Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūta uvāca |
jāmbūnadamayo bhūtvā marīcivikacojjvalaḥ |
praviveśa balātpakṣī vārivega ivārṇavam || 1 ||
[Analyze grammar]

sa cakraṃ kṣuraparyantamapaśyadamṛtāntike |
paribhramantamaniśaṃ tīkṣṇadhāramayasmayam || 2 ||
[Analyze grammar]

jvalanārkaprabhaṃ ghoraṃ chedanaṃ somahāriṇām |
ghorarūpaṃ tadatyarthaṃ yantraṃ devaiḥ sunirmitam || 3 ||
[Analyze grammar]

tasyāntaraṃ sa dṛṣṭvaiva paryavartata khecaraḥ |
arāntareṇābhyapatatsaṃkṣipyāṅgaṃ kṣaṇena ha || 4 ||
[Analyze grammar]

adhaścakrasya caivātra dīptānalasamadyutī |
vidyujjihvau mahāghorau dīptāsyau dīptalocanau || 5 ||
[Analyze grammar]

cakṣurviṣau mahāvīryau nityakruddhau tarasvinau |
rakṣārthamevāmṛtasya dadarśa bhujagottamau || 6 ||
[Analyze grammar]

sadā saṃrabdhanayanau sadā cānimiṣekṣaṇau |
tayoreko'pi yaṃ paśyetsa tūrṇaṃ bhasmasādbhavet || 7 ||
[Analyze grammar]

tayoścakṣūṃṣi rajasā suparṇastūrṇamāvṛṇot |
adṛṣṭarūpastau cāpi sarvataḥ paryakālayat || 8 ||
[Analyze grammar]

tayoraṅge samākramya vainateyo'ntarikṣagaḥ |
ācchinattarasā madhye somamabhyadravattataḥ || 9 ||
[Analyze grammar]

samutpāṭyāmṛtaṃ tattu vainateyastato balī |
utpapāta javenaiva yantramunmathya vīryavān || 10 ||
[Analyze grammar]

apītvaivāmṛtaṃ pakṣī parigṛhyāśu vīryavān |
agacchadapariśrānta āvāryārkaprabhāṃ khagaḥ || 11 ||
[Analyze grammar]

viṣṇunā tu tadākāśe vainateyaḥ sameyivān |
tasya nārāyaṇastuṣṭastenālaulyena karmaṇā || 12 ||
[Analyze grammar]

tamuvācāvyayo devo varado'smīti khecaram |
sa vavre tava tiṣṭheyamuparītyantarikṣagaḥ || 13 ||
[Analyze grammar]

uvāca cainaṃ bhūyo'pi nārāyaṇamidaṃ vacaḥ |
ajaraścāmaraśca syāmamṛtena vināpyaham || 14 ||
[Analyze grammar]

pratigṛhya varau tau ca garuḍo viṣṇumabravīt |
bhavate'pi varaṃ dadmi vṛṇītāṃ bhagavānapi || 15 ||
[Analyze grammar]

taṃ vavre vāhanaṃ kṛṣṇo garutmantaṃ mahābalam |
dhvajaṃ ca cakre bhagavānupari sthāsyasīti tam || 16 ||
[Analyze grammar]

anupatya khagaṃ tvindro vajreṇāṅge'bhyatāḍayat |
vihaṃgamaṃ surāmitraṃ harantamamṛtaṃ balāt || 17 ||
[Analyze grammar]

tamuvācendramākrande garuḍaḥ patatāṃ varaḥ |
prahasañślakṣṇayā vācā tathā vajrasamāhataḥ || 18 ||
[Analyze grammar]

ṛṣermānaṃ kariṣyāmi vajraṃ yasyāsthisaṃbhavam |
vajrasya ca kariṣyāmi tava caiva śatakrato || 19 ||
[Analyze grammar]

eṣa patraṃ tyajāmyekaṃ yasyāntaṃ nopalapsyase |
na hi vajranipātena rujā me'sti kadācana || 20 ||
[Analyze grammar]

tatra taṃ sarvabhūtāni vismitānyabruvaṃstadā |
surūpaṃ patramālakṣya suparṇo'yaṃ bhavatviti || 21 ||
[Analyze grammar]

dṛṣṭvā tadadbhutaṃ cāpi sahasrākṣaḥ puraṃdaraḥ |
khago mahadidaṃ bhūtamiti matvābhyabhāṣata || 22 ||
[Analyze grammar]

balaṃ vijñātumicchāmi yatte paramanuttamam |
sakhyaṃ cānantamicchāmi tvayā saha khagottama || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 29

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: