Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śaunaka uvāca |
jātā vai bhujagāstāta vīryavanto durāsadāḥ |
śāpaṃ taṃ tvatha vijñāya kṛtavanto nu kiṃ param || 1 ||
[Analyze grammar]

sūta uvāca |
teṣāṃ tu bhagavāñśeṣastyaktvā kadrūṃ mahāyaśāḥ |
tapo vipulamātasthe vāyubhakṣo yatavrataḥ || 2 ||
[Analyze grammar]

gandhamādanamāsādya badaryāṃ ca taporataḥ |
gokarṇe puṣkarāraṇye tathā himavatastaṭe || 3 ||
[Analyze grammar]

teṣu teṣu ca puṇyeṣu tīrtheṣvāyataneṣu ca |
ekāntaśīlī niyataḥ satataṃ vijitendriyaḥ || 4 ||
[Analyze grammar]

tapyamānaṃ tapo ghoraṃ taṃ dadarśa pitāmahaḥ |
pariśuṣkamāṃsatvaksnāyuṃ jaṭācīradharaṃ prabhum || 5 ||
[Analyze grammar]

tamabravītsatyadhṛtiṃ tapyamānaṃ pitāmahaḥ |
kimidaṃ kuruṣe śeṣa prajānāṃ svasti vai kuru || 6 ||
[Analyze grammar]

tvaṃ hi tīvreṇa tapasā prajāstāpayase'nagha |
brūhi kāmaṃ ca me śeṣa yatte hṛdi ciraṃ sthitam || 7 ||
[Analyze grammar]

śeṣa uvāca |
sodaryā mama sarve hi bhrātaro mandacetasaḥ |
saha tairnotsahe vastuṃ tadbhavānanumanyatām || 8 ||
[Analyze grammar]

abhyasūyanti satataṃ parasparamamitravat |
tato'haṃ tapa ātiṣṭhe naitānpaśyeyamityuta || 9 ||
[Analyze grammar]

na marṣayanti satataṃ vinatāṃ sasutāṃ ca te |
asmākaṃ cāparo bhrātā vainateyaḥ pitāmaha || 10 ||
[Analyze grammar]

taṃ ca dviṣanti te'tyarthaṃ sa cāpi sumahābalaḥ |
varapradānātsa pituḥ kaśyapasya mahātmanaḥ || 11 ||
[Analyze grammar]

so'haṃ tapaḥ samāsthāya mokṣyāmīdaṃ kalevaram |
kathaṃ me pretyabhāve'pi na taiḥ syātsaha saṃgamaḥ || 12 ||
[Analyze grammar]

brahmovāca |
jānāmi śeṣa sarveṣāṃ bhrātṝṇāṃ te viceṣṭitam |
mātuścāpyaparādhādvai bhrātṝṇāṃ te mahadbhayam || 13 ||
[Analyze grammar]

kṛto'tra parihāraśca pūrvameva bhujaṃgama |
bhrātṝṇāṃ tava sarveṣāṃ na śokaṃ kartumarhasi || 14 ||
[Analyze grammar]

vṛṇīṣva ca varaṃ mattaḥ śeṣa yatte'bhikāṅkṣitam |
ditsāmi hi varaṃ te'dya prītirme paramā tvayi || 15 ||
[Analyze grammar]

diṣṭyā ca buddhirdharme te niviṣṭā pannagottama |
ato bhūyaśca te buddhirdharme bhavatu susthirā || 16 ||
[Analyze grammar]

śeṣa uvāca |
eṣa eva varo me'dya kāṅkṣitaḥ prapitāmaha |
dharme me ramatāṃ buddhiḥ śame tapasi ceśvara || 17 ||
[Analyze grammar]

brahmovāca |
prīto'smyanena te śeṣa damena praśamena ca |
tvayā tvidaṃ vacaḥ kāryaṃ manniyogātprajāhitam || 18 ||
[Analyze grammar]

imāṃ mahīṃ śailavanopapannāṃ sasāgarāṃ sākarapattanāṃ ca |
tvaṃ śeṣa samyakcalitāṃ yathāvatsaṃgṛhya tiṣṭhasva yathācalā syāt || 19 ||
[Analyze grammar]

śeṣa uvāca |
yathāha devo varadaḥ prajāpatirmahīpatirbhūtapatirjagatpatiḥ |
tathā mahīṃ dhārayitāsmi niścalāṃ prayaccha tāṃ me śirasi prajāpate || 20 ||
[Analyze grammar]

brahmovāca |
adho mahīṃ gaccha bhujaṃgamottama svayaṃ tavaiṣā vivaraṃ pradāsyati |
imāṃ dharāṃ dhārayatā tvayā hi me mahatpriyaṃ śeṣa kṛtaṃ bhaviṣyati || 21 ||
[Analyze grammar]

sūta uvāca |
tatheti kṛtvā vivaraṃ praviśya sa prabhurbhuvo bhujagavarāgrajaḥ sthitaḥ |
bibharti devīṃ śirasā mahīmimāṃ samudranemiṃ parigṛhya sarvataḥ || 22 ||
[Analyze grammar]

brahmovāca |
śeṣo'si nāgottama dharmadevo mahīmimāṃ dhārayase yadekaḥ |
anantabhogaḥ parigṛhya sarvāṃ yathāhamevaṃ balabhidyathā vā || 23 ||
[Analyze grammar]

sūta uvāca |
adho bhūmervasatyevaṃ nāgo'nantaḥ pratāpavān |
dhārayanvasudhāmekaḥ śāsanādbrahmaṇo vibhuḥ || 24 ||
[Analyze grammar]

suparṇaṃ ca sakhāyaṃ vai bhagavānamarottamaḥ |
prādādanantāya tadā vainateyaṃ pitāmahaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 32

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: