Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śaunaka uvāca |
sarpasatre tadā rājñaḥ pāṇḍaveyasya dhīmataḥ |
janamejayasya ke tvāsannṛtvijaḥ paramarṣayaḥ || 1 ||
[Analyze grammar]

ke sadasyā babhūvuśca sarpasatre sudāruṇe |
viṣādajanane'tyarthaṃ pannagānāṃ mahābhaye || 2 ||
[Analyze grammar]

sarvaṃ vistaratastāta bhavāñśaṃsitumarhati |
sarpasatravidhānajñā vijñeyāste hi sūtaja || 3 ||
[Analyze grammar]

sūta uvāca |
hanta te kathayiṣyāmi nāmānīha manīṣiṇām |
ye ṛtvijaḥ sadasyāśca tasyāsannṛpatestadā || 4 ||
[Analyze grammar]

tatra hotā babhūvātha brāhmaṇaścaṇḍabhārgavaḥ |
cyavanasyānvaye jātaḥ khyāto vedavidāṃ varaḥ || 5 ||
[Analyze grammar]

udgātā brāhmaṇo vṛddho vidvānkautsāryajaiminiḥ |
brahmābhavacchārṅgaravo adhvaryurbodhapiṅgalaḥ || 6 ||
[Analyze grammar]

sadasyaścābhavadvyāsaḥ putraśiṣyasahāyavān |
uddālakaḥ śamaṭhakaḥ śvetaketuśca pañcamaḥ || 7 ||
[Analyze grammar]

asito devalaścaiva nāradaḥ parvatastathā |
ātreyaḥ kuṇḍajaṭharo dvijaḥ kuṭighaṭastathā || 8 ||
[Analyze grammar]

vātsyaḥ śrutaśravā vṛddhastapaḥsvādhyāyaśīlavān |
kahoḍo devaśarmā ca maudgalyaḥ śamasaubharaḥ || 9 ||
[Analyze grammar]

ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ |
sadasyā abhavaṃstatra satre pārikṣitasya ha || 10 ||
[Analyze grammar]

juhvatsvṛtvikṣvatha tadā sarpasatre mahākratau |
ahayaḥ prāpataṃstatra ghorāḥ prāṇibhayāvahāḥ || 11 ||
[Analyze grammar]

vasāmedovahāḥ kulyā nāgānāṃ saṃpravartitāḥ |
vavau gandhaśca tumulo dahyatāmaniśaṃ tadā || 12 ||
[Analyze grammar]

patatāṃ caiva nāgānāṃ dhiṣṭhitānāṃ tathāmbare |
aśrūyatāniśaṃ śabdaḥ pacyatāṃ cāgninā bhṛśam || 13 ||
[Analyze grammar]

takṣakastu sa nāgendraḥ puraṃdaraniveśanam |
gataḥ śrutvaiva rājānaṃ dīkṣitaṃ janamejayam || 14 ||
[Analyze grammar]

tataḥ sarvaṃ yathāvṛttamākhyāya bhujagottamaḥ |
agacchaccharaṇaṃ bhīta āgaskṛtvā puraṃdaram || 15 ||
[Analyze grammar]

tamindraḥ prāha suprīto na tavāstīha takṣaka |
bhayaṃ nāgendra tasmādvai sarpasatrātkathaṃcana || 16 ||
[Analyze grammar]

prasādito mayā pūrvaṃ tavārthāya pitāmahaḥ |
tasmāttava bhayaṃ nāsti vyetu te mānaso jvaraḥ || 17 ||
[Analyze grammar]

evamāśvāsitastena tataḥ sa bhujagottamaḥ |
uvāsa bhavane tatra śakrasya muditaḥ sukhī || 18 ||
[Analyze grammar]

ajasraṃ nipatatsvagnau nāgeṣu bhṛśaduḥkhitaḥ |
alpaśeṣaparīvāro vāsukiḥ paryatapyata || 19 ||
[Analyze grammar]

kaśmalaṃ cāviśadghoraṃ vāsukiṃ pannageśvaram |
sa ghūrṇamānahṛdayo bhaginīmidamabravīt || 20 ||
[Analyze grammar]

dahyante'ṅgāni me bhadre diśo na pratibhānti ca |
sīdāmīva ca saṃmohādghūrṇatīva ca me manaḥ || 21 ||
[Analyze grammar]

dṛṣṭirbhramati me'tīva hṛdayaṃ dīryatīva ca |
patiṣyāmyavaśo'dyāhaṃ tasmindīpte vibhāvasau || 22 ||
[Analyze grammar]

pārikṣitasya yajño'sau vartate'smajjighāṃsayā |
vyaktaṃ mayāpi gantavyaṃ pitṛrājaniveśanam || 23 ||
[Analyze grammar]

ayaṃ sa kālaḥ saṃprāpto yadarthamasi me svasaḥ |
jaratkāroḥ purā dattā sā trāhyasmānsabāndhavān || 24 ||
[Analyze grammar]

āstīkaḥ kila yajñaṃ taṃ vartantaṃ bhujagottame |
pratiṣetsyati māṃ pūrvaṃ svayamāha pitāmahaḥ || 25 ||
[Analyze grammar]

tadvatse brūhi vatsaṃ svaṃ kumāraṃ vṛddhasaṃmatam |
mamādya tvaṃ sabhṛtyasya mokṣārthaṃ vedavittamam || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 48

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: