Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūta uvāca |
agneratha vacaḥ śrutvā tadrakṣaḥ prajahāra tām |
brahmanvarāharūpeṇa manomārutaraṃhasā || 1 ||
[Analyze grammar]

tataḥ sa garbho nivasankukṣau bhṛgukulodvaha |
roṣānmātuścyutaḥ kukṣeścyavanastena so'bhavat || 2 ||
[Analyze grammar]

taṃ dṛṣṭvā māturudarāccyutamādityavarcasam |
tadrakṣo bhasmasādbhūtaṃ papāta parimucya tām || 3 ||
[Analyze grammar]

sā tamādāya suśroṇī sasāra bhṛgunandanam |
cyavanaṃ bhārgavaṃ brahmanpulomā duḥkhamūrcchitā || 4 ||
[Analyze grammar]

tāṃ dadarśa svayaṃ brahmā sarvalokapitāmahaḥ |
rudatīṃ bāṣpapūrṇākṣīṃ bhṛgorbhāryāmaninditām |
sāntvayāmāsa bhagavānvadhūṃ brahmā pitāmahaḥ || 5 ||
[Analyze grammar]

aśrubindūdbhavā tasyāḥ prāvartata mahānadī |
anuvartatī sṛtiṃ tasyā bhṛgoḥ patnyā yaśasvinaḥ || 6 ||
[Analyze grammar]

tasyā mārgaṃ sṛtavatīṃ dṛṣṭvā tu saritaṃ tadā |
nāma tasyāstadā nadyāścakre lokapitāmahaḥ |
vadhūsareti bhagavāṃścyavanasyāśramaṃ prati || 7 ||
[Analyze grammar]

sa evaṃ cyavano jajñe bhṛgoḥ putraḥ pratāpavān |
taṃ dadarśa pitā tatra cyavanaṃ tāṃ ca bhāminīm || 8 ||
[Analyze grammar]

sa pulomāṃ tato bhāryāṃ papraccha kupito bhṛguḥ |
kenāsi rakṣase tasmai kathiteha jihīrṣave |
na hi tvāṃ veda tadrakṣo madbhāryāṃ cāruhāsinīm || 9 ||
[Analyze grammar]

tattvamākhyāhi taṃ hyadya śaptumicchāmyahaṃ ruṣā |
bibheti ko na śāpānme kasya cāyaṃ vyatikramaḥ || 10 ||
[Analyze grammar]

pulomovāca |
agninā bhagavaṃstasmai rakṣase'haṃ niveditā |
tato māmanayadrakṣaḥ krośantīṃ kurarīmiva || 11 ||
[Analyze grammar]

sāhaṃ tava sutasyāsya tejasā parimokṣitā |
bhasmībhūtaṃ ca tadrakṣo māmutsṛjya papāta vai || 12 ||
[Analyze grammar]

sūta uvāca |
iti śrutvā pulomāyā bhṛguḥ paramamanyumān |
śaśāpāgnimabhikruddhaḥ sarvabhakṣo bhaviṣyasi || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 6

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: