Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūta uvāca |
śaptastu bhṛguṇā vahniḥ kruddho vākyamathābravīt |
kimidaṃ sāhasaṃ brahmankṛtavānasi sāṃpratam || 1 ||
[Analyze grammar]

dharme prayatamānasya satyaṃ ca vadataḥ samam |
pṛṣṭo yadabruvaṃ satyaṃ vyabhicāro'tra ko mama || 2 ||
[Analyze grammar]

pṛṣṭo hi sākṣī yaḥ sākṣyaṃ jānamāno'nyathā vadet |
sa pūrvānātmanaḥ sapta kule hanyāttathā parān || 3 ||
[Analyze grammar]

yaśca kāryārthatattvajño jānamāno na bhāṣate |
so'pi tenaiva pāpena lipyate nātra saṃśayaḥ || 4 ||
[Analyze grammar]

śakto'hamapi śaptuṃ tvāṃ mānyāstu brāhmaṇā mama |
jānato'pi ca te vyaktaṃ kathayiṣye nibodha tat || 5 ||
[Analyze grammar]

yogena bahudhātmānaṃ kṛtvā tiṣṭhāmi mūrtiṣu |
agnihotreṣu satreṣu kriyāsvatha makheṣu ca || 6 ||
[Analyze grammar]

vedoktena vidhānena mayi yaddhūyate haviḥ |
devatāḥ pitaraścaiva tena tṛptā bhavanti vai || 7 ||
[Analyze grammar]

āpo devagaṇāḥ sarve āpaḥ pitṛgaṇāstathā |
darśaśca paurṇamāsaśca devānāṃ pitṛbhiḥ saha || 8 ||
[Analyze grammar]

devatāḥ pitarastasmātpitaraścāpi devatāḥ |
ekībhūtāśca pūjyante pṛthaktvena ca parvasu || 9 ||
[Analyze grammar]

devatāḥ pitaraścaiva juhvate mayi yatsadā |
tridaśānāṃ pitṝṇāṃ ca mukhamevamahaṃ smṛtaḥ || 10 ||
[Analyze grammar]

amāvāsyāṃ ca pitaraḥ paurṇamāsyāṃ ca devatāḥ |
manmukhenaiva hūyante bhuñjate ca hutaṃ haviḥ |
sarvabhakṣaḥ kathaṃ teṣāṃ bhaviṣyāmi mukhaṃ tvaham || 11 ||
[Analyze grammar]

cintayitvā tato vahniścakre saṃhāramātmanaḥ |
dvijānāmagnihotreṣu yajñasatrakriyāsu ca || 12 ||
[Analyze grammar]

niroṃkāravaṣaṭkārāḥ svadhāsvāhāvivarjitāḥ |
vināgninā prajāḥ sarvāstata āsansuduḥkhitāḥ || 13 ||
[Analyze grammar]

atharṣayaḥ samudvignā devāngatvābruvanvacaḥ |
agnināśātkriyābhraṃśādbhrāntā lokāstrayo'naghāḥ |
vidhadhvamatra yatkāryaṃ na syātkālātyayo yathā || 14 ||
[Analyze grammar]

atharṣayaśca devāśca brahmāṇamupagamya tu |
agnerāvedayañśāpaṃ kriyāsaṃhārameva ca || 15 ||
[Analyze grammar]

bhṛguṇā vai mahābhāga śapto'gniḥ kāraṇāntare |
kathaṃ devamukho bhūtvā yajñabhāgāgrabhuktathā |
hutabhuksarvalokeṣu sarvabhakṣatvameṣyati || 16 ||
[Analyze grammar]

śrutvā tu tadvacasteṣāmagnimāhūya lokakṛt |
uvāca vacanaṃ ślakṣṇaṃ bhūtabhāvanamavyayam || 17 ||
[Analyze grammar]

lokānāmiha sarveṣāṃ tvaṃ kartā cānta eva ca |
tvaṃ dhārayasi lokāṃstrīnkriyāṇāṃ ca pravartakaḥ |
sa tathā kuru lokeśa nocchidyerankriyā yathā || 18 ||
[Analyze grammar]

kasmādevaṃ vimūḍhastvamīśvaraḥ sanhutāśanaḥ |
tvaṃ pavitraṃ yadā loke sarvabhūtagataśca ha || 19 ||
[Analyze grammar]

na tvaṃ sarvaśarīreṇa sarvabhakṣatvameṣyasi |
upādāne'rciṣo yāste sarvaṃ dhakṣyanti tāḥ śikhin || 20 ||
[Analyze grammar]

yathā sūryāṃśubhiḥ spṛṣṭaṃ sarvaṃ śuci vibhāvyate |
tathā tvadarcirnirdagdhaṃ sarvaṃ śuci bhaviṣyati || 21 ||
[Analyze grammar]

tadagne tvaṃ mahattejaḥ svaprabhāvādvinirgatam |
svatejasaiva taṃ śāpaṃ kuru satyamṛṣervibho |
devānāṃ cātmano bhāgaṃ gṛhāṇa tvaṃ mukhe hutam || 22 ||
[Analyze grammar]

evamastviti taṃ vahniḥ pratyuvāca pitāmaham |
jagāma śāsanaṃ kartuṃ devasya parameṣṭhinaḥ || 23 ||
[Analyze grammar]

devarṣayaśca muditāstato jagmuryathāgatam |
ṛṣayaśca yathāpūrvaṃ kriyāḥ sarvāḥ pracakrire || 24 ||
[Analyze grammar]

divi devā mumudire bhūtasaṃghāśca laukikāḥ |
agniśca paramāṃ prītimavāpa hatakalmaṣaḥ || 25 ||
[Analyze grammar]

evameṣa purāvṛtta itihāso'gniśāpajaḥ |
pulomasya vināśaśca cyavanasya ca saṃbhavaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 7

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: