Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūta uvāca |
mātuḥ sakāśāttaṃ śāpaṃ śrutvā pannagasattamaḥ |
vāsukiścintayāmāsa śāpo'yaṃ na bhavetkatham || 1 ||
[Analyze grammar]

tataḥ sa mantrayāmāsa bhrātṛbhiḥ saha sarvaśaḥ |
airāvataprabhṛtibhirye sma dharmaparāyaṇāḥ || 2 ||
[Analyze grammar]

vāsukiruvāca |
ayaṃ śāpo yathoddiṣṭo viditaṃ vastathānaghāḥ |
tasya śāpasya mokṣārthaṃ mantrayitvā yatāmahe || 3 ||
[Analyze grammar]

sarveṣāmeva śāpānāṃ pratighāto hi vidyate |
na tu mātrābhiśaptānāṃ mokṣo vidyeta pannagāḥ || 4 ||
[Analyze grammar]

avyayasyāprameyasya satyasya ca tathāgrataḥ |
śaptā ityeva me śrutvā jāyate hṛdi vepathuḥ || 5 ||
[Analyze grammar]

nūnaṃ sarvavināśo'yamasmākaṃ samudāhṛtaḥ |
na hyenāṃ so'vyayo devaḥ śapantīṃ pratyaṣedhayat || 6 ||
[Analyze grammar]

tasmātsaṃmantrayāmo'tra bhujagānāmanāmayam |
yathā bhaveta sarveṣāṃ mā naḥ kālo'tyagādayam || 7 ||
[Analyze grammar]

api mantrayamāṇā hi hetuṃ paśyāma mokṣaṇe |
yathā naṣṭaṃ purā devā gūḍhamagniṃ guhāgatam || 8 ||
[Analyze grammar]

yathā sa yajño na bhavedyathā vāpi parābhavet |
janamejayasya sarpāṇāṃ vināśakaraṇāya hi || 9 ||
[Analyze grammar]

sūta uvāca |
tathetyuktvā tu te sarve kādraveyāḥ samāgatāḥ |
samayaṃ cakrire tatra mantrabuddhiviśāradāḥ || 10 ||
[Analyze grammar]

eke tatrābruvannāgā vayaṃ bhūtvā dvijarṣabhāḥ |
janamejayaṃ taṃ bhikṣāmo yajñaste na bhavediti || 11 ||
[Analyze grammar]

apare tvabruvannāgāstatra paṇḍitamāninaḥ |
mantriṇo'sya vayaṃ sarve bhaviṣyāmaḥ susaṃmatāḥ || 12 ||
[Analyze grammar]

sa naḥ prakṣyati sarveṣu kāryeṣvarthaviniścayam |
tatra buddhiṃ pravakṣyāmo yathā yajño nivartate || 13 ||
[Analyze grammar]

sa no bahumatānrājā buddhvā buddhimatāṃ varaḥ |
yajñārthaṃ prakṣyati vyaktaṃ neti vakṣyāmahe vayam || 14 ||
[Analyze grammar]

darśayanto bahūndoṣānpretya ceha ca dāruṇān |
hetubhiḥ kāraṇaiścaiva yathā yajño bhavenna saḥ || 15 ||
[Analyze grammar]

atha vā ya upādhyāyaḥ kratau tasminbhaviṣyati |
sarpasatravidhānajño rājakāryahite rataḥ || 16 ||
[Analyze grammar]

taṃ gatvā daśatāṃ kaścidbhujagaḥ sa mariṣyati |
tasminhate yajñakare kratuḥ sa na bhaviṣyati || 17 ||
[Analyze grammar]

ye cānye sarpasatrajñā bhaviṣyantyasya ṛtvijaḥ |
tāṃśca sarvāndaśiṣyāmaḥ kṛtamevaṃ bhaviṣyati || 18 ||
[Analyze grammar]

tatrāpare'mantrayanta dharmātmāno bhujaṃgamāḥ |
abuddhireṣā yuṣmākaṃ brahmahatyā na śobhanā || 19 ||
[Analyze grammar]

samyaksaddharmamūlā hi vyasane śāntiruttamā |
adharmottaratā nāma kṛtsnaṃ vyāpādayejjagat || 20 ||
[Analyze grammar]

apare tvabruvannāgāḥ samiddhaṃ jātavedasam |
varṣairnirvāpayiṣyāmo meghā bhūtvā savidyutaḥ || 21 ||
[Analyze grammar]

srugbhāṇḍaṃ niśi gatvā vā apare bhujagottamāḥ |
pramattānāṃ harantvāśu vighna evaṃ bhaviṣyati || 22 ||
[Analyze grammar]

yajñe vā bhujagāstasmiñśataśo'tha sahasraśaḥ |
janaṃ daśantu vai sarvamevaṃ trāso bhaviṣyati || 23 ||
[Analyze grammar]

atha vā saṃskṛtaṃ bhojyaṃ dūṣayantu bhujaṃgamāḥ |
svena mūtrapurīṣeṇa sarvabhojyavināśinā || 24 ||
[Analyze grammar]

apare tvabruvaṃstatra ṛtvijo'sya bhavāmahe |
yajñavighnaṃ kariṣyāmo dīyatāṃ dakṣiṇā iti |
vaśyatāṃ ca gato'sau naḥ kariṣyati yathepṣitam || 25 ||
[Analyze grammar]

apare tvabruvaṃstatra jale prakrīḍitaṃ nṛpam |
gṛhamānīya badhnīmaḥ kraturevaṃ bhavenna saḥ || 26 ||
[Analyze grammar]

apare tvabruvaṃstatra nāgāḥ sukṛtakāriṇaḥ |
daśāmainaṃ pragṛhyāśu kṛtamevaṃ bhaviṣyati |
chinnaṃ mūlamanarthānāṃ mṛte tasminbhaviṣyati || 27 ||
[Analyze grammar]

eṣā vai naiṣṭhikī buddhiḥ sarveṣāmeva saṃmatā |
yathā vā manyase rājaṃstatkṣipraṃ saṃvidhīyatām || 28 ||
[Analyze grammar]

ityuktvā samudaikṣanta vāsukiṃ pannageśvaram |
vāsukiścāpi saṃcintya tānuvāca bhujaṃgamān || 29 ||
[Analyze grammar]

naiṣā vo naiṣṭhikī buddhirmatā kartuṃ bhujaṃgamāḥ |
sarveṣāmeva me buddhiḥ pannagānāṃ na rocate || 30 ||
[Analyze grammar]

kiṃ tvatra saṃvidhātavyaṃ bhavatāṃ yadbhaveddhitam |
anenāhaṃ bhṛśaṃ tapye guṇadoṣau madāśrayau || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 33

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: