Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūta uvāca |
etasminneva kāle tu bhaginyau te tapodhana |
apaśyatāṃ samāyāntamuccaiḥśravasamantikāt || 1 ||
[Analyze grammar]

yaṃ taṃ devagaṇāḥ sarve hṛṣṭarūpā apūjayan |
mathyamāne'mṛte jātamaśvaratnamanuttamam || 2 ||
[Analyze grammar]

mahaughabalamaśvānāmuttamaṃ javatāṃ varam |
śrīmantamajaraṃ divyaṃ sarvalakṣaṇalakṣitam || 3 ||
[Analyze grammar]

śaunaka uvāca |
kathaṃ tadamṛtaṃ devairmathitaṃ kva ca śaṃsa me |
yatra jajñe mahāvīryaḥ so'śvarājo mahādyutiḥ || 4 ||
[Analyze grammar]

sūta uvāca |
jvalantamacalaṃ meruṃ tejorāśimanuttamam |
ākṣipantaṃ prabhāṃ bhānoḥ svaśṛṅgaiḥ kāñcanojjvalaiḥ || 5 ||
[Analyze grammar]

kāñcanābharaṇaṃ citraṃ devagandharvasevitam |
aprameyamanādhṛṣyamadharmabahulairjanaiḥ || 6 ||
[Analyze grammar]

vyālairācaritaṃ ghorairdivyauṣadhividīpitam |
nākamāvṛtya tiṣṭhantamucchrayeṇa mahāgirim || 7 ||
[Analyze grammar]

agamyaṃ manasāpyanyairnadīvṛkṣasamanvitam |
nānāpatagasaṃghaiśca nāditaṃ sumanoharaiḥ || 8 ||
[Analyze grammar]

tasya pṛṣṭhamupāruhya bahuratnācitaṃ śubham |
anantakalpamudviddhaṃ surāḥ sarve mahaujasaḥ || 9 ||
[Analyze grammar]

te mantrayitumārabdhāstatrāsīnā divaukasaḥ |
amṛtārthe samāgamya taponiyamasaṃsthitāḥ || 10 ||
[Analyze grammar]

tatra nārāyaṇo devo brahmāṇamidamabravīt |
cintayatsu sureṣvevaṃ mantrayatsu ca sarvaśaḥ || 11 ||
[Analyze grammar]

devairasurasaṃghaiśca mathyatāṃ kalaśodadhiḥ |
bhaviṣyatyamṛtaṃ tatra mathyamāne mahodadhau || 12 ||
[Analyze grammar]

sarvauṣadhīḥ samāvāpya sarvaratnāni caiva hi |
manthadhvamudadhiṃ devā vetsyadhvamamṛtaṃ tataḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 15

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: