Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

ḍuṇḍubha uvāca |
sakhā babhūva me pūrvaṃ khagamo nāma vai dvijaḥ |
bhṛśaṃ saṃśitavāktāta tapobalasamanvitaḥ || 1 ||
[Analyze grammar]

sa mayā krīḍatā bālye kṛtvā tārṇamathoragam |
agnihotre prasaktaḥ sanbhīṣitaḥ pramumoha vai || 2 ||
[Analyze grammar]

labdhvā ca sa punaḥ saṃjñāṃ māmuvāca tapodhanaḥ |
nirdahanniva kopena satyavāksaṃśitavrataḥ || 3 ||
[Analyze grammar]

yathāvīryastvayā sarpaḥ kṛto'yaṃ madbibhīṣayā |
tathāvīryo bhujaṃgastvaṃ mama kopādbhaviṣyasi || 4 ||
[Analyze grammar]

tasyāhaṃ tapaso vīryaṃ jānamānastapodhana |
bhṛśamudvignahṛdayastamavocaṃ vanaukasam || 5 ||
[Analyze grammar]

prayataḥ saṃbhramāccaiva prāñjaliḥ praṇataḥ sthitaḥ |
sakheti hasatedaṃ te narmārthaṃ vai kṛtaṃ mayā || 6 ||
[Analyze grammar]

kṣantumarhasi me brahmañśāpo'yaṃ vinivartyatām |
so'tha māmabravīddṛṣṭvā bhṛśamudvignacetasam || 7 ||
[Analyze grammar]

muhuruṣṇaṃ viniḥśvasya susaṃbhrāntastapodhanaḥ |
nānṛtaṃ vai mayā proktaṃ bhavitedaṃ kathaṃcana || 8 ||
[Analyze grammar]

yattu vakṣyāmi te vākyaṃ śṛṇu tanme dhṛtavrata |
śrutvā ca hṛdi te vākyamidamastu tapodhana || 9 ||
[Analyze grammar]

utpatsyati rururnāma pramaterātmajaḥ śuciḥ |
taṃ dṛṣṭvā śāpamokṣaste bhavitā nacirādiva || 10 ||
[Analyze grammar]

sa tvaṃ rururiti khyātaḥ pramaterātmajaḥ śuciḥ |
svarūpaṃ pratilabhyāhamadya vakṣyāmi te hitam || 11 ||
[Analyze grammar]

ahiṃsā paramo dharmaḥ sarvaprāṇabhṛtāṃ smṛtaḥ |
tasmātprāṇabhṛtaḥ sarvānna hiṃsyādbrāhmaṇaḥ kvacit || 12 ||
[Analyze grammar]

brāhmaṇaḥ saumya eveha jāyateti parā śrutiḥ |
vedavedāṅgavittāta sarvabhūtābhayapradaḥ || 13 ||
[Analyze grammar]

ahiṃsā satyavacanaṃ kṣamā ceti viniścitam |
brāhmaṇasya paro dharmo vedānāṃ dharaṇādapi || 14 ||
[Analyze grammar]

kṣatriyasya tu yo dharmaḥ sa neheṣyati vai tava |
daṇḍadhāraṇamugratvaṃ prajānāṃ paripālanam || 15 ||
[Analyze grammar]

tadidaṃ kṣatriyasyāsītkarma vai śṛṇu me ruro |
janamejayasya dharmātmansarpāṇāṃ hiṃsanaṃ purā || 16 ||
[Analyze grammar]

paritrāṇaṃ ca bhītānāṃ sarpāṇāṃ brāhmaṇādapi |
tapovīryabalopetādvedavedāṅgapāragāt |
āstīkāddvijamukhyādvai sarpasatre dvijottama || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 11

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: