Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mantriṇa ūcuḥ |
tataḥ sa rājā rājendra skandhe tasya bhujaṃgamam |
muneḥ kṣutkṣāma āsajya svapuraṃ punarāyayau || 1 ||
[Analyze grammar]

ṛṣestasya tu putro'bhūdgavi jāto mahāyaśāḥ |
śṛṅgī nāma mahātejāstigmavīryo'tikopanaḥ || 2 ||
[Analyze grammar]

brahmāṇaṃ so'bhyupāgamya muniḥ pūjāṃ cakāra ha |
anujñāto gatastatra śṛṅgī śuśrāva taṃ tadā |
sakhyuḥ sakāśātpitaraṃ pitrā te dharṣitaṃ tathā || 3 ||
[Analyze grammar]

mṛtaṃ sarpaṃ samāsaktaṃ pitrā te janamejaya |
vahantaṃ kuruśārdūla skandhenānapakāriṇam || 4 ||
[Analyze grammar]

tapasvinamatīvātha taṃ munipravaraṃ nṛpa |
jitendriyaṃ viśuddhaṃ ca sthitaṃ karmaṇyathādbhute || 5 ||
[Analyze grammar]

tapasā dyotitātmānaṃ sveṣvaṅgeṣu yataṃ tathā |
śubhācāraṃ śubhakathaṃ susthiraṃ tamalolupam || 6 ||
[Analyze grammar]

akṣudramanasūyaṃ ca vṛddhaṃ maunavrate sthitam |
śaraṇyaṃ sarvabhūtānāṃ pitrā viprakṛtaṃ tava || 7 ||
[Analyze grammar]

śaśāpātha sa tacchrutvā pitaraṃ te ruṣānvitaḥ |
ṛṣeḥ putro mahātejā bālo'pi sthavirairvaraḥ || 8 ||
[Analyze grammar]

sa kṣipramudakaṃ spṛṣṭvā roṣādidamuvāca ha |
pitaraṃ te'bhisaṃdhāya tejasā prajvalanniva || 9 ||
[Analyze grammar]

anāgasi gurau yo me mṛtaṃ sarpamavāsṛjat |
taṃ nāgastakṣakaḥ kruddhastejasā sādayiṣyati |
saptarātrāditaḥ pāpaṃ paśya me tapaso balam || 10 ||
[Analyze grammar]

ityuktvā prayayau tatra pitā yatrāsya so'bhavat |
dṛṣṭvā ca pitaraṃ tasmai śāpaṃ taṃ pratyavedayat || 11 ||
[Analyze grammar]

sa cāpi muniśārdūlaḥ preṣayāmāsa te pituḥ |
śapto'si mama putreṇa yatto bhava mahīpate |
takṣakastvāṃ mahārāja tejasā sādayiṣyati || 12 ||
[Analyze grammar]

śrutvā tu tadvaco ghoraṃ pitā te janamejaya |
yatto'bhavatparitrastastakṣakātpannagottamāt || 13 ||
[Analyze grammar]

tatastasmiṃstu divase saptame samupasthite |
rājñaḥ samīpaṃ brahmarṣiḥ kāśyapo gantumaicchata || 14 ||
[Analyze grammar]

taṃ dadarśātha nāgendraḥ kāśyapaṃ takṣakastadā |
tamabravītpannagendraḥ kāśyapaṃ tvaritaṃ vrajan |
kva bhavāṃstvarito yāti kiṃ ca kāryaṃ cikīrṣati || 15 ||
[Analyze grammar]

kāśyapa uvāca |
yatra rājā kuruśreṣṭhaḥ parikṣinnāma vai dvija |
takṣakeṇa bhujaṃgena dhakṣyate kila tatra vai || 16 ||
[Analyze grammar]

gacchāmyahaṃ taṃ tvaritaḥ sadyaḥ kartumapajvaram |
mayābhipannaṃ taṃ cāpi na sarpo dharṣayiṣyati || 17 ||
[Analyze grammar]

takṣaka uvāca |
kimarthaṃ taṃ mayā daṣṭaṃ saṃjīvayitumicchasi |
brūhi kāmamahaṃ te'dya dadmi svaṃ veśma gamyatām || 18 ||
[Analyze grammar]

mantriṇa ūcuḥ |
dhanalipsurahaṃ tatra yāmītyuktaśca tena saḥ |
tamuvāca mahātmānaṃ mānayañślakṣṇayā girā || 19 ||
[Analyze grammar]

yāvaddhanaṃ prārthayase tasmādrājñastato'dhikam |
gṛhāṇa matta eva tvaṃ saṃnivartasva cānagha || 20 ||
[Analyze grammar]

sa evamukto nāgena kāśyapo dvipadāṃ varaḥ |
labdhvā vittaṃ nivavṛte takṣakādyāvadīpsitam || 21 ||
[Analyze grammar]

tasminpratigate vipre chadmanopetya takṣakaḥ |
taṃ nṛpaṃ nṛpatiśreṣṭha pitaraṃ dhārmikaṃ tava || 22 ||
[Analyze grammar]

prāsādasthaṃ yattamapi dagdhavānviṣavahninā |
tatastvaṃ puruṣavyāghra vijayāyābhiṣecitaḥ || 23 ||
[Analyze grammar]

etaddṛṣṭaṃ śrutaṃ cāpi yathāvannṛpasattama |
asmābhirnikhilaṃ sarvaṃ kathitaṃ te sudāruṇam || 24 ||
[Analyze grammar]

śrutvā caitaṃ nṛpaśreṣṭha pārthivasya parābhavam |
asya carṣeruttaṅkasya vidhatsva yadanantaram || 25 ||
[Analyze grammar]

janamejaya uvāca |
etattu śrotumicchāmi aṭavyāṃ nirjane vane |
saṃvādaṃ pannagendrasya kāśyapasya ca yattadā || 26 ||
[Analyze grammar]

kena dṛṣṭaṃ śrutaṃ cāpi bhavatāṃ śrotramāgatam |
śrutvā cātha vidhāsyāmi pannagāntakarīṃ matim || 27 ||
[Analyze grammar]

mantriṇa ūcuḥ |
śṛṇu rājanyathāsmākaṃ yenaitatkathitaṃ purā |
samāgamaṃ dvijendrasya pannagendrasya cādhvani || 28 ||
[Analyze grammar]

tasminvṛkṣe naraḥ kaścidindhanārthāya pārthiva |
vicinvanpūrvamārūḍhaḥ śuṣkaśākhaṃ vanaspatim |
abudhyamānau taṃ tatra vṛkṣasthaṃ pannagadvijau || 29 ||
[Analyze grammar]

sa tu tenaiva vṛkṣeṇa bhasmībhūto'bhavattadā |
dvijaprabhāvādrājendra jīvitaḥ savanaspatiḥ || 30 ||
[Analyze grammar]

tena gatvā nṛpaśreṣṭha nagare'sminniveditam |
yathāvṛttaṃ tu tatsarvaṃ takṣakasya dvijasya ca || 31 ||
[Analyze grammar]

etatte kathitaṃ rājanyathāvṛttaṃ yathāśrutam |
śrutvā tu nṛpaśārdūla prakuruṣva yathepsitam || 32 ||
[Analyze grammar]

sūta uvāca |
mantriṇāṃ tu vacaḥ śrutvā sa rājā janamejayaḥ |
paryatapyata duḥkhārtaḥ pratyapiṃṣatkare karam || 33 ||
[Analyze grammar]

niḥśvāsamuṣṇamasakṛddīrghaṃ rājīvalocanaḥ |
mumocāśrūṇi ca tadā netrābhyāṃ pratataṃ nṛpaḥ |
uvāca ca mahīpālo duḥkhaśokasamanvitaḥ || 34 ||
[Analyze grammar]

śrutvaitadbhavatāṃ vākyaṃ piturme svargatiṃ prati |
niściteyaṃ mama matiryā vai tāṃ me nibodhata || 35 ||
[Analyze grammar]

anantaramahaṃ manye takṣakāya durātmane |
pratikartavyamityeva yena me hiṃsitaḥ pitā || 36 ||
[Analyze grammar]

ṛṣerhi śṛṅgervacanaṃ kṛtvā dagdhvā ca pārthivam |
yadi gacchedasau pāpo nanu jīvetpitā mama || 37 ||
[Analyze grammar]

parihīyeta kiṃ tasya yadi jīvetsa pārthivaḥ |
kāśyapasya prasādena mantriṇāṃ sunayena ca || 38 ||
[Analyze grammar]

sa tu vāritavānmohātkāśyapaṃ dvijasattamam |
saṃjijīvayiṣuṃ prāptaṃ rājānamaparājitam || 39 ||
[Analyze grammar]

mahānatikramo hyeṣa takṣakasya durātmanaḥ |
dvijasya yo'dadaddravyaṃ mā nṛpaṃ jīvayediti || 40 ||
[Analyze grammar]

uttaṅkasya priyaṃ kurvannātmanaśca mahatpriyam |
bhavatāṃ caiva sarveṣāṃ yāsyāmyapacitiṃ pituḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 46

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: