Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śṛṅgyuvāca |
yadyetatsāhasaṃ tāta yadi vā duṣkṛtaṃ kṛtam |
priyaṃ vāpyapriyaṃ vā te vāguktā na mṛṣā mayā || 1 ||
[Analyze grammar]

naivānyathedaṃ bhavitā pitareṣa bravīmi te |
nāhaṃ mṛṣā prabravīmi svaireṣvapi kutaḥ śapan || 2 ||
[Analyze grammar]

śamīka uvāca |
jānāmyugraprabhāvaṃ tvāṃ putra satyagiraṃ tathā |
nānṛtaṃ hyuktapūrvaṃ te naitanmithyā bhaviṣyati || 3 ||
[Analyze grammar]

pitrā putro vayaḥstho'pi satataṃ vācya eva tu |
yathā syādguṇasaṃyuktaḥ prāpnuyācca mahadyaśaḥ || 4 ||
[Analyze grammar]

kiṃ punarbāla eva tvaṃ tapasā bhāvitaḥ prabho |
vardhate ca prabhavatāṃ kopo'tīva mahātmanām || 5 ||
[Analyze grammar]

so'haṃ paśyāmi vaktavyaṃ tvayi dharmabhṛtāṃ vara |
putratvaṃ bālatāṃ caiva tavāvekṣya ca sāhasam || 6 ||
[Analyze grammar]

sa tvaṃ śamayuto bhūtvā vanyamāhāramāharan |
cara krodhamimaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi || 7 ||
[Analyze grammar]

krodho hi dharmaṃ harati yatīnāṃ duḥkhasaṃcitam |
tato dharmavihīnānāṃ gatiriṣṭā na vidyate || 8 ||
[Analyze grammar]

śama eva yatīnāṃ hi kṣamiṇāṃ siddhikārakaḥ |
kṣamāvatāmayaṃ lokaḥ paraścaiva kṣamāvatām || 9 ||
[Analyze grammar]

tasmāccarethāḥ satataṃ kṣamāśīlo jitendriyaḥ |
kṣamayā prāpsyase lokānbrahmaṇaḥ samanantarān || 10 ||
[Analyze grammar]

mayā tu śamamāsthāya yacchakyaṃ kartumadya vai |
tatkariṣye'dya tātāhaṃ preṣayiṣye nṛpāya vai || 11 ||
[Analyze grammar]

mama putreṇa śapto'si bālenākṛtabuddhinā |
mamemāṃ dharṣaṇāṃ tvattaḥ prekṣya rājannamarṣiṇā || 12 ||
[Analyze grammar]

sūta uvāca |
evamādiśya śiṣyaṃ sa preṣayāmāsa suvrataḥ |
parikṣite nṛpataye dayāpanno mahātapāḥ || 13 ||
[Analyze grammar]

saṃdiśya kuśalapraśnaṃ kāryavṛttāntameva ca |
śiṣyaṃ gauramukhaṃ nāma śīlavantaṃ samāhitam || 14 ||
[Analyze grammar]

so'bhigamya tataḥ śīghraṃ narendraṃ kuruvardhanam |
viveśa bhavanaṃ rājñaḥ pūrvaṃ dvāḥsthairniveditaḥ || 15 ||
[Analyze grammar]

pūjitaśca narendreṇa dvijo gauramukhastataḥ |
ācakhyau pariviśrānto rājñe sarvamaśeṣataḥ |
śamīkavacanaṃ ghoraṃ yathoktaṃ mantrisaṃnidhau || 16 ||
[Analyze grammar]

śamīko nāma rājendra viṣaye vartate tava |
ṛṣiḥ paramadharmātmā dāntaḥ śānto mahātapāḥ || 17 ||
[Analyze grammar]

tasya tvayā naravyāghra sarpaḥ prāṇairviyojitaḥ |
avasakto dhanuṣkoṭyā skandhe bharatasattama |
kṣāntavāṃstava tatkarma putrastasya na cakṣame || 18 ||
[Analyze grammar]

tena śapto'si rājendra piturajñātamadya vai |
takṣakaḥ saptarātreṇa mṛtyuste vai bhaviṣyati || 19 ||
[Analyze grammar]

tatra rakṣāṃ kuruṣveti punaḥ punarathābravīt |
tadanyathā na śakyaṃ ca kartuṃ kenacidapyuta || 20 ||
[Analyze grammar]

na hi śaknoti saṃyantuṃ putraṃ kopasamanvitam |
tato'haṃ preṣitastena tava rājanhitārthinā || 21 ||
[Analyze grammar]

iti śrutvā vaco ghoraṃ sa rājā kurunandanaḥ |
paryatapyata tatpāpaṃ kṛtvā rājā mahātapāḥ || 22 ||
[Analyze grammar]

taṃ ca maunavratadharaṃ śrutvā munivaraṃ tadā |
bhūya evābhavadrājā śokasaṃtaptamānasaḥ || 23 ||
[Analyze grammar]

anukrośātmatāṃ tasya śamīkasyāvadhārya tu |
paryatapyata bhūyo'pi kṛtvā tatkilbiṣaṃ muneḥ || 24 ||
[Analyze grammar]

na hi mṛtyuṃ tathā rājā śrutvā vai so'nvatapyata |
aśocadamaraprakhyo yathā kṛtveha karma tat || 25 ||
[Analyze grammar]

tatastaṃ preṣayāmāsa rājā gauramukhaṃ tadā |
bhūyaḥ prasādaṃ bhagavānkarotviti mameti vai || 26 ||
[Analyze grammar]

tasmiṃśca gatamātre vai rājā gauramukhe tadā |
mantribhirmantrayāmāsa saha saṃvignamānasaḥ || 27 ||
[Analyze grammar]

niścitya mantribhiścaiva sahito mantratattvavit |
prāsādaṃ kārayāmāsa ekastambhaṃ surakṣitam || 28 ||
[Analyze grammar]

rakṣāṃ ca vidadhe tatra bhiṣajaścauṣadhāni ca |
brāhmaṇānsiddhamantrāṃśca sarvato vai nyaveśayat || 29 ||
[Analyze grammar]

rājakāryāṇi tatrasthaḥ sarvāṇyevākarocca saḥ |
mantribhiḥ saha dharmajñaḥ samantātparirakṣitaḥ || 30 ||
[Analyze grammar]

prāpte tu divase tasminsaptame dvijasattama |
kāśyapo'bhyāgamadvidvāṃstaṃ rājānaṃ cikitsitum || 31 ||
[Analyze grammar]

śrutaṃ hi tena tadabhūdadya taṃ rājasattamam |
takṣakaḥ pannagaśreṣṭho neṣyate yamasādanam || 32 ||
[Analyze grammar]

taṃ daṣṭaṃ pannagendreṇa kariṣye'hamapajvaram |
tatra me'rthaśca dharmaśca bhaviteti vicintayan || 33 ||
[Analyze grammar]

taṃ dadarśa sa nāgendrastakṣakaḥ kāśyapaṃ pathi |
gacchantamekamanasaṃ dvijo bhūtvā vayotigaḥ || 34 ||
[Analyze grammar]

tamabravītpannagendraḥ kāśyapaṃ munipuṃgavam |
kva bhavāṃstvarito yāti kiṃ ca kāryaṃ cikīrṣati || 35 ||
[Analyze grammar]

kāśyapa uvāca |
nṛpaṃ kurukulotpannaṃ parikṣitamariṃdamam |
takṣakaḥ pannagaśreṣṭhastejasādya pradhakṣyati || 36 ||
[Analyze grammar]

taṃ daṣṭaṃ pannagendreṇa tenāgnisamatejasā |
pāṇḍavānāṃ kulakaraṃ rājānamamitaujasam |
gacchāmi saumya tvaritaṃ sadyaḥ kartumapajvaram || 37 ||
[Analyze grammar]

takṣaka uvāca |
ahaṃ sa takṣako brahmaṃstaṃ dhakṣyāmi mahīpatim |
nivartasva na śaktastvaṃ mayā daṣṭaṃ cikitsitum || 38 ||
[Analyze grammar]

kāśyapa uvāca |
ahaṃ taṃ nṛpatiṃ nāga tvayā daṣṭamapajvaram |
kariṣya iti me buddhirvidyābalamupāśritaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 38

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: