśchandyamāne rājñā pārikṣitena ha || 1 ||
[Analyze grammar]

indrahastāccyuto nāgaḥ kha eva yadatiṣṭhata |
tataścintāparo rājā babhūva janamejayaḥ || 2 ||
[Analyze grammar]

hūyamāne bhṛśaṃ dīpte vidhivatpāvake tadā |
na sma sa prāpatadvahnau takṣako bhayapīḍitaḥ || 3 ||
[Analyze grammar]

śaunaka uvāca |
kiṃ sūta teṣāṃ viprāṇāṃ mantragrāmo manīṣiṇām |
na pratyabhāttadāgnau yanna papāta sa takṣakaḥ || 4 ||
[Analyze grammar]

sūta uvāca |
tamindrahastādvisrastaṃ visaṃjñaṃ pannagottamam |
āstīkastiṣṭha tiṣṭheti vācastisro'bhyudairayat || 5 ||
[Analyze grammar]

vitasthe so'ntarikṣe'tha hṛdayena vidūyatā |
yathā tiṣṭheta vai kaścidgocakrasyāntarā naraḥ || 6 ||
[Analyze grammar]

tato rājābravīdvākyaṃ sadasyaiścodito bhṛśam |
kāmametadbhavatvevaṃ yathāstīkasya bhāṣitam || 7 ||
[Analyze grammar]

samāpyatāmidaṃ karma pannagāḥ santvanāmayāḥ |
prīyatāmayamāstīkaḥ satyaṃ sūtavaco'stu tat || 8 ||
[Analyze grammar]

tato halahalāśabdaḥ prītijaḥ samavartata |
āstīkasya vare datte tathaivopararāma ca || 9 ||
[Analyze grammar]

sa yajñaḥ pāṇḍaveyasya rājñaḥ pārikṣitasya ha |
prītimāṃścābhavadrājā bhārato janamejayaḥ || 10 ||
[Analyze grammar]

ṛtvigbhyaḥ sasadasyebhyo ye tatrāsansamāgatāḥ |
tebhyaśca pradadau vittaṃ śataśo'tha sahasraśaḥ || 11 ||
[Analyze grammar]

lohitākṣāya sūtāya tathā sthapataye vibhuḥ |
yenoktaṃ tatra satrāgre yajñasya vinivartanam || 12 ||
[Analyze grammar]

nimittaṃ brāhmaṇa iti tasmai vittaṃ dadau bahu |
tataścakārāvabhṛthaṃ vidhidṛṣṭena karmaṇā || 13 ||
[Analyze grammar]

āstīkaṃ preṣayāmāsa gṛhāneva susatkṛtam |
rājā prītamanāḥ prītaṃ kṛtakṛtyaṃ manīṣiṇam || 14 ||
[Analyze grammar]

punarāgamanaṃ kāryamiti cainaṃ vaco'bravīt |
bhaviṣyasi sadasyo me vājimedhe mahākratau || 15 ||
[Analyze grammar]

tathetyuktvā pradudrāva sa cāstīko mudā yutaḥ |
kṛtvā svakāryamatulaṃ toṣayitvā ca pārthivam || 16 ||
[Analyze grammar]

sa gatvā paramaprīto mātaraṃ mātulaṃ ca tam |
abhigamyopasaṃgṛhya yathāvṛttaṃ nyavedayat || 17 ||
[Analyze grammar]

etacchrutvā prīyamāṇāḥ sametā ye tatrāsanpannagā vītamohāḥ |
te''stīke vai prītimanto babhūvurūcuścainaṃ varamiṣṭaṃ vṛṇīṣva || 18 ||
[Analyze grammar]

bhūyo bhūyaḥ sarvaśaste'bruvaṃstaṃ kiṃ te priyaṃ karavāmo'dya vidvan |
prītā vayaṃ mokṣitāścaiva sarve kāmaṃ kiṃ te karavāmo'dya vatsa || 19 ||
[Analyze grammar]

āstīka uvāca |
sāyaṃ prātaḥ suprasannātmarūpā loke viprā mānavāścetare'pi |
dharmākhyānaṃ ye vadeyurmamedaṃ teṣāṃ yuṣmadbhyo naiva kiṃcidbhayaṃ syāt || 20 ||
[Analyze grammar]

sūta uvāca |
taiścāpyukto bhāgineyaḥ prasannairetatsatyaṃ kāmamevaṃ carantaḥ |
prītyā yuktā īpsitaṃ sarvaśaste kartāraḥ sma pravaṇā bhāgineya || 21 ||
[Analyze grammar]

jaratkārorjaratkārvāṃ samutpanno mahāyaśāḥ |
āstīkaḥ satyasaṃdho māṃ pannagebhyo'bhirakṣatu || 22 ||
[Analyze grammar]

asitaṃ cārtimantaṃ ca sunīthaṃ cāpi yaḥ smaret |
divā vā yadi vā rātrau nāsya sarpabhayaṃ bhavet || 23 ||
[Analyze grammar]

sūta uvāca |
mokṣayitvā sa bhujagānsarpasatrāddvijottamaḥ |
jagāma kāle dharmātmā diṣṭāntaṃ putrapautravān || 24 ||
[Analyze grammar]

ityākhyānaṃ mayāstīkaṃ yathāvatkīrtitaṃ tava |
yatkīrtayitvā sarpebhyo na bhayaṃ vidyate kvacit || 25 ||
[Analyze grammar]

śrutvā dharmiṣṭhamākhyānamāstīkaṃ puṇyavardhanam |
āstīkasya kavervipra śrīmaccaritamāditaḥ || 26 ||
[Analyze grammar]

śaunaka uvāca |
bhṛguvaṃśātprabhṛtyeva tvayā me kathitaṃ mahat |
ākhyānamakhilaṃ tāta saute prīto'smi tena te || 27 ||
[Analyze grammar]

prakṣyāmi caiva bhūyastvāṃ yathāvatsūtanandana |
yāṃ kathāṃ vyāsasaṃpannāṃ tāṃ ca bhūyaḥ pracakṣva me || 28 ||
[Analyze grammar]

tasminparamaduṣprāpe sarpasatre mahātmanām |
karmāntareṣu vidhivatsadasyānāṃ mahākave || 29 ||
[Analyze grammar]

yā babhūvuḥ kathāścitrā yeṣvartheṣu yathātatham |
tvatta icchāmahe śrotuṃ saute tvaṃ vai vicakṣaṇaḥ || 30 ||
[Analyze grammar]

sūta uvāca |
karmāntareṣvakathayandvijā vedāśrayāḥ kathāḥ |
vyāsastvakathayannityamākhyānaṃ bhārataṃ mahat || 31 ||
[Analyze grammar]

śaunaka uvāca |
mahābhāratamākhyānaṃ pāṇḍavānāṃ yaśaskaram |
janamejayena yatpṛṣṭaḥ kṛṣṇadvaipāyanastadā || 32 ||
[Analyze grammar]

śrāvayāmāsa vidhivattadā karmāntareṣu saḥ |
tāmahaṃ vidhivatpuṇyāṃ śrotumicchāmi vai kathām || 33 ||
[Analyze grammar]

manaḥsāgarasaṃbhūtāṃ maharṣeḥ puṇyakarmaṇaḥ |
kathayasva satāṃ śreṣṭha na hi tṛpyāmi sūtaja || 34 ||
[Analyze grammar]

sūta uvāca |
hanta te kathayiṣyāmi mahadākhyānamuttamam |
kṛṣṇadvaipāyanamataṃ mahābhāratamāditaḥ || 35 ||
[Analyze grammar]

tajjuṣasvottamamate kathyamānaṃ mayā dvija |
śaṃsituṃ tanmanoharṣo mamāpīha pravartate || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 53

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: