Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūta uvāca |
ityukto garuḍaḥ sarpaistato mātaramabravīt |
gacchāmyamṛtamāhartuṃ bhakṣyamicchāmi veditum || 1 ||
[Analyze grammar]

vinatovāca |
samudrakukṣāvekānte niṣādālayamuttamam |
sahasrāṇāmanekānāṃ tānbhuktvāmṛtamānaya || 2 ||
[Analyze grammar]

na tu te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kathaṃcana |
avadhyaḥ sarvabhūtānāṃ brāhmaṇo hyanalopamaḥ || 3 ||
[Analyze grammar]

agnirarko viṣaṃ śastraṃ vipro bhavati kopitaḥ |
bhūtānāmagrabhugvipro varṇaśreṣṭhaḥ pitā guruḥ || 4 ||
[Analyze grammar]

garuḍa uvāca |
yathāhamabhijānīyāṃ brāhmaṇaṃ lakṣaṇaiḥ śubhaiḥ |
tanme kāraṇato mātaḥ pṛcchato vaktumarhasi || 5 ||
[Analyze grammar]

vinatovāca |
yaste kaṇṭhamanuprāpto nigīrṇaṃ baḍiśaṃ yathā |
dahedaṅgāravatputra taṃ vidyādbrāhmaṇarṣabham || 6 ||
[Analyze grammar]

sūta uvāca |
provāca cainaṃ vinatā putrahārdādidaṃ vacaḥ |
jānantyapyatulaṃ vīryamāśīrvādasamanvitam || 7 ||
[Analyze grammar]

pakṣau te mārutaḥ pātu candraḥ pṛṣṭhaṃ tu putraka |
śirastu pātu te vahnirbhāskaraḥ sarvameva tu || 8 ||
[Analyze grammar]

ahaṃ ca te sadā putra śāntisvastiparāyaṇā |
ariṣṭaṃ vraja panthānaṃ vatsa kāryārthasiddhaye || 9 ||
[Analyze grammar]

tataḥ sa māturvacanaṃ niśamya vitatya pakṣau nabha utpapāta |
tato niṣādānbalavānupāgamadbubhukṣitaḥ kāla ivāntako mahān || 10 ||
[Analyze grammar]

sa tānniṣādānupasaṃharaṃstadā rajaḥ samuddhūya nabhaḥspṛśaṃ mahat |
samudrakukṣau ca viśoṣayanpayaḥ samīpagānbhūmidharānvicālayan || 11 ||
[Analyze grammar]

tataḥ sa cakre mahadānanaṃ tadā niṣādamārgaṃ pratirudhya pakṣirāṭ |
tato niṣādāstvaritāḥ pravavrajuryato mukhaṃ tasya bhujaṃgabhojinaḥ || 12 ||
[Analyze grammar]

tadānanaṃ vivṛtamatipramāṇavatsamabhyayurgaganamivārditāḥ khagāḥ |
sahasraśaḥ pavanarajobhramohitā mahānilapracalitapādape vane || 13 ||
[Analyze grammar]

tataḥ khago vadanamamitratāpanaḥ samāharatparicapalo mahābalaḥ |
niṣūdayanbahuvidhamatsyabhakṣiṇo bubhukṣito gaganacareśvarastadā || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 24

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: