Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūta uvāca |
sa cāpi cyavano brahmanbhārgavo'janayatsutam |
sukanyāyāṃ mahātmānaṃ pramatiṃ dīptatejasam || 1 ||
[Analyze grammar]

pramatistu ruruṃ nāma ghṛtācyāṃ samajījanat |
ruruḥ pramadvarāyāṃ tu śunakaṃ samajījanat || 2 ||
[Analyze grammar]

tasya brahmanruroḥ sarvaṃ caritaṃ bhūritejasaḥ |
vistareṇa pravakṣyāmi tacchṛṇu tvamaśeṣataḥ || 3 ||
[Analyze grammar]

ṛṣirāsīnmahānpūrvaṃ tapovidyāsamanvitaḥ |
sthūlakeśa iti khyātaḥ sarvabhūtahite rataḥ || 4 ||
[Analyze grammar]

etasminneva kāle tu menakāyāṃ prajajñivān |
gandharvarājo viprarṣe viśvāvasuriti śrutaḥ || 5 ||
[Analyze grammar]

athāpsarā menakā sā taṃ garbhaṃ bhṛgunandana |
utsasarja yathākālaṃ sthūlakeśāśramaṃ prati || 6 ||
[Analyze grammar]

utsṛjya caiva taṃ garbhaṃ nadyāstīre jagāma ha |
kanyāmamaragarbhābhāṃ jvalantīmiva ca śriyā || 7 ||
[Analyze grammar]

tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahānṛṣiḥ |
sthūlakeśaḥ sa tejasvī vijane bandhuvarjitām || 8 ||
[Analyze grammar]

sa tāṃ dṛṣṭvā tadā kanyāṃ sthūlakeśo dvijottamaḥ |
jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca |
vavṛdhe sā varārohā tasyāśramapade śubhā || 9 ||
[Analyze grammar]

pramadābhyo varā sā tu sarvarūpaguṇānvitā |
tataḥ pramadvaretyasyā nāma cakre mahānṛṣiḥ || 10 ||
[Analyze grammar]

tāmāśramapade tasya rururdṛṣṭvā pramadvarām |
babhūva kila dharmātmā madanānugatātmavān || 11 ||
[Analyze grammar]

pitaraṃ sakhibhiḥ so'tha vācayāmāsa bhārgavaḥ |
pramatiścābhyayācchrutvā sthūlakeśaṃ yaśasvinam || 12 ||
[Analyze grammar]

tataḥ prādātpitā kanyāṃ rurave tāṃ pramadvarām |
vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate || 13 ||
[Analyze grammar]

tataḥ katipayāhasya vivāhe samupasthite |
sakhībhiḥ krīḍatī sārdhaṃ sā kanyā varavarṇinī || 14 ||
[Analyze grammar]

nāpaśyata prasuptaṃ vai bhujagaṃ tiryagāyatam |
padā cainaṃ samākrāmanmumūrṣuḥ kālacoditā || 15 ||
[Analyze grammar]

sa tasyāḥ saṃpramattāyāścoditaḥ kāladharmaṇā |
viṣopaliptāndaśanānbhṛśamaṅge nyapātayat || 16 ||
[Analyze grammar]

sā daṣṭā sahasā bhūmau patitā gatacetanā |
vyasuraprekṣaṇīyāpi prekṣaṇīyatamākṛtiḥ || 17 ||
[Analyze grammar]

prasuptevābhavaccāpi bhuvi sarpaviṣārditā |
bhūyo manoharatarā babhūva tanumadhyamā || 18 ||
[Analyze grammar]

dadarśa tāṃ pitā caiva te caivānye tapasvinaḥ |
viceṣṭamānāṃ patitāṃ bhūtale padmavarcasam || 19 ||
[Analyze grammar]

tataḥ sarve dvijavarāḥ samājagmuḥ kṛpānvitāḥ |
svastyātreyo mahājānuḥ kuśikaḥ śaṅkhamekhalaḥ || 20 ||
[Analyze grammar]

bhāradvājaḥ kauṇakutsa ārṣṭiṣeṇo'tha gautamaḥ |
pramatiḥ saha putreṇa tathānye vanavāsinaḥ || 21 ||
[Analyze grammar]

tāṃ te kanyāṃ vyasuṃ dṛṣṭvā bhujagasya viṣārditām |
ruruduḥ kṛpayāviṣṭā rurustvārto bahiryayau || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 8

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: