Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śaunaka uvāca |
purāṇamakhilaṃ tāta pitā te'dhītavānpurā |
kaccittvamapi tatsarvamadhīṣe lomaharṣaṇe || 1 ||
[Analyze grammar]

purāṇe hi kathā divyā ādivaṃśāśca dhīmatām |
kathyante tāḥ purāsmābhiḥ śrutāḥ pūrvaṃ pitustava || 2 ||
[Analyze grammar]

tatra vaṃśamahaṃ pūrvaṃ śrotumicchāmi bhārgavam |
kathayasva kathāmetāṃ kalyāḥ sma śravaṇe tava || 3 ||
[Analyze grammar]

sūta uvāca |
yadadhītaṃ purā samyagdvijaśreṣṭha mahātmabhiḥ |
vaiśaṃpāyanaviprādyaistaiścāpi kathitaṃ purā || 4 ||
[Analyze grammar]

yadadhītaṃ ca pitrā me samyakcaiva tato mayā |
tattāvacchṛṇu yo devaiḥ sendraiḥ sāgnimarudgaṇaiḥ |
pūjitaḥ pravaro vaṃśo bhṛgūṇāṃ bhṛgunandana || 5 ||
[Analyze grammar]

imaṃ vaṃśamahaṃ brahmanbhārgavaṃ te mahāmune |
nigadāmi kathāyuktaṃ purāṇāśrayasaṃyutam || 6 ||
[Analyze grammar]

bhṛgoḥ sudayitaḥ putraścyavano nāma bhārgavaḥ |
cyavanasyāpi dāyādaḥ pramatirnāma dhārmikaḥ |
pramaterapyabhūtputro ghṛtācyāṃ rururityuta || 7 ||
[Analyze grammar]

rurorapi suto jajñe śunako vedapāragaḥ |
pramadvarāyāṃ dharmātmā tava pūrvapitāmahāt || 8 ||
[Analyze grammar]

tapasvī ca yaśasvī ca śrutavānbrahmavittamaḥ |
dharmiṣṭhaḥ satyavādī ca niyato niyatendriyaḥ || 9 ||
[Analyze grammar]

śaunaka uvāca |
sūtaputra yathā tasya bhārgavasya mahātmanaḥ |
cyavanatvaṃ parikhyātaṃ tanmamācakṣva pṛcchataḥ || 10 ||
[Analyze grammar]

sūta uvāca |
bhṛgoḥ sudayitā bhāryā pulometyabhiviśrutā |
tasyāṃ garbhaḥ samabhavadbhṛgorvīryasamudbhavaḥ || 11 ||
[Analyze grammar]

tasmingarbhe saṃbhṛte'tha pulomāyāṃ bhṛgūdvaha |
samaye samaśīlinyāṃ dharmapatnyāṃ yaśasvinaḥ || 12 ||
[Analyze grammar]

abhiṣekāya niṣkrānte bhṛgau dharmabhṛtāṃ vare |
āśramaṃ tasya rakṣo'tha pulomābhyājagāma ha || 13 ||
[Analyze grammar]

taṃ praviśyāśramaṃ dṛṣṭvā bhṛgorbhāryāmaninditām |
hṛcchayena samāviṣṭo vicetāḥ samapadyata || 14 ||
[Analyze grammar]

abhyāgataṃ tu tadrakṣaḥ pulomā cārudarśanā |
nyamantrayata vanyena phalamūlādinā tadā || 15 ||
[Analyze grammar]

tāṃ tu rakṣastato brahmanhṛcchayenābhipīḍitam |
dṛṣṭvā hṛṣṭamabhūttatra jihīrṣustāmaninditām || 16 ||
[Analyze grammar]

athāgniśaraṇe'paśyajjvalitaṃ jātavedasam |
tamapṛcchattato rakṣaḥ pāvakaṃ jvalitaṃ tadā || 17 ||
[Analyze grammar]

śaṃsa me kasya bhāryeyamagne pṛṣṭa ṛtena vai |
satyastvamasi satyaṃ me vada pāvaka pṛcchate || 18 ||
[Analyze grammar]

mayā hīyaṃ pūrvavṛtā bhāryārthe varavarṇinī |
paścāttvimāṃ pitā prādādbhṛgave'nṛtakāriṇe || 19 ||
[Analyze grammar]

seyaṃ yadi varārohā bhṛgorbhāryā rahogatā |
tathā satyaṃ samākhyāhi jihīrṣāmyāśramādimām || 20 ||
[Analyze grammar]

manyurhi hṛdayaṃ me'dya pradahanniva tiṣṭhati |
matpūrvabhāryāṃ yadimāṃ bhṛguḥ prāpa sumadhyamām || 21 ||
[Analyze grammar]

tadrakṣa evamāmantrya jvalitaṃ jātavedasam |
śaṅkamāno bhṛgorbhāryāṃ punaḥ punarapṛcchata || 22 ||
[Analyze grammar]

tvamagne sarvabhūtānāmantaścarasi nityadā |
sākṣivatpuṇyapāpeṣu satyaṃ brūhi kave vacaḥ || 23 ||
[Analyze grammar]

matpūrvabhāryāpahṛtā bhṛguṇānṛtakāriṇā |
seyaṃ yadi tathā me tvaṃ satyamākhyātumarhasi || 24 ||
[Analyze grammar]

śrutvā tvatto bhṛgorbhāryāṃ hariṣyāmyahamāśramāt |
jātavedaḥ paśyataste vada satyāṃ giraṃ mama || 25 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā saptārcirduḥkhito bhṛśam |
bhīto'nṛtācca śāpācca bhṛgorityabravīcchanaiḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 5

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: