Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śaunaka uvāca |
yadapṛcchattadā rājā mantriṇo janamejayaḥ |
pituḥ svargagatiṃ tanme vistareṇa punarvada || 1 ||
[Analyze grammar]

sūta uvāca |
śṛṇu brahmanyathā pṛṣṭā mantriṇo nṛpatestadā |
ākhyātavantaste sarve nidhanaṃ tatparikṣitaḥ || 2 ||
[Analyze grammar]

janamejaya uvāca |
jānanti tu bhavantastadyathāvṛttaḥ pitā mama |
āsīdyathā ca nidhanaṃ gataḥ kāle mahāyaśāḥ || 3 ||
[Analyze grammar]

śrutvā bhavatsakāśāddhi piturvṛttamaśeṣataḥ |
kalyāṇaṃ pratipatsyāmi viparītaṃ na jātu cit || 4 ||
[Analyze grammar]

sūta uvāca |
mantriṇo'thābruvanvākyaṃ pṛṣṭāstena mahātmanā |
sarvadharmavidaḥ prājñā rājānaṃ janamejayam || 5 ||
[Analyze grammar]

dharmātmā ca mahātmā ca prajāpālaḥ pitā tava |
āsīdiha yathāvṛttaḥ sa mahātmā śṛṇuṣva tat || 6 ||
[Analyze grammar]

cāturvarṇyaṃ svadharmasthaṃ sa kṛtvā paryarakṣata |
dharmato dharmavidrājā dharmo vigrahavāniva || 7 ||
[Analyze grammar]

rarakṣa pṛthivīṃ devīṃ śrīmānatulavikramaḥ |
dveṣṭārastasya naivāsansa ca na dveṣṭi kaṃcana |
samaḥ sarveṣu bhūteṣu prajāpatirivābhavat || 8 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva svakarmasu |
sthitāḥ sumanaso rājaṃstena rājñā svanuṣṭhitāḥ || 9 ||
[Analyze grammar]

vidhavānāthakṛpaṇānvikalāṃśca babhāra saḥ |
sudarśaḥ sarvabhūtānāmāsītsoma ivāparaḥ || 10 ||
[Analyze grammar]

tuṣṭapuṣṭajanaḥ śrīmānsatyavāgdṛḍhavikramaḥ |
dhanurvede ca śiṣyo'bhūnnṛpaḥ śāradvatasya saḥ || 11 ||
[Analyze grammar]

govindasya priyaścāsītpitā te janamejaya |
lokasya caiva sarvasya priya āsīnmahāyaśāḥ || 12 ||
[Analyze grammar]

parikṣīṇeṣu kuruṣu uttarāyāmajāyata |
parikṣidabhavattena saubhadrasyātmajo balī || 13 ||
[Analyze grammar]

rājadharmārthakuśalo yuktaḥ sarvaguṇairnṛpaḥ |
jitendriyaścātmavāṃśca medhāvī vṛddhasevitaḥ || 14 ||
[Analyze grammar]

ṣaḍvargavinmahābuddhirnītidharmaviduttamaḥ |
prajā imāstava pitā ṣaṣṭiṃ varṣāṇyapālayat |
tato diṣṭāntamāpannaḥ sarpeṇānativartitam || 15 ||
[Analyze grammar]

tatastvaṃ puruṣaśreṣṭha dharmeṇa pratipedivān |
idaṃ varṣasahasrāya rājyaṃ kurukulāgatam |
bāla evābhijāto'si sarvabhūtānupālakaḥ || 16 ||
[Analyze grammar]

janamejaya uvāca |
nāsminkule jātu babhūva rājā yo na prajānāṃ hitakṛtpriyaśca |
viśeṣataḥ prekṣya pitāmahānāṃ vṛttaṃ mahadvṛttaparāyaṇānām || 17 ||
[Analyze grammar]

kathaṃ nidhanamāpannaḥ pitā mama tathāvidhaḥ |
ācakṣadhvaṃ yathāvanme śrotumicchāmi tattvataḥ || 18 ||
[Analyze grammar]

sūta uvāca |
evaṃ saṃcoditā rājñā mantriṇaste narādhipam |
ūcuḥ sarve yathāvṛttaṃ rājñaḥ priyahite ratāḥ || 19 ||
[Analyze grammar]

babhūva mṛgayāśīlastava rājanpitā sadā |
yathā pāṇḍurmahābhāgo dhanurdharavaro yudhi |
asmāsvāsajya sarvāṇi rājakāryāṇyaśeṣataḥ || 20 ||
[Analyze grammar]

sa kadācidvanacaro mṛgaṃ vivyādha patriṇā |
viddhvā cānvasarattūrṇaṃ taṃ mṛgaṃ gahane vane || 21 ||
[Analyze grammar]

padātirbaddhanistriṃśastatāyudhakalāpavān |
na cāsasāda gahane mṛgaṃ naṣṭaṃ pitā tava || 22 ||
[Analyze grammar]

pariśrānto vayaḥsthaśca ṣaṣṭivarṣo jarānvitaḥ |
kṣudhitaḥ sa mahāraṇye dadarśa munimantike || 23 ||
[Analyze grammar]

sa taṃ papraccha rājendro muniṃ maunavratānvitam |
na ca kiṃciduvācainaṃ sa muniḥ pṛcchato'pi san || 24 ||
[Analyze grammar]

tato rājā kṣucchramārtastaṃ muniṃ sthāṇuvatsthitam |
maunavratadharaṃ śāntaṃ sadyo manyuvaśaṃ yayau || 25 ||
[Analyze grammar]

na bubodha hi taṃ rājā maunavratadharaṃ munim |
sa taṃ manyusamāviṣṭo dharṣayāmāsa te pitā || 26 ||
[Analyze grammar]

mṛtaṃ sarpaṃ dhanuṣkoṭyā samutkṣipya dharātalāt |
tasya śuddhātmanaḥ prādātskandhe bharatasattama || 27 ||
[Analyze grammar]

na covāca sa medhāvī tamatho sādhvasādhu vā |
tasthau tathaiva cākrudhyansarpaṃ skandhena dhārayan || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 45

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: