Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śaunaka uvāca |
bhujaṃgamānāṃ śāpasya mātrā caiva sutena ca |
vinatāyāstvayā proktaṃ kāraṇaṃ sūtanandana || 1 ||
[Analyze grammar]

varapradānaṃ bhartrā ca kadrūvinatayostathā |
nāmanī caiva te prokte pakṣiṇorvainateyayoḥ || 2 ||
[Analyze grammar]

pannagānāṃ tu nāmāni na kīrtayasi sūtaja |
prādhānyenāpi nāmāni śrotumicchāmahe vayam || 3 ||
[Analyze grammar]

sūta uvāca |
bahutvānnāmadheyāni bhujagānāṃ tapodhana |
na kīrtayiṣye sarveṣāṃ prādhānyena tu me śṛṇu || 4 ||
[Analyze grammar]

śeṣaḥ prathamato jāto vāsukistadanantaram |
airāvatastakṣakaśca karkoṭakadhanaṃjayau || 5 ||
[Analyze grammar]

kāliyo maṇināgaśca nāgaścāpūraṇastathā |
nāgastathā piñjaraka elāpatro'tha vāmanaḥ || 6 ||
[Analyze grammar]

nīlānīlau tathā nāgau kalmāṣaśabalau tathā |
āryakaścādikaścaiva nāgaśca śalapotakaḥ || 7 ||
[Analyze grammar]

sumanomukho dadhimukhastathā vimalapiṇḍakaḥ |
āptaḥ koṭanakaścaiva śaṅkho vālaśikhastathā || 8 ||
[Analyze grammar]

niṣṭhyūnako hemaguho nahuṣaḥ piṅgalastathā |
bāhyakarṇo hastipadastathā mudgarapiṇḍakaḥ || 9 ||
[Analyze grammar]

kambalāśvatarau cāpi nāgaḥ kālīyakastathā |
vṛttasaṃvartakau nāgau dvau ca padmāviti śrutau || 10 ||
[Analyze grammar]

nāgaḥ śaṅkhanakaścaiva tathā ca sphaṇḍako'paraḥ |
kṣemakaśca mahānāgo nāgaḥ piṇḍārakastathā || 11 ||
[Analyze grammar]

karavīraḥ puṣpadaṃṣṭra eḷako bilvapāṇḍukaḥ |
mūṣakādaḥ śaṅkhaśirāḥ pūrṇadaṃṣṭro haridrakaḥ || 12 ||
[Analyze grammar]

aparājito jyotikaśca pannagaḥ śrīvahastathā |
kauravyo dhṛtarāṣṭraśca puṣkaraḥ śalyakastathā || 13 ||
[Analyze grammar]

virajāśca subāhuśca śālipiṇḍaśca vīryavān |
hastibhadraḥ piṭharako mukharaḥ koṇavāsanaḥ || 14 ||
[Analyze grammar]

kuñjaraḥ kuraraścaiva tathā nāgaḥ prabhākaraḥ |
kumudaḥ kumudākṣaśca tittirirhalikastathā |
karkarākarkarau cobhau kuṇḍodaramahodarau || 15 ||
[Analyze grammar]

ete prādhānyato nāgāḥ kīrtitā dvijasattama |
bahutvānnāmadheyānāmitare na prakīrtitāḥ || 16 ||
[Analyze grammar]

eteṣāṃ prasavo yaśca prasavasya ca saṃtatiḥ |
asaṃkhyeyeti matvā tānna bravīmi dvijottama || 17 ||
[Analyze grammar]

bahūnīha sahasrāṇi prayutānyarbudāni ca |
aśakyānyeva saṃkhyātuṃ bhujagānāṃ tapodhana || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 31

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: