Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūta uvāca |
tata āhūya putraṃ svaṃ jaratkārurbhujaṃgamā |
vāsukernāgarājasya vacanādidamabravīt || 1 ||
[Analyze grammar]

ahaṃ tava pituḥ putra bhrātrā dattā nimittataḥ |
kālaḥ sa cāyaṃ saṃprāptastatkuruṣva yathātatham || 2 ||
[Analyze grammar]

āstīka uvāca |
kiṃnimittaṃ mama piturdattā tvaṃ mātulena me |
tanmamācakṣva tattvena śrutvā kartāsmi tattathā || 3 ||
[Analyze grammar]

sūta uvāca |
tata ācaṣṭa sā tasmai bāndhavānāṃ hitaiṣiṇī |
bhaginī nāgarājasya jaratkāruraviklavā || 4 ||
[Analyze grammar]

bhujagānāmaśeṣāṇāṃ mātā kadrūriti śrutiḥ |
tayā śaptā ruṣitayā sutā yasmānnibodha tat || 5 ||
[Analyze grammar]

uccaiḥśravāḥ so'śvarājo yanmithyā na kṛto mama |
vinatānimittaṃ paṇite dāsabhāvāya putrakāḥ || 6 ||
[Analyze grammar]

janamejayasya vo yajñe dhakṣyatyanilasārathiḥ |
tatra pañcatvamāpannāḥ pretalokaṃ gamiṣyatha || 7 ||
[Analyze grammar]

tāṃ ca śaptavatīmevaṃ sākṣāllokapitāmahaḥ |
evamastviti tadvākyaṃ provācānumumoda ca || 8 ||
[Analyze grammar]

vāsukiścāpi tacchrutvā pitāmahavacastadā |
amṛte mathite tāta devāñśaraṇamīyivān || 9 ||
[Analyze grammar]

siddhārthāśca surāḥ sarve prāpyāmṛtamanuttamam |
bhrātaraṃ me puraskṛtya prajāpatimupāgaman || 10 ||
[Analyze grammar]

te taṃ prasādayāmāsurdevāḥ sarve pitāmaham |
rājñā vāsukinā sārdhaṃ sa śāpo na bhavediti || 11 ||
[Analyze grammar]

vāsukirnāgarājo'yaṃ duḥkhito jñātikāraṇāt |
abhiśāpaḥ sa mātrāsya bhagavanna bhavediti || 12 ||
[Analyze grammar]

brahmovāca |
jaratkārurjaratkāruṃ yāṃ bhāryāṃ samavāpsyati |
tatra jāto dvijaḥ śāpādbhujagānmokṣayiṣyati || 13 ||
[Analyze grammar]

jaratkāruruvāca |
etacchrutvā tu vacanaṃ vāsukiḥ pannageśvaraḥ |
prādānmāmamaraprakhya tava pitre mahātmane |
prāgevānāgate kāle tatra tvaṃ mayyajāyathāḥ || 14 ||
[Analyze grammar]

ayaṃ sa kālaḥ saṃprāpto bhayānnastrātumarhasi |
bhrātaraṃ caiva me tasmāttrātumarhasi pāvakāt || 15 ||
[Analyze grammar]

amoghaṃ naḥ kṛtaṃ tatsyādyadahaṃ tava dhīmate |
pitre dattā vimokṣārthaṃ kathaṃ vā putra manyase || 16 ||
[Analyze grammar]

sūta uvāca |
evamuktastathetyuktvā so'stīko mātaraṃ tadā |
abravīdduḥkhasaṃtaptaṃ vāsukiṃ jīvayanniva || 17 ||
[Analyze grammar]

ahaṃ tvāṃ mokṣayiṣyāmi vāsuke pannagottama |
tasmācchāpānmahāsattva satyametadbravīmi te || 18 ||
[Analyze grammar]

bhava svasthamanā nāga na hi te vidyate bhayam |
prayatiṣye tathā saumya yathā śreyo bhaviṣyati |
na me vāganṛtaṃ prāha svaireṣvapi kuto'nyathā || 19 ||
[Analyze grammar]

taṃ vai nṛpavaraṃ gatvā dīkṣitaṃ janamejayam |
vāgbhirmaṅgalayuktābhistoṣayiṣye'dya mātula |
yathā sa yajño nṛpaternirvartiṣyati sattama || 20 ||
[Analyze grammar]

sa saṃbhāvaya nāgendra mayi sarvaṃ mahāmate |
na te mayi mano jātu mithyā bhavitumarhati || 21 ||
[Analyze grammar]

vāsukiruvāca |
āstīka parighūrṇāmi hṛdayaṃ me vidīryate |
diśaśca na prajānāmi brahmadaṇḍanipīḍitaḥ || 22 ||
[Analyze grammar]

āstīka uvāca |
na saṃtāpastvayā kāryaḥ kathaṃcitpannagottama |
dīptādagneḥ samutpannaṃ nāśayiṣyāmi te bhayam || 23 ||
[Analyze grammar]

brahmadaṇḍaṃ mahāghoraṃ kālāgnisamatejasam |
nāśayiṣyāmi mātra tvaṃ bhayaṃ kārṣīḥ kathaṃcana || 24 ||
[Analyze grammar]

sūta uvāca |
tataḥ sa vāsukerghoramapanīya manojvaram |
ādhāya cātmano'ṅgeṣu jagāma tvarito bhṛśam || 25 ||
[Analyze grammar]

janamejayasya taṃ yajñaṃ sarvaiḥ samuditaṃ guṇaiḥ |
mokṣāya bhujagendrāṇāmāstīko dvijasattamaḥ || 26 ||
[Analyze grammar]

sa gatvāpaśyadāstīko yajñāyatanamuttamam |
vṛtaṃ sadasyairbahubhiḥ sūryavahnisamaprabhaiḥ || 27 ||
[Analyze grammar]

sa tatra vārito dvāḥsthaiḥ praviśandvijasattamaḥ |
abhituṣṭāva taṃ yajñaṃ praveśārthī dvijottamaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 49

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: