Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūta uvāca |
elāpatrasya tu vacaḥ śrutvā nāgā dvijottama |
sarve prahṛṣṭamanasaḥ sādhu sādhvityapūjayan || 1 ||
[Analyze grammar]

tataḥ prabhṛti tāṃ kanyāṃ vāsukiḥ paryarakṣata |
jaratkāruṃ svasāraṃ vai paraṃ harṣamavāpa ca || 2 ||
[Analyze grammar]

tato nātimahānkālaḥ samatīta ivābhavat |
atha devāsurāḥ sarve mamanthurvaruṇālayam || 3 ||
[Analyze grammar]

tatra netramabhūnnāgo vāsukirbalināṃ varaḥ |
samāpyaiva ca tatkarma pitāmahamupāgaman || 4 ||
[Analyze grammar]

devā vāsukinā sārdhaṃ pitāmahamathābruvan |
bhagavañśāpabhīto'yaṃ vāsukistapyate bhṛśam || 5 ||
[Analyze grammar]

tasyedaṃ mānasaṃ śalyaṃ samuddhartuṃ tvamarhasi |
jananyāḥ śāpajaṃ deva jñātīnāṃ hitakāṅkṣiṇaḥ || 6 ||
[Analyze grammar]

hito hyayaṃ sadāsmākaṃ priyakārī ca nāgarāṭ |
kuru prasādaṃ deveśa śamayāsya manojvaram || 7 ||
[Analyze grammar]

brahmovāca |
mayaivaitadvitīrṇaṃ vai vacanaṃ manasāmarāḥ |
elāpatreṇa nāgena yadasyābhihitaṃ purā || 8 ||
[Analyze grammar]

tatkarotveṣa nāgendraḥ prāptakālaṃ vacastathā |
vinaśiṣyanti ye pāpā na tu ye dharmacāriṇaḥ || 9 ||
[Analyze grammar]

utpannaḥ sa jaratkārustapasyugre rato dvijaḥ |
tasyaiṣa bhaginīṃ kāle jaratkāruṃ prayacchatu || 10 ||
[Analyze grammar]

yadelāpatreṇa vacastadoktaṃ bhujagena ha |
pannagānāṃ hitaṃ devāstattathā na tadanyathā || 11 ||
[Analyze grammar]

sūta uvāca |
etacchrutvā sa nāgendraḥ pitāmahavacastadā |
sarpānbahūñjaratkārau nityayuktānsamādadhat || 12 ||
[Analyze grammar]

jaratkāruryadā bhāryāmicchedvarayituṃ prabhuḥ |
śīghrametya mamākhyeyaṃ tannaḥ śreyo bhaviṣyati || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 35

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: