Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūta uvāca |
etacchrutvā jaratkārurduḥkhaśokaparāyaṇaḥ |
uvāca svānpitṝnduḥkhādbāṣpasaṃdigdhayā girā || 1 ||
[Analyze grammar]

ahameva jaratkāruḥ kilbiṣī bhavatāṃ sutaḥ |
taddaṇḍaṃ dhārayata me duṣkṛterakṛtātmanaḥ || 2 ||
[Analyze grammar]

pitara ūcuḥ |
putra diṣṭyāsi saṃprāpta imaṃ deśaṃ yadṛcchayā |
kimarthaṃ ca tvayā brahmanna kṛto dārasaṃgrahaḥ || 3 ||
[Analyze grammar]

jaratkāruruvāca |
mamāyaṃ pitaro nityaṃ hṛdyarthaḥ parivartate |
ūrdhvaretāḥ śarīraṃ vai prāpayeyamamutra vai || 4 ||
[Analyze grammar]

evaṃ dṛṣṭvā tu bhavataḥ śakuntāniva lambataḥ |
mayā nivartitā buddhirbrahmacaryātpitāmahāḥ || 5 ||
[Analyze grammar]

kariṣye vaḥ priyaṃ kāmaṃ nivekṣye nātra saṃśayaḥ |
sanāmnīṃ yadyahaṃ kanyāmupalapsye kadācana || 6 ||
[Analyze grammar]

bhaviṣyati ca yā kācidbhaikṣavatsvayamudyatā |
pratigrahītā tāmasmi na bhareyaṃ ca yāmaham || 7 ||
[Analyze grammar]

evaṃvidhamahaṃ kuryāṃ niveśaṃ prāpnuyāṃ yadi |
anyathā na kariṣye tu satyametatpitāmahāḥ || 8 ||
[Analyze grammar]

sūta uvāca |
evamuktvā tu sa pitṝṃścacāra pṛthivīṃ muniḥ |
na ca sma labhate bhāryāṃ vṛddho'yamiti śaunaka || 9 ||
[Analyze grammar]

yadā nirvedamāpannaḥ pitṛbhiścoditastathā |
tadāraṇyaṃ sa gatvoccaiścukrośa bhṛśaduḥkhitaḥ || 10 ||
[Analyze grammar]

yāni bhūtāni santīha sthāvarāṇi carāṇi ca |
antarhitāni vā yāni tāni śṛṇvantu me vacaḥ || 11 ||
[Analyze grammar]

ugre tapasi vartantaṃ pitaraścodayanti mām |
niviśasveti duḥkhārtāsteṣāṃ priyacikīrṣayā || 12 ||
[Analyze grammar]

niveśārthyakhilāṃ bhūmiṃ kanyābhaikṣaṃ carāmi bhoḥ |
daridro duḥkhaśīlaśca pitṛbhiḥ saṃniyojitaḥ || 13 ||
[Analyze grammar]

yasya kanyāsti bhūtasya ye mayeha prakīrtitāḥ |
te me kanyāṃ prayacchantu carataḥ sarvatodiśam || 14 ||
[Analyze grammar]

mama kanyā sanāmnī yā bhaikṣavaccodyatā bhavet |
bhareyaṃ caiva yāṃ nāhaṃ tāṃ me kanyāṃ prayacchata || 15 ||
[Analyze grammar]

tataste pannagā ye vai jaratkārau samāhitāḥ |
tāmādāya pravṛttiṃ te vāsukeḥ pratyavedayan || 16 ||
[Analyze grammar]

teṣāṃ śrutvā sa nāgendraḥ kanyāṃ tāṃ samalaṃkṛtām |
pragṛhyāraṇyamagamatsamīpaṃ tasya pannagaḥ || 17 ||
[Analyze grammar]

tatra tāṃ bhaikṣavatkanyāṃ prādāttasmai mahātmane |
nāgendro vāsukirbrahmanna sa tāṃ pratyagṛhṇata || 18 ||
[Analyze grammar]

asanāmeti vai matvā bharaṇe cāvicārite |
mokṣabhāve sthitaścāpi dvandvībhūtaḥ parigrahe || 19 ||
[Analyze grammar]

tato nāma sa kanyāyāḥ papraccha bhṛgunandana |
vāsuke bharaṇaṃ cāsyā na kuryāmityuvāca ha || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 42

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: