Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūta uvāca |
tataḥ kāmagamaḥ pakṣī mahāvīryo mahābalaḥ |
māturantikamāgacchatparaṃ tīraṃ mahodadheḥ || 1 ||
[Analyze grammar]

yatra sā vinatā tasminpaṇitena parājitā |
atīva duḥkhasaṃtaptā dāsībhāvamupāgatā || 2 ||
[Analyze grammar]

tataḥ kadācidvinatāṃ pravaṇāṃ putrasaṃnidhau |
kāla āhūya vacanaṃ kadrūridamabhāṣata || 3 ||
[Analyze grammar]

nāgānāmālayaṃ bhadre suramyaṃ ramaṇīyakam |
samudrakukṣāvekānte tatra māṃ vinate vaha || 4 ||
[Analyze grammar]

tataḥ suparṇamātā tāmavahatsarpamātaram |
pannagāngaruḍaścāpi māturvacanacoditaḥ || 5 ||
[Analyze grammar]

sa sūryasyābhito yāti vainateyo vihaṃgamaḥ |
sūryaraśmiparītāśca mūrcchitāḥ pannagābhavan |
tadavasthānsutāndṛṣṭvā kadrūḥ śakramathāstuvat || 6 ||
[Analyze grammar]

namaste devadeveśa namaste balasūdana |
namucighna namaste'stu sahasrākṣa śacīpate || 7 ||
[Analyze grammar]

sarpāṇāṃ sūryataptānāṃ vāriṇā tvaṃ plavo bhava |
tvameva paramaṃ trāṇamasmākamamarottama || 8 ||
[Analyze grammar]

īśo hyasi payaḥ sraṣṭuṃ tvamanalpaṃ puraṃdara |
tvameva meghastvaṃ vāyustvamagnirvaidyuto'mbare || 9 ||
[Analyze grammar]

tvamabhraghanavikṣeptā tvāmevāhuḥ punarghanam |
tvaṃ vajramatulaṃ ghoraṃ ghoṣavāṃstvaṃ balāhakaḥ || 10 ||
[Analyze grammar]

sraṣṭā tvameva lokānāṃ saṃhartā cāparājitaḥ |
tvaṃ jyotiḥ sarvabhūtānāṃ tvamādityo vibhāvasuḥ || 11 ||
[Analyze grammar]

tvaṃ mahadbhūtamāścaryaṃ tvaṃ rājā tvaṃ surottamaḥ |
tvaṃ viṣṇustvaṃ sahasrākṣastvaṃ devastvaṃ parāyaṇam || 12 ||
[Analyze grammar]

tvaṃ sarvamamṛtaṃ deva tvaṃ somaḥ paramārcitaḥ |
tvaṃ muhūrtastithiśca tvaṃ lavastvaṃ vai punaḥ kṣaṇaḥ || 13 ||
[Analyze grammar]

śuklastvaṃ bahulaścaiva kalā kāṣṭhā truṭistathā |
saṃvatsarartavo māsā rajanyaśca dināni ca || 14 ||
[Analyze grammar]

tvamuttamā sagirivanā vasuṃdharā sabhāskaraṃ vitimiramambaraṃ tathā |
mahodadhiḥ satimitimiṃgilastathā mahormimānbahumakaro jhaṣālayaḥ || 15 ||
[Analyze grammar]

mahadyaśastvamiti sadābhipūjyase manīṣibhirmuditamanā maharṣibhiḥ |
abhiṣṭutaḥ pibasi ca somamadhvare vaṣaṭkṛtānyapi ca havīṃṣi bhūtaye || 16 ||
[Analyze grammar]

tvaṃ vipraiḥ satatamihejyase phalārthaṃ vedāṅgeṣvatulabalaugha gīyase ca |
tvaddhetoryajanaparāyaṇā dvijendrā vedāṅgānyabhigamayanti sarvavedaiḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 21

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: