Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūta uvāca |
evamuktvā tataḥ śrīmānmantribhiścānumoditaḥ |
āruroha pratijñāṃ sa sarpasatrāya pārthivaḥ |
brahmanbharataśārdūlo rājā pārikṣitastadā || 1 ||
[Analyze grammar]

purohitamathāhūya ṛtvijaṃ vasudhādhipaḥ |
abravīdvākyasaṃpannaḥ saṃpadarthakaraṃ vacaḥ || 2 ||
[Analyze grammar]

yo me hiṃsitavāṃstātaṃ takṣakaḥ sa durātmavān |
pratikuryāṃ yathā tasya tadbhavanto bruvantu me || 3 ||
[Analyze grammar]

api tatkarma viditaṃ bhavatāṃ yena pannagam |
takṣakaṃ saṃpradīpte'gnau prāpsye'haṃ sahabāndhavam || 4 ||
[Analyze grammar]

yathā tena pitā mahyaṃ pūrvaṃ dagdho viṣāgninā |
tathāhamapi taṃ pāpaṃ dagdhumicchāmi pannagam || 5 ||
[Analyze grammar]

ṛtvija ūcuḥ |
asti rājanmahatsatraṃ tvadarthaṃ devanirmitam |
sarpasatramiti khyātaṃ purāṇe kathyate nṛpa || 6 ||
[Analyze grammar]

āhartā tasya satrasya tvannānyo'sti narādhipa |
iti paurāṇikāḥ prāhurasmākaṃ cāsti sa kratuḥ || 7 ||
[Analyze grammar]

sūta uvāca |
evamuktaḥ sa rājarṣirmene sarpaṃ hi takṣakam |
hutāśanamukhaṃ dīptaṃ praviṣṭamiti sattama || 8 ||
[Analyze grammar]

tato'bravīnmantravidastānrājā brāhmaṇāṃstadā |
āhariṣyāmi tatsatraṃ saṃbhārāḥ saṃbhriyantu me || 9 ||
[Analyze grammar]

tataste ṛtvijastasya śāstrato dvijasattama |
deśaṃ taṃ māpayāmāsuryajñāyatanakāraṇāt |
yathāvajjñānaviduṣaḥ sarve buddhyā paraṃ gatāḥ || 10 ||
[Analyze grammar]

ṛddhyā paramayā yuktamiṣṭaṃ dvijagaṇāyutam |
prabhūtadhanadhānyāḍhyamṛtvigbhiḥ suniveśitam || 11 ||
[Analyze grammar]

nirmāya cāpi vidhivadyajñāyatanamīpsitam |
rājānaṃ dīkṣayāmāsuḥ sarpasatrāptaye tadā || 12 ||
[Analyze grammar]

idaṃ cāsīttatra pūrvaṃ sarpasatre bhaviṣyati |
nimittaṃ mahadutpannaṃ yajñavighnakaraṃ tadā || 13 ||
[Analyze grammar]

yajñasyāyatane tasminkriyamāṇe vaco'bravīt |
sthapatirbuddhisaṃpanno vāstuvidyāviśāradaḥ || 14 ||
[Analyze grammar]

ityabravītsūtradhāraḥ sūtaḥ paurāṇikastadā |
yasmindeśe ca kāle ca māpaneyaṃ pravartitā |
brāhmaṇaṃ kāraṇaṃ kṛtvā nāyaṃ saṃsthāsyate kratuḥ || 15 ||
[Analyze grammar]

etacchrutvā tu rājā sa prāgdīkṣākālamabravīt |
kṣattāraṃ neha me kaścidajñātaḥ praviśediti || 16 ||
[Analyze grammar]

tataḥ karma pravavṛte sarpasatre vidhānataḥ |
paryakrāmaṃśca vidhivatsve sve karmaṇi yājakāḥ || 17 ||
[Analyze grammar]

paridhāya kṛṣṇavāsāṃsi dhūmasaṃraktalocanāḥ |
juhuvurmantravaccaiva samiddhaṃ jātavedasam || 18 ||
[Analyze grammar]

kampayantaśca sarveṣāmuragāṇāṃ manāṃsi te |
sarpānājuhuvustatra sarvānagnimukhe tadā || 19 ||
[Analyze grammar]

tataḥ sarpāḥ samāpetuḥ pradīpte havyavāhane |
viveṣṭamānāḥ kṛpaṇā āhvayantaḥ parasparam || 20 ||
[Analyze grammar]

visphurantaḥ śvasantaśca veṣṭayantastathā pare |
pucchaiḥ śirobhiśca bhṛśaṃ citrabhānuṃ prapedire || 21 ||
[Analyze grammar]

śvetāḥ kṛṣṇāśca nīlāśca sthavirāḥ śiśavastathā |
ruvanto bhairavānnādānpeturdīpte vibhāvasau || 22 ||
[Analyze grammar]

evaṃ śatasahasrāṇi prayutānyarbudāni ca |
avaśāni vinaṣṭāni pannagānāṃ dvijottama || 23 ||
[Analyze grammar]

indurā iva tatrānye hastihastā ivāpare |
mattā iva ca mātaṅgā mahākāyā mahābalāḥ || 24 ||
[Analyze grammar]

uccāvacāśca bahavo nānāvarṇā viṣolbaṇāḥ |
ghorāśca parighaprakhyā dandaśūkā mahābalāḥ |
prapeturagnāvuragā mātṛvāgdaṇḍapīḍitāḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 47

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: