Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūta uvāca |
śrutvā tu vacanaṃ teṣāṃ sarveṣāmiti ceti ca |
vāsukeśca vacaḥ śrutvā elāpatro'bravīdidam || 1 ||
[Analyze grammar]

na sa yajño na bhavitā na sa rājā tathāvidhaḥ |
janamejayaḥ pāṇḍaveyo yato'smākaṃ mahābhayam || 2 ||
[Analyze grammar]

daivenopahato rājanyo bhavediha pūruṣaḥ |
sa daivamevāśrayate nānyattatra parāyaṇam || 3 ||
[Analyze grammar]

tadidaṃ daivamasmākaṃ bhayaṃ pannagasattamāḥ |
daivamevāśrayāmo'tra śṛṇudhvaṃ ca vaco mama || 4 ||
[Analyze grammar]

ahaṃ śāpe samutsṛṣṭe samaśrauṣaṃ vacastadā |
māturutsaṅgamārūḍho bhayātpannagasattamāḥ || 5 ||
[Analyze grammar]

devānāṃ pannagaśreṣṭhāstīkṣṇāstīkṣṇā iti prabho |
pitāmahamupāgamya duḥkhārtānāṃ mahādyute || 6 ||
[Analyze grammar]

devā ūcuḥ |
kā hi labdhvā priyānputrāñśapedevaṃ pitāmaha |
ṛte kadrūṃ tīkṣṇarūpāṃ devadeva tavāgrataḥ || 7 ||
[Analyze grammar]

tatheti ca vacastasyāstvayāpyuktaṃ pitāmaha |
etadicchāma vijñātuṃ kāraṇaṃ yanna vāritā || 8 ||
[Analyze grammar]

brahmovāca |
bahavaḥ pannagāstīkṣṇā bhīmavīryā viṣolbaṇāḥ |
prajānāṃ hitakāmo'haṃ na nivāritavāṃstadā || 9 ||
[Analyze grammar]

ye dandaśūkāḥ kṣudrāśca pāpacārā viṣolbaṇāḥ |
teṣāṃ vināśo bhavitā na tu ye dharmacāriṇaḥ || 10 ||
[Analyze grammar]

yannimittaṃ ca bhavitā mokṣasteṣāṃ mahābhayāt |
pannagānāṃ nibodhadhvaṃ tasminkāle tathāgate || 11 ||
[Analyze grammar]

yāyāvarakule dhīmānbhaviṣyati mahānṛṣiḥ |
jaratkāruriti khyātastejasvī niyatendriyaḥ || 12 ||
[Analyze grammar]

tasya putro jaratkārorutpatsyati mahātapāḥ |
āstīko nāma yajñaṃ sa pratiṣetsyati taṃ tadā |
tatra mokṣyanti bhujagā ye bhaviṣyanti dhārmikāḥ || 13 ||
[Analyze grammar]

devā ūcuḥ |
sa munipravaro deva jaratkārurmahātapāḥ |
kasyāṃ putraṃ mahātmānaṃ janayiṣyati vīryavān || 14 ||
[Analyze grammar]

brahmovāca |
sanāmāyāṃ sanāmā sa kanyāyāṃ dvijasattamaḥ |
apatyaṃ vīryavāndevā vīryavajjanayiṣyati || 15 ||
[Analyze grammar]

elāpatra uvāca |
evamastviti taṃ devāḥ pitāmahamathābruvan |
uktvā caivaṃ gatā devāḥ sa ca devaḥ pitāmahaḥ || 16 ||
[Analyze grammar]

so'hamevaṃ prapaśyāmi vāsuke bhaginīṃ tava |
jaratkāruriti khyātāṃ tāṃ tasmai pratipādaya || 17 ||
[Analyze grammar]

bhaikṣavadbhikṣamāṇāya nāgānāṃ bhayaśāntaye |
ṛṣaye suvratāya tvameṣa mokṣaḥ śruto mayā || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 34

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: