Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūta uvāca |
tasya kaṇṭhamanuprāpto brāhmaṇaḥ saha bhāryayā |
dahandīpta ivāṅgārastamuvācāntarikṣagaḥ || 1 ||
[Analyze grammar]

dvijottama vinirgaccha tūrṇamāsyādapāvṛtāt |
na hi me brāhmaṇo vadhyaḥ pāpeṣvapi rataḥ sadā || 2 ||
[Analyze grammar]

bruvāṇamevaṃ garuḍaṃ brāhmaṇaḥ samabhāṣata |
niṣādī mama bhāryeyaṃ nirgacchatu mayā saha || 3 ||
[Analyze grammar]

garuḍa uvāca |
etāmapi niṣādīṃ tvaṃ parigṛhyāśu niṣpata |
tūrṇaṃ saṃbhāvayātmānamajīrṇaṃ mama tejasā || 4 ||
[Analyze grammar]

sūta uvāca |
tataḥ sa vipro niṣkrānto niṣādīsahitastadā |
vardhayitvā ca garuḍamiṣṭaṃ deśaṃ jagāma ha || 5 ||
[Analyze grammar]

sahabhārye viniṣkrānte tasminvipre sa pakṣirāṭ |
vitatya pakṣāvākāśamutpapāta manojavaḥ || 6 ||
[Analyze grammar]

tato'paśyatsa pitaraṃ pṛṣṭaścākhyātavānpituḥ |
ahaṃ hi sarpaiḥ prahitaḥ somamāhartumudyataḥ |
māturdāsyavimokṣārthamāhariṣye tamadya vai || 7 ||
[Analyze grammar]

mātrā cāsmi samādiṣṭo niṣādānbhakṣayeti vai |
na ca me tṛptirabhavadbhakṣayitvā sahasraśaḥ || 8 ||
[Analyze grammar]

tasmādbhoktavyamaparaṃ bhagavanpradiśasva me |
yadbhuktvāmṛtamāhartuṃ samarthaḥ syāmahaṃ prabho || 9 ||
[Analyze grammar]

kaśyapa uvāca |
āsīdvibhāvasurnāma maharṣiḥ kopano bhṛśam |
bhrātā tasyānujaścāsītsupratīko mahātapāḥ || 10 ||
[Analyze grammar]

sa necchati dhanaṃ bhrātrā sahaikasthaṃ mahāmuniḥ |
vibhāgaṃ kīrtayatyeva supratīko'tha nityaśaḥ || 11 ||
[Analyze grammar]

athābravīcca taṃ bhrātā supratīkaṃ vibhāvasuḥ |
vibhāgaṃ bahavo mohātkartumicchanti nityadā |
tato vibhaktā anyonyaṃ nādriyante'rthamohitāḥ || 12 ||
[Analyze grammar]

tataḥ svārthaparānmūḍhānpṛthagbhūtānsvakairdhanaiḥ |
viditvā bhedayantyetānamitrā mitrarūpiṇaḥ || 13 ||
[Analyze grammar]

viditvā cāpare bhinnānantareṣu patantyatha |
bhinnānāmatulo nāśaḥ kṣiprameva pravartate || 14 ||
[Analyze grammar]

tasmāccaiva vibhāgārthaṃ na praśaṃsanti paṇḍitāḥ |
guruśāstre nibaddhānāmanyonyamabhiśaṅkinām || 15 ||
[Analyze grammar]

niyantuṃ na hi śakyastvaṃ bhedato dhanamicchasi |
yasmāttasmātsupratīka hastitvaṃ samavāpsyasi || 16 ||
[Analyze grammar]

śaptastvevaṃ supratīko vibhāvasumathābravīt |
tvamapyantarjalacaraḥ kacchapaḥ saṃbhaviṣyasi || 17 ||
[Analyze grammar]

evamanyonyaśāpāttau supratīkavibhāvasū |
gajakacchapatāṃ prāptāvarthārthaṃ mūḍhacetasau || 18 ||
[Analyze grammar]

roṣadoṣānuṣaṅgeṇa tiryagyonigatāvapi |
parasparadveṣaratau pramāṇabaladarpitau || 19 ||
[Analyze grammar]

sarasyasminmahākāyau pūrvavairānusāriṇau |
tayorekataraḥ śrīmānsamupaiti mahāgajaḥ || 20 ||
[Analyze grammar]

tasya bṛṃhitaśabdena kūrmo'pyantarjaleśayaḥ |
utthito'sau mahākāyaḥ kṛtsnaṃ saṃkṣobhayansaraḥ || 21 ||
[Analyze grammar]

taṃ dṛṣṭvāveṣṭitakaraḥ patatyeṣa gajo jalam |
dantahastāgralāṅgūlapādavegena vīryavān || 22 ||
[Analyze grammar]

taṃ vikṣobhayamāṇaṃ tu saro bahujhaṣākulam |
kūrmo'pyabhyudyataśirā yuddhāyābhyeti vīryavān || 23 ||
[Analyze grammar]

ṣaḍucchrito yojanāni gajastaddviguṇāyataḥ |
kūrmastriyojanotsedho daśayojanamaṇḍalaḥ || 24 ||
[Analyze grammar]

tāvetau yuddhasaṃmattau parasparajayaiṣiṇau |
upayujyāśu karmedaṃ sādhayepsitamātmanaḥ || 25 ||
[Analyze grammar]

sūta uvāca |
sa tacchrutvā piturvākyaṃ bhīmavego'ntarikṣagaḥ |
nakhena gajamekena kūrmamekena cākṣipat || 26 ||
[Analyze grammar]

samutpapāta cākāśaṃ tata uccairvihaṃgamaḥ |
so'lambatīrthamāsādya devavṛkṣānupāgamat || 27 ||
[Analyze grammar]

te bhītāḥ samakampanta tasya pakṣānilāhatāḥ |
na no bhañjyāditi tadā divyāḥ kanakaśākhinaḥ || 28 ||
[Analyze grammar]

pracalāṅgānsa tāndṛṣṭvā manorathaphalāṅkurān |
anyānatularūpāṅgānupacakrāma khecaraḥ || 29 ||
[Analyze grammar]

kāñcanai rājataiścaiva phalairvaiḍūryaśākhinaḥ |
sāgarāmbuparikṣiptānbhrājamānānmahādrumān || 30 ||
[Analyze grammar]

tamuvāca khagaśreṣṭhaṃ tatra rohiṇapādapaḥ |
atipravṛddhaḥ sumahānāpatantaṃ manojavam || 31 ||
[Analyze grammar]

yaiṣā mama mahāśākhā śatayojanamāyatā |
etāmāsthāya śākhāṃ tvaṃ khādemau gajakacchapau || 32 ||
[Analyze grammar]

tato drumaṃ patagasahasrasevitaṃ mahīdharapratimavapuḥ prakampayan |
khagottamo drutamabhipatya vegavānbabhañja tāmaviralapatrasaṃvṛtām || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 25

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: