Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūta uvāca |
tato rajanyāṃ vyuṣṭāyāṃ prabhāta udite ravau |
kadrūśca vinatā caiva bhaginyau te tapodhana || 1 ||
[Analyze grammar]

amarṣite susaṃrabdhe dāsye kṛtapaṇe tadā |
jagmatusturagaṃ draṣṭumuccaiḥśravasamantikāt || 2 ||
[Analyze grammar]

dadṛśāte tadā tatra samudraṃ nidhimambhasām |
timiṃgilajhaṣākīrṇaṃ makarairāvṛtaṃ tathā || 3 ||
[Analyze grammar]

sattvaiśca bahusāhasrairnānārūpaiḥ samāvṛtam |
ugrairnityamanādhṛṣyaṃ kūrmagrāhasamākulam || 4 ||
[Analyze grammar]

ākaraṃ sarvaratnānāmālayaṃ varuṇasya ca |
nāgānāmālayaṃ ramyamuttamaṃ saritāṃ patim || 5 ||
[Analyze grammar]

pātālajvalanāvāsamasurāṇāṃ ca bandhanam |
bhayaṃkaraṃ ca sattvānāṃ payasāṃ nidhimarṇavam || 6 ||
[Analyze grammar]

śubhaṃ divyamamartyānāmamṛtasyākaraṃ param |
aprameyamacintyaṃ ca supuṇyajalamadbhutam || 7 ||
[Analyze grammar]

ghoraṃ jalacarārāvaraudraṃ bhairavanisvanam |
gambhīrāvartakalilaṃ sarvabhūtabhayaṃkaram || 8 ||
[Analyze grammar]

velādolānilacalaṃ kṣobhodvegasamutthitam |
vīcīhastaiḥ pracalitairnṛtyantamiva sarvaśaḥ || 9 ||
[Analyze grammar]

candravṛddhikṣayavaśādudvṛttormidurāsadam |
pāñcajanyasya jananaṃ ratnākaramanuttamam || 10 ||
[Analyze grammar]

gāṃ vindatā bhagavatā govindenāmitaujasā |
varāharūpiṇā cāntarvikṣobhitajalāvilam || 11 ||
[Analyze grammar]

brahmarṣiṇā ca tapatā varṣāṇāṃ śatamatriṇā |
anāsāditagādhaṃ ca pātālatalamavyayam || 12 ||
[Analyze grammar]

adhyātmayoganidrāṃ ca padmanābhasya sevataḥ |
yugādikālaśayanaṃ viṣṇoramitatejasaḥ || 13 ||
[Analyze grammar]

vaḍavāmukhadīptāgnestoyahavyapradaṃ śubham |
agādhapāraṃ vistīrṇamaprameyaṃ saritpatim || 14 ||
[Analyze grammar]

mahānadībhirbahvībhiḥ spardhayeva sahasraśaḥ |
abhisāryamāṇamaniśaṃ dadṛśāte mahārṇavam || 15 ||
[Analyze grammar]

gambhīraṃ timimakarograsaṃkulaṃ taṃ garjantaṃ jalacararāvaraudranādaiḥ |
vistīrṇaṃ dadṛśaturambaraprakāśaṃ te'gādhaṃ nidhimurumambhasāmanantam || 16 ||
[Analyze grammar]

ityevaṃ jhaṣamakarormisaṃkulaṃ taṃ gambhīraṃ vikasitamambaraprakāśam |
pātālajvalanaśikhāvidīpitaṃ taṃ paśyantyau drutamabhipetatustadānīm || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 19

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: