Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śaunaka uvāca |
ko'parādho mahendrasya kaḥ pramādaśca sūtaja |
tapasā vālakhilyānāṃ saṃbhūto garuḍaḥ katham || 1 ||
[Analyze grammar]

kaśyapasya dvijāteśca kathaṃ vai pakṣirāṭsutaḥ |
adhṛṣyaḥ sarvabhūtānāmavadhyaścābhavatkatham || 2 ||
[Analyze grammar]

kathaṃ ca kāmacārī sa kāmavīryaśca khecaraḥ |
etadicchāmyahaṃ śrotuṃ purāṇe yadi paṭhyate || 3 ||
[Analyze grammar]

sūta uvāca |
viṣayo'yaṃ purāṇasya yanmāṃ tvaṃ paripṛcchasi |
śṛṇu me vadataḥ sarvametatsaṃkṣepato dvija || 4 ||
[Analyze grammar]

yajataḥ putrakāmasya kaśyapasya prajāpateḥ |
sāhāyyamṛṣayo devā gandharvāśca daduḥ kila || 5 ||
[Analyze grammar]

tatredhmānayane śakro niyuktaḥ kaśyapena ha |
munayo vālakhilyāśca ye cānye devatāgaṇāḥ || 6 ||
[Analyze grammar]

śakrastu vīryasadṛśamidhmabhāraṃ giriprabham |
samudyamyānayāmāsa nātikṛcchrādiva prabhuḥ || 7 ||
[Analyze grammar]

athāpaśyadṛṣīnhrasvānaṅguṣṭhodaraparvaṇaḥ |
palāśavṛntikāmekāṃ sahitānvahataḥ pathi || 8 ||
[Analyze grammar]

pralīnānsveṣvivāṅgeṣu nirāhārāṃstapodhanān |
kliśyamānānmandabalāngoṣpade saṃplutodake || 9 ||
[Analyze grammar]

tāṃśca sarvānsmayāviṣṭo vīryonmattaḥ puraṃdaraḥ |
avahasyātyagācchīghraṃ laṅghayitvāvamanya ca || 10 ||
[Analyze grammar]

te'tha roṣasamāviṣṭāḥ subhṛśaṃ jātamanyavaḥ |
ārebhire mahatkarma tadā śakrabhayaṃkaram || 11 ||
[Analyze grammar]

juhuvuste sutapaso vidhivajjātavedasam |
mantrairuccāvacairviprā yena kāmena tacchṛṇu || 12 ||
[Analyze grammar]

kāmavīryaḥ kāmagamo devarājabhayapradaḥ |
indro'nyaḥ sarvadevānāṃ bhavediti yatavratāḥ || 13 ||
[Analyze grammar]

indrācchataguṇaḥ śaurye vīrye caiva manojavaḥ |
tapaso naḥ phalenādya dāruṇaḥ saṃbhavatviti || 14 ||
[Analyze grammar]

tadbuddhvā bhṛśasaṃtapto devarājaḥ śatakratuḥ |
jagāma śaraṇaṃ tatra kaśyapaṃ saṃśitavratam || 15 ||
[Analyze grammar]

tacchrutvā devarājasya kaśyapo'tha prajāpatiḥ |
vālakhilyānupāgamya karmasiddhimapṛcchata || 16 ||
[Analyze grammar]

evamastviti taṃ cāpi pratyūcuḥ satyavādinaḥ |
tānkaśyapa uvācedaṃ sāntvapūrvaṃ prajāpatiḥ || 17 ||
[Analyze grammar]

ayamindrastribhuvane niyogādbrahmaṇaḥ kṛtaḥ |
indrārthaṃ ca bhavanto'pi yatnavantastapodhanāḥ || 18 ||
[Analyze grammar]

na mithyā brahmaṇo vākyaṃ kartumarhatha sattamāḥ |
bhavatāṃ ca na mithyāyaṃ saṃkalpo me cikīrṣitaḥ || 19 ||
[Analyze grammar]

bhavatveṣa patatrīṇāmindro'tibalasattvavān |
prasādaḥ kriyatāṃ caiva devarājasya yācataḥ || 20 ||
[Analyze grammar]

evamuktāḥ kaśyapena vālakhilyāstapodhanāḥ |
pratyūcurabhisaṃpūjya muniśreṣṭhaṃ prajāpatim || 21 ||
[Analyze grammar]

indrārtho'yaṃ samārambhaḥ sarveṣāṃ naḥ prajāpate |
apatyārthaṃ samārambho bhavataścāyamīpsitaḥ || 22 ||
[Analyze grammar]

tadidaṃ saphalaṃ karma tvayā vai pratigṛhyatām |
tathā caiva vidhatsvātra yathā śreyo'nupaśyasi || 23 ||
[Analyze grammar]

etasminneva kāle tu devī dākṣāyaṇī śubhā |
vinatā nāma kalyāṇī putrakāmā yaśasvinī || 24 ||
[Analyze grammar]

tapastaptvā vrataparā snātā puṃsavane śuciḥ |
upacakrāma bhartāraṃ tāmuvācātha kaśyapaḥ || 25 ||
[Analyze grammar]

ārambhaḥ saphalo devi bhavitāyaṃ tavepsitaḥ |
janayiṣyasi putrau dvau vīrau tribhuvaneśvarau || 26 ||
[Analyze grammar]

tapasā vālakhilyānāṃ mama saṃkalpajau tathā |
bhaviṣyato mahābhāgau putrau te lokapūjitau || 27 ||
[Analyze grammar]

uvāca caināṃ bhagavānmārīcaḥ punareva ha |
dhāryatāmapramādena garbho'yaṃ sumahodayaḥ || 28 ||
[Analyze grammar]

ekaḥ sarvapatatrīṇāmindratvaṃ kārayiṣyati |
lokasaṃbhāvito vīraḥ kāmavīryo vihaṃgamaḥ || 29 ||
[Analyze grammar]

śatakratumathovāca prīyamāṇaḥ prajāpatiḥ |
tvatsahāyau khagāvetau bhrātarau te bhaviṣyataḥ || 30 ||
[Analyze grammar]

naitābhyāṃ bhavitā doṣaḥ sakāśātte puraṃdara |
vyetu te śakra saṃtāpastvamevendro bhaviṣyasi || 31 ||
[Analyze grammar]

na cāpyevaṃ tvayā bhūyaḥ kṣeptavyā brahmavādinaḥ |
na cāvamānyā darpātte vāgviṣā bhṛśakopanāḥ || 32 ||
[Analyze grammar]

evamukto jagāmendro nirviśaṅkastriviṣṭapam |
vinatā cāpi siddhārthā babhūva muditā tadā || 33 ||
[Analyze grammar]

janayāmāsa putrau dvāvaruṇaṃ garuḍaṃ tathā |
aruṇastayostu vikala ādityasya puraḥsaraḥ || 34 ||
[Analyze grammar]

patatrīṇāṃ tu garuḍa indratvenābhyaṣicyata |
tasyaitatkarma sumahacchrūyatāṃ bhṛgunandana || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 27

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: