Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śaunaka uvāca |
ye sarpāḥ sarpasatre'sminpatitā havyavāhane |
teṣāṃ nāmāni sarveṣāṃ śrotumicchāmi sūtaja || 1 ||
[Analyze grammar]

sūta uvāca |
sahasrāṇi bahūnyasminprayutānyarbudāni ca |
na śakyaṃ parisaṃkhyātuṃ bahutvādvedavittama || 2 ||
[Analyze grammar]

yathāsmṛti tu nāmāni pannagānāṃ nibodha me |
ucyamānāni mukhyānāṃ hutānāṃ jātavedasi || 3 ||
[Analyze grammar]

vāsukeḥ kulajāṃstāvatprādhānyena nibodha me |
nīlaraktānsitānghorānmahākāyānviṣolbaṇān || 4 ||
[Analyze grammar]

koṭiko mānasaḥ pūrṇaḥ sahaḥ pailo halīsakaḥ |
picchilaḥ koṇapaścakraḥ koṇavegaḥ prakālanaḥ || 5 ||
[Analyze grammar]

hiraṇyavāhaḥ śaraṇaḥ kakṣakaḥ kāladantakaḥ |
ete vāsukijā nāgāḥ praviṣṭā havyavāhanam || 6 ||
[Analyze grammar]

takṣakasya kule jātānpravakṣyāmi nibodha tān |
pucchaṇḍako maṇḍalakaḥ piṇḍabhettā rabheṇakaḥ || 7 ||
[Analyze grammar]

ucchikhaḥ suraso draṅgo balaheḍo virohaṇaḥ |
śilīśalakaro mūkaḥ sukumāraḥ pravepanaḥ || 8 ||
[Analyze grammar]

mudgaraḥ śaśaromā ca sumanā vegavāhanaḥ |
ete takṣakajā nāgāḥ praviṣṭā havyavāhanam || 9 ||
[Analyze grammar]

pārāvataḥ pāriyātraḥ pāṇḍaro hariṇaḥ kṛśaḥ |
vihaṃgaḥ śarabho modaḥ pramodaḥ saṃhatāṅgadaḥ || 10 ||
[Analyze grammar]

airāvatakulādete praviṣṭā havyavāhanam |
kauravyakulajānnāgāñśṛṇu me dvijasattama || 11 ||
[Analyze grammar]

aiṇḍilaḥ kuṇḍalo muṇḍo veṇiskandhaḥ kumārakaḥ |
bāhukaḥ śṛṅgavegaśca dhūrtakaḥ pātapātarau || 12 ||
[Analyze grammar]

dhṛtarāṣṭrakule jātāñśṛṇu nāgānyathātatham |
kīrtyamānānmayā brahmanvātavegānviṣolbaṇān || 13 ||
[Analyze grammar]

śaṅkukarṇaḥ piṅgalakaḥ kuṭhāramukhamecakau |
pūrṇāṅgadaḥ pūrṇamukhaḥ prahasaḥ śakunirhariḥ || 14 ||
[Analyze grammar]

āmāhaṭhaḥ komaṭhakaḥ śvasano mānavo vaṭaḥ |
bhairavo muṇḍavedāṅgaḥ piśaṅgaścodrapāragaḥ || 15 ||
[Analyze grammar]

ṛṣabho vegavānnāma piṇḍārakamahāhanū |
raktāṅgaḥ sarvasāraṅgaḥ samṛddhaḥ pāṭarākṣasau || 16 ||
[Analyze grammar]

varāhako vāraṇakaḥ sumitraścitravedikaḥ |
parāśarastaruṇako maṇiskandhastathāruṇiḥ || 17 ||
[Analyze grammar]

iti nāgā mayā brahmankīrtitāḥ kīrtivardhanāḥ |
prādhānyena bahutvāttu na sarve parikīrtitāḥ || 18 ||
[Analyze grammar]

eteṣāṃ putrapautrāstu prasavasya ca saṃtatiḥ |
na śakyāḥ parisaṃkhyātuṃ ye dīptaṃ pāvakaṃ gatāḥ || 19 ||
[Analyze grammar]

saptaśīrṣā dviśīrṣāśca pañcaśīrṣāstathāpare |
kālānalaviṣā ghorā hutāḥ śatasahasraśaḥ || 20 ||
[Analyze grammar]

mahākāyā mahāvīryāḥ śailaśṛṅgasamucchrayāḥ |
yojanāyāmavistārā dviyojanasamāyatāḥ || 21 ||
[Analyze grammar]

kāmarūpāḥ kāmagamā dīptānalaviṣolbaṇāḥ |
dagdhāstatra mahāsatre brahmadaṇḍanipīḍitāḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 52

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: