Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūta uvāca |
suparṇenohyamānāste jagmustaṃ deśamāśu vai |
sāgarāmbuparikṣiptaṃ pakṣisaṃghanināditam || 1 ||
[Analyze grammar]

vicitraphalapuṣpābhirvanarājibhirāvṛtam |
bhavanairāvṛtaṃ ramyaistathā padmākarairapi || 2 ||
[Analyze grammar]

prasannasalilaiścāpi hradaiścitrairvibhūṣitam |
divyagandhavahaiḥ puṇyairmārutairupavījitam || 3 ||
[Analyze grammar]

upajighradbhirākāśaṃ vṛkṣairmalayajairapi |
śobhitaṃ puṣpavarṣāṇi muñcadbhirmārutoddhutaiḥ || 4 ||
[Analyze grammar]

kiradbhiriva tatrasthānnāgānpuṣpāmbuvṛṣṭibhiḥ |
manaḥsaṃharṣaṇaṃ puṇyaṃ gandharvāpsarasāṃ priyam |
nānāpakṣirutaṃ ramyaṃ kadrūputrapraharṣaṇam || 5 ||
[Analyze grammar]

tatte vanaṃ samāsādya vijahruḥ pannagā mudā |
abruvaṃśca mahāvīryaṃ suparṇaṃ patagottamam || 6 ||
[Analyze grammar]

vahāsmānaparaṃ dvīpaṃ suramyaṃ vipulodakam |
tvaṃ hi deśānbahūnramyānpatanpaśyasi khecara || 7 ||
[Analyze grammar]

sa vicintyābravītpakṣī mātaraṃ vinatāṃ tadā |
kiṃ kāraṇaṃ mayā mātaḥ kartavyaṃ sarpabhāṣitam || 8 ||
[Analyze grammar]

vinatovāca |
dāsībhūtāsmyanāryāyā bhaginyāḥ patagottama |
paṇaṃ vitathamāsthāya sarpairupadhinā kṛtam || 9 ||
[Analyze grammar]

sūta uvāca |
tasmiṃstu kathite mātrā kāraṇe gaganecaraḥ |
uvāca vacanaṃ sarpāṃstena duḥkhena duḥkhitaḥ || 10 ||
[Analyze grammar]

kimāhṛtya viditvā vā kiṃ vā kṛtveha pauruṣam |
dāsyādvo vipramucyeyaṃ satyaṃ śaṃsata lelihāḥ || 11 ||
[Analyze grammar]

śrutvā tamabruvansarpā āharāmṛtamojasā |
tato dāsyādvipramokṣo bhavitā tava khecara || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 23

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: