Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

takṣaka uvāca |
daṣṭaṃ yadi mayeha tvaṃ śaktaḥ kiṃciccikitsitum |
tato vṛkṣaṃ mayā daṣṭamimaṃ jīvaya kāśyapa || 1 ||
[Analyze grammar]

paraṃ mantrabalaṃ yatte taddarśaya yatasva ca |
nyagrodhamenaṃ dhakṣyāmi paśyataste dvijottama || 2 ||
[Analyze grammar]

kāśyapa uvāca |
daśa nāgendra vṛkṣaṃ tvaṃ yamenamabhimanyase |
ahamenaṃ tvayā daṣṭaṃ jīvayiṣye bhujaṃgama || 3 ||
[Analyze grammar]

sūta uvāca |
evamuktaḥ sa nāgendraḥ kāśyapena mahātmanā |
adaśadvṛkṣamabhyetya nyagrodhaṃ pannagottamaḥ || 4 ||
[Analyze grammar]

sa vṛkṣastena daṣṭaḥ sansadya eva mahādyute |
āśīviṣaviṣopetaḥ prajajvāla samantataḥ || 5 ||
[Analyze grammar]

taṃ dagdhvā sa nagaṃ nāgaḥ kāśyapaṃ punarabravīt |
kuru yatnaṃ dvijaśreṣṭha jīvayainaṃ vanaspatim || 6 ||
[Analyze grammar]

bhasmībhūtaṃ tato vṛkṣaṃ pannagendrasya tejasā |
bhasma sarvaṃ samāhṛtya kāśyapo vākyamabravīt || 7 ||
[Analyze grammar]

vidyābalaṃ pannagendra paśya me'sminvanaspatau |
ahaṃ saṃjīvayāmyenaṃ paśyataste bhujaṃgama || 8 ||
[Analyze grammar]

tataḥ sa bhagavānvidvānkāśyapo dvijasattamaḥ |
bhasmarāśīkṛtaṃ vṛkṣaṃ vidyayā samajīvayat || 9 ||
[Analyze grammar]

aṅkuraṃ taṃ sa kṛtavāṃstataḥ parṇadvayānvitam |
palāśinaṃ śākhinaṃ ca tathā viṭapinaṃ punaḥ || 10 ||
[Analyze grammar]

taṃ dṛṣṭvā jīvitaṃ vṛkṣaṃ kāśyapena mahātmanā |
uvāca takṣako brahmannetadatyadbhutaṃ tvayi || 11 ||
[Analyze grammar]

viprendra yadviṣaṃ hanyā mama vā madvidhasya vā |
kaṃ tvamarthamabhiprepsuryāsi tatra tapodhana || 12 ||
[Analyze grammar]

yatte'bhilaṣitaṃ prāptuṃ phalaṃ tasmānnṛpottamāt |
ahameva pradāsyāmi tatte yadyapi durlabham || 13 ||
[Analyze grammar]

vipraśāpābhibhūte ca kṣīṇāyuṣi narādhipe |
ghaṭamānasya te vipra siddhiḥ saṃśayitā bhavet || 14 ||
[Analyze grammar]

tato yaśaḥ pradīptaṃ te triṣu lokeṣu viśrutam |
viraśmiriva gharmāṃśurantardhānamito vrajet || 15 ||
[Analyze grammar]

kāśyapa uvāca |
dhanārthī yāmyahaṃ tatra tanme ditsa bhujaṃgama |
tato'haṃ vinivartiṣye gṛhāyoragasattama || 16 ||
[Analyze grammar]

takṣaka uvāca |
yāvaddhanaṃ prārthayase tasmādrājñastato'dhikam |
ahaṃ te'dya pradāsyāmi nivartasva dvijottama || 17 ||
[Analyze grammar]

sūta uvāca |
takṣakasya vacaḥ śrutvā kāśyapo dvijasattamaḥ |
pradadhyau sumahātejā rājānaṃ prati buddhimān || 18 ||
[Analyze grammar]

divyajñānaḥ sa tejasvī jñātvā taṃ nṛpatiṃ tadā |
kṣīṇāyuṣaṃ pāṇḍaveyamapāvartata kāśyapaḥ |
labdhvā vittaṃ munivarastakṣakādyāvadīpsitam || 19 ||
[Analyze grammar]

nivṛtte kāśyape tasminsamayena mahātmani |
jagāma takṣakastūrṇaṃ nagaraṃ nāgasāhvayam || 20 ||
[Analyze grammar]

atha śuśrāva gacchansa takṣako jagatīpatim |
mantrāgadairviṣaharai rakṣyamāṇaṃ prayatnataḥ || 21 ||
[Analyze grammar]

sa cintayāmāsa tadā māyāyogena pārthivaḥ |
mayā vañcayitavyo'sau ka upāyo bhavediti || 22 ||
[Analyze grammar]

tatastāpasarūpeṇa prāhiṇotsa bhujaṃgamān |
phalapatrodakaṃ gṛhya rājñe nāgo'tha takṣakaḥ || 23 ||
[Analyze grammar]

takṣaka uvāca |
gacchadhvaṃ yūyamavyagrā rājānaṃ kāryavattayā |
phalapatrodakaṃ nāma pratigrāhayituṃ nṛpam || 24 ||
[Analyze grammar]

sūta uvāca |
te takṣakasamādiṣṭāstathā cakrurbhujaṃgamāḥ |
upaninyustathā rājñe darbhānāpaḥ phalāni ca || 25 ||
[Analyze grammar]

tacca sarvaṃ sa rājendraḥ pratijagrāha vīryavān |
kṛtvā ca teṣāṃ kāryāṇi gamyatāmityuvāca tān || 26 ||
[Analyze grammar]

gateṣu teṣu nāgeṣu tāpasacchadmarūpiṣu |
amātyānsuhṛdaścaiva provāca sa narādhipaḥ || 27 ||
[Analyze grammar]

bhakṣayantu bhavanto vai svādūnīmāni sarvaśaḥ |
tāpasairupanītāni phalāni sahitā mayā || 28 ||
[Analyze grammar]

tato rājā sasacivaḥ phalānyādātumaicchata |
yadgṛhītaṃ phalaṃ rājñā tatra kṛmirabhūdaṇuḥ |
hrasvakaḥ kṛṣṇanayanastāmro varṇena śaunaka || 29 ||
[Analyze grammar]

sa taṃ gṛhya nṛpaśreṣṭhaḥ sacivānidamabravīt |
astamabhyeti savitā viṣādadya na me bhayam || 30 ||
[Analyze grammar]

satyavāgastu sa muniḥ kṛmiko māṃ daśatvayam |
takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet || 31 ||
[Analyze grammar]

te cainamanvavartanta mantriṇaḥ kālacoditāḥ |
evamuktvā sa rājendro grīvāyāṃ saṃniveśya ha |
kṛmikaṃ prāhasattūrṇaṃ mumūrṣurnaṣṭacetanaḥ || 32 ||
[Analyze grammar]

hasanneva ca bhogena takṣakeṇābhiveṣṭitaḥ |
tasmātphalādviniṣkramya yattadrājñe niveditam || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 39

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: