Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
bālo vākyaṃ sthavira iva prabhāṣate nāyaṃ bālaḥ sthaviro'yaṃ mato me |
icchāmyahaṃ varamasmai pradātuṃ tanme viprā vitaradhvaṃ sametāḥ || 1 ||
[Analyze grammar]

sadasyā ūcuḥ |
bālo'pi vipro mānya eveha rājñāṃ yaścāvidvānyaśca vidvānyathāvat |
sarvānkāmāṃstvatta eṣo'rhate'dya yathā ca nastakṣaka eti śīghram || 2 ||
[Analyze grammar]

sūta uvāca |
vyāhartukāme varade nṛpe dvijaṃ varaṃ vṛṇīṣveti tato'bhyuvāca |
hotā vākyaṃ nātihṛṣṭāntarātmā karmaṇyasmiṃstakṣako naiti tāvat || 3 ||
[Analyze grammar]

janamejaya uvāca |
yathā cedaṃ karma samāpyate me yathā ca nastakṣaka eti śīghram |
tathā bhavantaḥ prayatantu sarve paraṃ śaktyā sa hi me vidviṣāṇaḥ || 4 ||
[Analyze grammar]

ṛtvija ūcuḥ |
yathā śāstrāṇi naḥ prāhuryathā śaṃsati pāvakaḥ |
indrasya bhavane rājaṃstakṣako bhayapīḍitaḥ || 5 ||
[Analyze grammar]

sūta uvāca |
yathā sūto lohitākṣo mahātmā paurāṇiko veditavānpurastāt |
sa rājānaṃ prāha pṛṣṭastadānīṃ yathāhurviprāstadvadetannṛdeva || 6 ||
[Analyze grammar]

purāṇamāgamya tato bravīmyahaṃ dattaṃ tasmai varamindreṇa rājan |
vaseha tvaṃ matsakāśe sugupto na pāvakastvāṃ pradahiṣyatīti || 7 ||
[Analyze grammar]

etacchrutvā dīkṣitastapyamāna āste hotāraṃ codayankarmakāle |
hotā ca yattaḥ sa juhāva mantrairatho indraḥ svayamevājagāma || 8 ||
[Analyze grammar]

vimānamāruhya mahānubhāvaḥ sarvairdevaiḥ parisaṃstūyamānaḥ |
balāhakaiścāpyanugamyamāno vidyādharairapsarasāṃ gaṇaiśca || 9 ||
[Analyze grammar]

tasyottarīye nihitaḥ sa nāgo bhayodvignaḥ śarma naivābhyagacchat |
tato rājā mantravido'bravītpunaḥ kruddho vākyaṃ takṣakasyāntamicchan || 10 ||
[Analyze grammar]

indrasya bhavane viprā yadi nāgaḥ sa takṣakaḥ |
tamindreṇaiva sahitaṃ pātayadhvaṃ vibhāvasau || 11 ||
[Analyze grammar]

ṛtvija ūcuḥ |
ayamāyāti vai tūrṇaṃ takṣakaste vaśaṃ nṛpa |
śrūyate'sya mahānnādo ruvato bhairavaṃ bhayāt || 12 ||
[Analyze grammar]

nūnaṃ mukto vajrabhṛtā sa nāgo bhraṣṭaścāṅkānmantravisrastakāyaḥ |
ghūrṇannākāśe naṣṭasaṃjño'bhyupaiti tīvrānniḥśvāsānniḥśvasanpannagendraḥ || 13 ||
[Analyze grammar]

vartate tava rājendra karmaitadvidhivatprabho |
asmai tu dvijamukhyāya varaṃ tvaṃ dātumarhasi || 14 ||
[Analyze grammar]

janamejaya uvāca |
bālābhirūpasya tavāprameya varaṃ prayacchāmi yathānurūpam |
vṛṇīṣva yatte'bhimataṃ hṛdi sthitaṃ tatte pradāsyāmyapi cedadeyam || 15 ||
[Analyze grammar]

sūta uvāca |
patiṣyamāṇe nāgendre takṣake jātavedasi |
idamantaramityevaṃ tadāstīko'bhyacodayat || 16 ||
[Analyze grammar]

varaṃ dadāsi cenmahyaṃ vṛṇomi janamejaya |
satraṃ te viramatvetanna pateyurihoragāḥ || 17 ||
[Analyze grammar]

evamuktastato rājā brahmanpārikṣitastadā |
nātihṛṣṭamanā vākyamāstīkamidamabravīt || 18 ||
[Analyze grammar]

suvarṇaṃ rajataṃ gāśca yaccānyanmanyase vibho |
tatte dadyāṃ varaṃ vipra na nivartetkraturmama || 19 ||
[Analyze grammar]

āstīka uvāca |
suvarṇaṃ rajataṃ gāśca na tvāṃ rājanvṛṇomyaham |
satraṃ te viramatvetatsvasti mātṛkulasya naḥ || 20 ||
[Analyze grammar]

sūta uvāca |
āstīkenaivamuktastu rājā pārikṣitastadā |
punaḥ punaruvācedamāstīkaṃ vadatāṃ varam || 21 ||
[Analyze grammar]

anyaṃ varaya bhadraṃ te varaṃ dvijavarottama |
ayācata na cāpyanyaṃ varaṃ sa bhṛgunandana || 22 ||
[Analyze grammar]

tato vedavidastatra sadasyāḥ sarva eva tam |
rājānamūcuḥ sahitā labhatāṃ brāhmaṇo varam || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 51

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: