Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūta uvāca |
tato'bhraśikharākārairgiriśṛṅgairalaṃkṛtam |
mandaraṃ parvatavaraṃ latājālasamāvṛtam || 1 ||
[Analyze grammar]

nānāvihagasaṃghuṣṭaṃ nānādaṃṣṭrisamākulam |
kiṃnarairapsarobhiśca devairapi ca sevitam || 2 ||
[Analyze grammar]

ekādaśa sahasrāṇi yojanānāṃ samucchritam |
adho bhūmeḥ sahasreṣu tāvatsveva pratiṣṭhitam || 3 ||
[Analyze grammar]

tamuddhartuṃ na śaktā vai sarve devagaṇāstadā |
viṣṇumāsīnamabhyetya brahmāṇaṃ cedamabruvan || 4 ||
[Analyze grammar]

bhavantāvatra kurutāṃ buddhiṃ naiḥśreyasīṃ parām |
mandaroddharaṇe yatnaḥ kriyatāṃ ca hitāya naḥ || 5 ||
[Analyze grammar]

tatheti cābravīdviṣṇurbrahmaṇā saha bhārgava |
tato'nantaḥ samutthāya brahmaṇā paricoditaḥ |
nārāyaṇena cāpyuktastasminkarmaṇi vīryavān || 6 ||
[Analyze grammar]

atha parvatarājānaṃ tamananto mahābalaḥ |
ujjahāra balādbrahmansavanaṃ savanaukasam || 7 ||
[Analyze grammar]

tatastena surāḥ sārdhaṃ samudramupatasthire |
tamūcuramṛtārthāya nirmathiṣyāmahe jalam || 8 ||
[Analyze grammar]

apāṃpatirathovāca mamāpyaṃśo bhavettataḥ |
soḍhāsmi vipulaṃ mardaṃ mandarabhramaṇāditi || 9 ||
[Analyze grammar]

ūcuśca kūrmarājānamakūpāraṃ surāsurāḥ |
gireradhiṣṭhānamasya bhavānbhavitumarhati || 10 ||
[Analyze grammar]

kūrmeṇa tu tathetyuktvā pṛṣṭhamasya samarpitam |
tasya śailasya cāgraṃ vai yantreṇendro'bhyapīḍayat || 11 ||
[Analyze grammar]

manthānaṃ mandaraṃ kṛtvā tathā netraṃ ca vāsukim |
devā mathitumārabdhāḥ samudraṃ nidhimambhasām |
amṛtārthinastato brahmansahitā daityadānavāḥ || 12 ||
[Analyze grammar]

ekamantamupāśliṣṭā nāgarājño mahāsurāḥ |
vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ || 13 ||
[Analyze grammar]

ananto bhagavāndevo yato nārāyaṇastataḥ |
śira udyamya nāgasya punaḥ punaravākṣipat || 14 ||
[Analyze grammar]

vāsukeratha nāgasya sahasākṣipyataḥ suraiḥ |
sadhūmāḥ sārciṣo vātā niṣpeturasakṛnmukhāt || 15 ||
[Analyze grammar]

te dhūmasaṃghāḥ saṃbhūtā meghasaṃghāḥ savidyutaḥ |
abhyavarṣansuragaṇāñśramasaṃtāpakarśitān || 16 ||
[Analyze grammar]

tasmācca girikūṭāgrātpracyutāḥ puṣpavṛṣṭayaḥ |
surāsuragaṇānmālyaiḥ sarvataḥ samavākiran || 17 ||
[Analyze grammar]

babhūvātra mahāghoṣo mahāmegharavopamaḥ |
udadhermathyamānasya mandareṇa surāsuraiḥ || 18 ||
[Analyze grammar]

tatra nānājalacarā viniṣpiṣṭā mahādriṇā |
vilayaṃ samupājagmuḥ śataśo lavaṇāmbhasi || 19 ||
[Analyze grammar]

vāruṇāni ca bhūtāni vividhāni mahīdharaḥ |
pātālatalavāsīni vilayaṃ samupānayat || 20 ||
[Analyze grammar]

tasmiṃśca bhrāmyamāṇe'drau saṃghṛṣyantaḥ parasparam |
nyapatanpatagopetāḥ parvatāgrānmahādrumāḥ || 21 ||
[Analyze grammar]

teṣāṃ saṃgharṣajaścāgnirarcirbhiḥ prajvalanmuhuḥ |
vidyudbhiriva nīlābhramāvṛṇonmandaraṃ girim || 22 ||
[Analyze grammar]

dadāha kuñjarāṃścaiva siṃhāṃścaiva viniḥsṛtān |
vigatāsūni sarvāṇi sattvāni vividhāni ca || 23 ||
[Analyze grammar]

tamagnimamaraśreṣṭhaḥ pradahantaṃ tatastataḥ |
vāriṇā meghajenendraḥ śamayāmāsa sarvataḥ || 24 ||
[Analyze grammar]

tato nānāvidhāstatra susruvuḥ sāgarāmbhasi |
mahādrumāṇāṃ niryāsā bahavaścauṣadhīrasāḥ || 25 ||
[Analyze grammar]

teṣāmamṛtavīryāṇāṃ rasānāṃ payasaiva ca |
amaratvaṃ surā jagmuḥ kāñcanasya ca niḥsravāt || 26 ||
[Analyze grammar]

atha tasya samudrasya tajjātamudakaṃ payaḥ |
rasottamairvimiśraṃ ca tataḥ kṣīrādabhūdghṛtam || 27 ||
[Analyze grammar]

tato brahmāṇamāsīnaṃ devā varadamabruvan |
śrāntāḥ sma subhṛśaṃ brahmannodbhavatyamṛtaṃ ca tat || 28 ||
[Analyze grammar]

ṛte nārāyaṇaṃ devaṃ daityā nāgottamāstathā |
cirārabdhamidaṃ cāpi sāgarasyāpi manthanam || 29 ||
[Analyze grammar]

tato nārāyaṇaṃ devaṃ brahmā vacanamabravīt |
vidhatsvaiṣāṃ balaṃ viṣṇo bhavānatra parāyaṇam || 30 ||
[Analyze grammar]

viṣṇuruvāca |
balaṃ dadāmi sarveṣāṃ karmaitadye samāsthitāḥ |
kṣobhyatāṃ kalaśaḥ sarvairmandaraḥ parivartyatām || 31 ||
[Analyze grammar]

sūta uvāca |
nārāyaṇavacaḥ śrutvā balinaste mahodadheḥ |
tatpayaḥ sahitā bhūyaścakrire bhṛśamākulam || 32 ||
[Analyze grammar]

tataḥ śatasahasrāṃśuḥ samāna iva sāgarāt |
prasannabhāḥ samutpannaḥ somaḥ śītāṃśurujjvalaḥ || 33 ||
[Analyze grammar]

śrīranantaramutpannā ghṛtātpāṇḍuravāsinī |
surā devī samutpannā turagaḥ pāṇḍurastathā || 34 ||
[Analyze grammar]

kaustubhaśca maṇirdivya utpanno'mṛtasaṃbhavaḥ |
marīcivikacaḥ śrīmānnārāyaṇaurogataḥ || 35 ||
[Analyze grammar]

śrīḥ surā caiva somaśca turagaśca manojavaḥ |
yato devāstato jagmurādityapathamāśritāḥ || 36 ||
[Analyze grammar]

dhanvantaristato devo vapuṣmānudatiṣṭhata |
śvetaṃ kamaṇḍaluṃ bibhradamṛtaṃ yatra tiṣṭhati || 37 ||
[Analyze grammar]

etadatyadbhutaṃ dṛṣṭvā dānavānāṃ samutthitaḥ |
amṛtārthe mahānnādo mamedamiti jalpatām || 38 ||
[Analyze grammar]

tato nārāyaṇo māyāmāsthito mohinīṃ prabhuḥ |
strīrūpamadbhutaṃ kṛtvā dānavānabhisaṃśritaḥ || 39 ||
[Analyze grammar]

tatastadamṛtaṃ tasyai daduste mūḍhacetasaḥ |
striyai dānavadaiteyāḥ sarve tadgatamānasāḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 16

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: