Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūta uvāca |
gatamātraṃ tu bhartāraṃ jaratkāruravedayat |
bhrātustvaritamāgamya yathātathyaṃ tapodhana || 1 ||
[Analyze grammar]

tataḥ sa bhujagaśreṣṭhaḥ śrutvā sumahadapriyam |
uvāca bhaginīṃ dīnāṃ tadā dīnataraḥ svayam || 2 ||
[Analyze grammar]

jānāsi bhadre yatkāryaṃ pradāne kāraṇaṃ ca yat |
pannagānāṃ hitārthāya putraste syāttato yadi || 3 ||
[Analyze grammar]

sa sarpasatrātkila no mokṣayiṣyati vīryavān |
evaṃ pitāmahaḥ pūrvamuktavānmāṃ suraiḥ saha || 4 ||
[Analyze grammar]

apyasti garbhaḥ subhage tasmātte munisattamāt |
na cecchāmyaphalaṃ tasya dārakarma manīṣiṇaḥ || 5 ||
[Analyze grammar]

kāmaṃ ca mama na nyāyyaṃ praṣṭuṃ tvāṃ kāryamīdṛśam |
kiṃ tu kāryagarīyastvāttatastvāhamacūcudam || 6 ||
[Analyze grammar]

durvāsatāṃ viditvā ca bhartuste'titapasvinaḥ |
nainamanvāgamiṣyāmi kadāciddhi śapetsa mām || 7 ||
[Analyze grammar]

ācakṣva bhadre bhartustvaṃ sarvameva viceṣṭitam |
śalyamuddhara me ghoraṃ bhadre hṛdi cirasthitam || 8 ||
[Analyze grammar]

jaratkārustato vākyamityuktā pratyabhāṣata |
āśvāsayantī saṃtaptaṃ vāsukiṃ pannageśvaram || 9 ||
[Analyze grammar]

pṛṣṭo mayāpatyahetoḥ sa mahātmā mahātapāḥ |
astītyudaramuddiśya mamedaṃ gatavāṃśca saḥ || 10 ||
[Analyze grammar]

svaireṣvapi na tenāhaṃ smarāmi vitathaṃ kvacit |
uktapūrvaṃ kuto rājansāṃparāye sa vakṣyati || 11 ||
[Analyze grammar]

na saṃtāpastvayā kāryaḥ kāryaṃ prati bhujaṃgame |
utpatsyati hi te putro jvalanārkasamadyutiḥ || 12 ||
[Analyze grammar]

ityuktvā hi sa māṃ bhrātargato bhartā tapovanam |
tasmādvyetu paraṃ duḥkhaṃ tavedaṃ manasi sthitam || 13 ||
[Analyze grammar]

etacchrutvā sa nāgendro vāsukiḥ parayā mudā |
evamastviti tadvākyaṃ bhaginyāḥ pratyagṛhṇata || 14 ||
[Analyze grammar]

sāntvamānārthadānaiśca pūjayā cānurūpayā |
sodaryāṃ pūjayāmāsa svasāraṃ pannagottamaḥ || 15 ||
[Analyze grammar]

tataḥ sa vavṛdhe garbho mahātejā raviprabhaḥ |
yathā somo dvijaśreṣṭha śuklapakṣodito divi || 16 ||
[Analyze grammar]

yathākālaṃ tu sā brahmanprajajñe bhujagasvasā |
kumāraṃ devagarbhābhaṃ pitṛmātṛbhayāpaham || 17 ||
[Analyze grammar]

vavṛdhe sa ca tatraiva nāgarājaniveśane |
vedāṃścādhijage sāṅgānbhārgavāccyavanātmajāt || 18 ||
[Analyze grammar]

caritavrato bāla eva buddhisattvaguṇānvitaḥ |
nāma cāsyābhavatkhyātaṃ lokeṣvāstīka ityuta || 19 ||
[Analyze grammar]

astītyuktvā gato yasmātpitā garbhasthameva tam |
vanaṃ tasmādidaṃ tasya nāmāstīketi viśrutam || 20 ||
[Analyze grammar]

sa bāla eva tatrasthaścarannamitabuddhimān |
gṛhe pannagarājasya prayatnātparyarakṣyata || 21 ||
[Analyze grammar]

bhagavāniva deveśaḥ śūlapāṇirhiraṇyadaḥ |
vivardhamānaḥ sarvāṃstānpannagānabhyaharṣayat || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 44

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: