Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūta uvāca |
etasminneva kāle tu jaratkārurmahātapāḥ |
cacāra pṛthivīṃ kṛtsnāṃ yatrasāyaṃgṛho muniḥ || 1 ||
[Analyze grammar]

carandīkṣāṃ mahātejā duścarāmakṛtātmabhiḥ |
tīrtheṣvāplavanaṃ kurvanpuṇyeṣu vicacāra ha || 2 ||
[Analyze grammar]

vāyubhakṣo nirāhāraḥ śuṣyannaharaharmuniḥ |
sa dadarśa pitṝngarte lambamānānadhomukhān || 3 ||
[Analyze grammar]

ekatantvavaśiṣṭaṃ vai vīraṇastambamāśritān |
taṃ ca tantuṃ śanairākhumādadānaṃ bilāśrayam || 4 ||
[Analyze grammar]

nirāhārānkṛśāndīnāngarte''rtāṃstrāṇamicchataḥ |
upasṛtya sa tāndīnāndīnarūpo'bhyabhāṣata || 5 ||
[Analyze grammar]

ke bhavanto'valambante vīraṇastambamāśritāḥ |
durbalaṃ khāditairmūlairākhunā bilavāsinā || 6 ||
[Analyze grammar]

vīraṇastambake mūlaṃ yadapyekamiha sthitam |
tadapyayaṃ śanairākhurādatte daśanaiḥ śitaiḥ || 7 ||
[Analyze grammar]

chetsyate'lpāvaśiṣṭatvādetadapyacirādiva |
tataḥ stha patitāro'tra garte asminnadhomukhāḥ || 8 ||
[Analyze grammar]

tato me duḥkhamutpannaṃ dṛṣṭvā yuṣmānadhomukhān |
kṛcchrāmāpadamāpannānpriyaṃ kiṃ karavāṇi vaḥ || 9 ||
[Analyze grammar]

tapaso'sya caturthena tṛtīyenāpi vā punaḥ |
ardhena vāpi nistartumāpadaṃ brūta māciram || 10 ||
[Analyze grammar]

atha vāpi samagreṇa tarantu tapasā mama |
bhavantaḥ sarva evāsmātkāmamevaṃ vidhīyatām || 11 ||
[Analyze grammar]

pitara ūcuḥ |
ṛddho bhavānbrahmacārī yo nastrātumihecchati |
na tu viprāgrya tapasā śakyametadvyapohitum || 12 ||
[Analyze grammar]

asti nastāta tapasaḥ phalaṃ pravadatāṃ vara |
saṃtānaprakṣayādbrahmanpatāmo niraye'śucau || 13 ||
[Analyze grammar]

lambatāmiha nastāta na jñānaṃ pratibhāti vai |
yena tvāṃ nābhijānīmo loke vikhyātapauruṣam || 14 ||
[Analyze grammar]

ṛddho bhavānmahābhāgo yo naḥ śocyānsuduḥkhitān |
śocasyupetya kāruṇyācchṛṇu ye vai vayaṃ dvija || 15 ||
[Analyze grammar]

yāyāvarā nāma vayamṛṣayaḥ saṃśitavratāḥ |
lokātpuṇyādiha bhraṣṭāḥ saṃtānaprakṣayādvibho || 16 ||
[Analyze grammar]

pranaṣṭaṃ nastapaḥ puṇyaṃ na hi nastanturasti vai |
asti tveko'dya nastantuḥ so'pi nāsti yathā tathā || 17 ||
[Analyze grammar]

mandabhāgyo'lpabhāgyānāṃ bandhuḥ sa kila naḥ kule |
jaratkāruriti khyāto vedavedāṅgapāragaḥ |
niyatātmā mahātmā ca suvrataḥ sumahātapāḥ || 18 ||
[Analyze grammar]

tena sma tapaso lobhātkṛcchramāpāditā vayam |
na tasya bhāryā putro vā bāndhavo vāsti kaścana || 19 ||
[Analyze grammar]

tasmāllambāmahe garte naṣṭasaṃjñā hyanāthavat |
sa vaktavyastvayā dṛṣṭvā asmākaṃ nāthavattayā || 20 ||
[Analyze grammar]

pitaraste'valambante garte dīnā adhomukhāḥ |
sādhu dārānkuruṣveti prajāyasveti cābhibho |
kulatanturhi naḥ śiṣṭastvamevaikastapodhana || 21 ||
[Analyze grammar]

yaṃ tu paśyasi no brahmanvīraṇastambamāśritān |
eṣo'smākaṃ kulastamba āsītsvakulavardhanaḥ || 22 ||
[Analyze grammar]

yāni paśyasi vai brahmanmūlānīhāsya vīrudhaḥ |
ete nastantavastāta kālena paribhakṣitāḥ || 23 ||
[Analyze grammar]

yattvetatpaśyasi brahmanmūlamasyārdhabhakṣitam |
tatra lambāmahe sarve so'pyekastapa āsthitaḥ || 24 ||
[Analyze grammar]

yamākhuṃ paśyasi brahmankāla eṣa mahābalaḥ |
sa taṃ taporataṃ mandaṃ śanaiḥ kṣapayate tudan |
jaratkāruṃ tapolubdhaṃ mandātmānamacetasam || 25 ||
[Analyze grammar]

na hi nastattapastasya tārayiṣyati sattama |
chinnamūlānparibhraṣṭānkālopahatacetasaḥ |
narakapratiṣṭhānpaśyāsmānyathā duṣkṛtinastathā || 26 ||
[Analyze grammar]

asmāsu patiteṣvatra saha pūrvaiḥ pitāmahaiḥ |
chinnaḥ kālena so'pyatra gantā vai narakaṃ tataḥ || 27 ||
[Analyze grammar]

tapo vāpyatha vā yajño yaccānyatpāvanaṃ mahat |
tatsarvaṃ na samaṃ tāta saṃtatyeti satāṃ matam || 28 ||
[Analyze grammar]

sa tāta dṛṣṭvā brūyāstvaṃ jaratkāruṃ tapasvinam |
yathādṛṣṭamidaṃ cāsmai tvayākhyeyamaśeṣataḥ || 29 ||
[Analyze grammar]

yathā dārānprakuryātsa putrāṃścotpādayedyathā |
tathā brahmaṃstvayā vācyaḥ so'smākaṃ nāthavattayā || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 41

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: