Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapaterdvādaśavārṣike satre ṛṣīnabhyāgatānupatasthe || 1 ||
[Analyze grammar]

paurāṇikaḥ purāṇe kṛtaśramaḥ sa tānkṛtāñjaliruvāca |
kiṃ bhavantaḥ śrotumicchanti |
kimahaṃ bruvāṇīti || 2 ||
[Analyze grammar]

tamṛṣaya ūcuḥ |
paramaṃ lomaharṣaṇe prakṣyāmastvāṃ vakṣyasi ca naḥ śuśrūṣatāṃ kathāyogam |
tadbhagavāṃstu tāvacchaunako'gniśaraṇamadhyāste || 3 ||
[Analyze grammar]

yo'sau divyāḥ kathā veda devatāsurasaṃkathāḥ |
manuṣyoragagandharvakathā veda ca sarvaśaḥ || 4 ||
[Analyze grammar]

sa cāpyasminmakhe saute vidvānkulapatirdvijaḥ |
dakṣo dhṛtavrato dhīmāñśāstre cāraṇyake guruḥ || 5 ||
[Analyze grammar]

satyavādī śamaparastapasvī niyatavrataḥ |
sarveṣāmeva no mānyaḥ sa tāvatpratipālyatām || 6 ||
[Analyze grammar]

tasminnadhyāsati gurāvāsanaṃ paramārcitam |
tato vakṣyasi yattvāṃ sa prakṣyati dvijasattamaḥ || 7 ||
[Analyze grammar]

sūta uvāca |
evamastu gurau tasminnupaviṣṭe mahātmani |
tena pṛṣṭaḥ kathāḥ puṇyā vakṣyāmi vividhāśrayāḥ || 8 ||
[Analyze grammar]

so'tha viprarṣabhaḥ kāryaṃ kṛtvā sarvaṃ yathākramam |
devānvāgbhiḥ pitṝnadbhistarpayitvājagāma ha || 9 ||
[Analyze grammar]

yatra brahmarṣayaḥ siddhāsta āsīnā yatavratāḥ |
yajñāyatanamāśritya sūtaputrapuraḥsarāḥ || 10 ||
[Analyze grammar]

ṛtvikṣvatha sadasyeṣu sa vai gṛhapatistataḥ |
upaviṣṭeṣūpaviṣṭaḥ śaunako'thābravīdidam || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 4

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: