Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śaunaka uvāca |
jaratkāruriti proktaṃ yattvayā sūtanandana |
icchāmyetadahaṃ tasya ṛṣeḥ śrotuṃ mahātmanaḥ || 1 ||
[Analyze grammar]

kiṃ kāraṇaṃ jaratkārornāmaitatprathitaṃ bhuvi |
jaratkāruniruktaṃ tvaṃ yathāvadvaktumarhasi || 2 ||
[Analyze grammar]

sūta uvāca |
jareti kṣayamāhurvai dāruṇaṃ kārusaṃjñitam |
śarīraṃ kāru tasyāsīttatsa dhīmāñśanaiḥ śanaiḥ || 3 ||
[Analyze grammar]

kṣapayāmāsa tīvreṇa tapasetyata ucyate |
jaratkāruriti brahmanvāsukerbhaginī tathā || 4 ||
[Analyze grammar]

evamuktastu dharmātmā śaunakaḥ prāhasattadā |
ugraśravasamāmantrya upapannamiti bruvan || 5 ||
[Analyze grammar]

sūta uvāca |
atha kālasya mahataḥ sa muniḥ saṃśitavrataḥ |
tapasyabhirato dhīmānna dārānabhyakāṅkṣata || 6 ||
[Analyze grammar]

sa ūrdhvaretāstapasi prasaktaḥ svādhyāyavānvītabhayaklamaḥ san |
cacāra sarvāṃ pṛthivīṃ mahātmā na cāpi dārānmanasāpyakāṅkṣat || 7 ||
[Analyze grammar]

tato'parasminsaṃprāpte kāle kasmiṃścideva tu |
parikṣiditi vikhyāto rājā kauravavaṃśabhṛt || 8 ||
[Analyze grammar]

yathā pāṇḍurmahābāhurdhanurdharavaro bhuvi |
babhūva mṛgayāśīlaḥ purāsya prapitāmahaḥ || 9 ||
[Analyze grammar]

mṛgānvidhyanvarāhāṃśca tarakṣūnmahiṣāṃstathā |
anyāṃśca vividhānvanyāṃścacāra pṛthivīpatiḥ || 10 ||
[Analyze grammar]

sa kadācinmṛgaṃ viddhvā bāṇena nataparvaṇā |
pṛṣṭhato dhanurādāya sasāra gahane vane || 11 ||
[Analyze grammar]

yathā hi bhagavānrudro viddhvā yajñamṛgaṃ divi |
anvagacchaddhanuṣpāṇiḥ paryanveṣaṃstatastataḥ || 12 ||
[Analyze grammar]

na hi tena mṛgo viddho jīvangacchati vai vanam |
pūrvarūpaṃ tu tannūnamāsītsvargagatiṃ prati |
parikṣitastasya rājño viddho yannaṣṭavānmṛgaḥ || 13 ||
[Analyze grammar]

dūraṃ cāpahṛtastena mṛgeṇa sa mahīpatiḥ |
pariśrāntaḥ pipāsārta āsasāda muniṃ vane || 14 ||
[Analyze grammar]

gavāṃ pracāreṣvāsīnaṃ vatsānāṃ mukhaniḥsṛtam |
bhūyiṣṭhamupayuñjānaṃ phenamāpibatāṃ payaḥ || 15 ||
[Analyze grammar]

tamabhidrutya vegena sa rājā saṃśitavratam |
apṛcchaddhanurudyamya taṃ muniṃ kṣucchramānvitaḥ || 16 ||
[Analyze grammar]

bho bho brahmannahaṃ rājā parikṣidabhimanyujaḥ |
mayā viddho mṛgo naṣṭaḥ kaccittvaṃ dṛṣṭavānasi || 17 ||
[Analyze grammar]

sa munistasya novāca kiṃcinmaunavrate sthitaḥ |
tasya skandhe mṛtaṃ sarpaṃ kruddho rājā samāsajat || 18 ||
[Analyze grammar]

dhanuṣkoṭyā samutkṣipya sa cainaṃ samudaikṣata |
na ca kiṃciduvācainaṃ śubhaṃ vā yadi vāśubham || 19 ||
[Analyze grammar]

sa rājā krodhamutsṛjya vyathitastaṃ tathāgatam |
dṛṣṭvā jagāma nagaramṛṣistvāste tathaiva saḥ || 20 ||
[Analyze grammar]

taruṇastasya putro'bhūttigmatejā mahātapāḥ |
śṛṅgī nāma mahākrodho duṣprasādo mahāvrataḥ || 21 ||
[Analyze grammar]

sa devaṃ paramīśānaṃ sarvabhūtahite ratam |
brahmāṇamupatasthe vai kāle kāle susaṃyataḥ |
sa tena samanujñāto brahmaṇā gṛhameyivān || 22 ||
[Analyze grammar]

sakhyoktaḥ krīḍamānena sa tatra hasatā kila |
saṃrambhī kopano'tīva viṣakalpa ṛṣeḥ sutaḥ |
ṛṣiputreṇa narmārthaṃ kṛśena dvijasattama || 23 ||
[Analyze grammar]

tejasvinastava pitā tathaiva ca tapasvinaḥ |
śavaṃ skandhena vahati mā śṛṅgingarvito bhava || 24 ||
[Analyze grammar]

vyāharatsvṛṣiputreṣu mā sma kiṃcidvaco vadīḥ |
asmadvidheṣu siddheṣu brahmavitsu tapasviṣu || 25 ||
[Analyze grammar]

kva te puruṣamānitvaṃ kva te vācastathāvidhāḥ |
darpajāḥ pitaraṃ yastvaṃ draṣṭā śavadharaṃ tathā || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 36

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: