Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

garuḍa uvāca |
sakhyaṃ me'stu tvayā deva yathecchasi puraṃdara |
balaṃ tu mama jānīhi mahaccāsahyameva ca || 1 ||
[Analyze grammar]

kāmaṃ naitatpraśaṃsanti santaḥ svabalasaṃstavam |
guṇasaṃkīrtanaṃ cāpi svayameva śatakrato || 2 ||
[Analyze grammar]

sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmyahaṃ tvayā |
na hyātmastavasaṃyuktaṃ vaktavyamanimittataḥ || 3 ||
[Analyze grammar]

saparvatavanāmurvīṃ sasāgaravanāmimām |
pakṣanāḍyaikayā śakra tvāṃ caivātrāvalambinam || 4 ||
[Analyze grammar]

sarvānsaṃpiṇḍitānvāpi lokānsasthāṇujaṅgamān |
vaheyamapariśrānto viddhīdaṃ me mahadbalam || 5 ||
[Analyze grammar]

sūta uvāca |
ityuktavacanaṃ vīraṃ kirīṭī śrīmatāṃ varaḥ |
āha śaunaka devendraḥ sarvabhūtahitaḥ prabhuḥ || 6 ||
[Analyze grammar]

pratigṛhyatāmidānīṃ me sakhyamānantyamuttamam |
na kāryaṃ tava somena mama somaḥ pradīyatām |
asmāṃste hi prabādheyuryebhyo dadyādbhavānimam || 7 ||
[Analyze grammar]

garuḍa uvāca |
kiṃcitkāraṇamuddiśya somo'yaṃ nīyate mayā |
na dāsyāmi samādātuṃ somaṃ kasmaicidapyaham || 8 ||
[Analyze grammar]

yatremaṃ tu sahasrākṣa nikṣipeyamahaṃ svayam |
tvamādāya tatastūrṇaṃ harethāstridaśeśvara || 9 ||
[Analyze grammar]

śakra uvāca |
vākyenānena tuṣṭo'haṃ yattvayoktamihāṇḍaja |
yadicchasi varaṃ mattastadgṛhāṇa khagottama || 10 ||
[Analyze grammar]

sūta uvāca |
ityuktaḥ pratyuvācedaṃ kadrūputrānanusmaran |
smṛtvā caivopadhikṛtaṃ māturdāsyanimittataḥ || 11 ||
[Analyze grammar]

īśo'hamapi sarvasya kariṣyāmi tu te'rthitām |
bhaveyurbhujagāḥ śakra mama bhakṣyā mahābalāḥ || 12 ||
[Analyze grammar]

tathetyuktvānvagacchattaṃ tato dānavasūdanaḥ |
hariṣyāmi vinikṣiptaṃ somamityanubhāṣya tam || 13 ||
[Analyze grammar]

ājagāma tatastūrṇaṃ suparṇo māturantikam |
atha sarpānuvācedaṃ sarvānparamahṛṣṭavat || 14 ||
[Analyze grammar]

idamānītamamṛtaṃ nikṣepsyāmi kuśeṣu vaḥ |
snātā maṅgalasaṃyuktāstataḥ prāśnīta pannagāḥ || 15 ||
[Analyze grammar]

adāsī caiva māteyamadyaprabhṛti cāstu me |
yathoktaṃ bhavatāmetadvaco me pratipāditam || 16 ||
[Analyze grammar]

tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathetyuta |
śakro'pyamṛtamākṣipya jagāma tridivaṃ punaḥ || 17 ||
[Analyze grammar]

athāgatāstamuddeśaṃ sarpāḥ somārthinastadā |
snātāśca kṛtajapyāśca prahṛṣṭāḥ kṛtamaṅgalāḥ || 18 ||
[Analyze grammar]

tadvijñāya hṛtaṃ sarpāḥ pratimāyākṛtaṃ ca tat |
somasthānamidaṃ ceti darbhāṃste lilihustadā || 19 ||
[Analyze grammar]

tato dvaidhīkṛtā jihvā sarpāṇāṃ tena karmaṇā |
abhavaṃścāmṛtasparśāddarbhāste'tha pavitriṇaḥ || 20 ||
[Analyze grammar]

tataḥ suparṇaḥ paramaprahṛṣṭavānvihṛtya mātrā saha tatra kānane |
bhujaṃgabhakṣaḥ paramārcitaḥ khagairahīnakīrtirvinatāmanandayat || 21 ||
[Analyze grammar]

imāṃ kathāṃ yaḥ śṛṇuyānnaraḥ sadā paṭheta vā dvijajanamukhyasaṃsadi |
asaṃśayaṃ tridivamiyātsa puṇyabhāṅmahātmanaḥ patagapateḥ prakīrtanāt || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 30

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: