Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
kālī strī pāṇḍurairdantaiḥ praviśya hasatī niśi |
striyaḥ svapneṣu muṣṇantī dvārakāṃ paridhāvati || 1 ||
[Analyze grammar]

alaṃkārāśca chatraṃ ca dhvajāśca kavacāni ca |
hriyamāṇānyadṛśyanta rakṣobhiḥ subhayānakaiḥ || 2 ||
[Analyze grammar]

taccāgnidattaṃ kṛṣṇasya vajranābhamayasmayam |
divamācakrame cakraṃ vṛṣṇīnāṃ paśyatāṃ tadā || 3 ||
[Analyze grammar]

yuktaṃ rathaṃ divyamādityavarṇaṃ; hayāharanpaśyato dārukasya |
te sāgarasyopariṣṭādavarta;nmanojavāścaturo vājimukhyāḥ || 4 ||
[Analyze grammar]

tālaḥ suparṇaśca mahādhvajau tau; supūjitau rāmajanārdanābhyām |
uccairjahrurapsaraso divāniśaṃ; vācaścocurgamyatāṃ tīrthayātrā || 5 ||
[Analyze grammar]

tato jigamiṣantaste vṛṣṇyandhakamahārathāḥ |
sāntaḥpurāstadā tīrthayātrāmaicchannararṣabhāḥ || 6 ||
[Analyze grammar]

tato bhojyaṃ ca bhakṣyaṃ ca peyaṃ cāndhakavṛṣṇayaḥ |
bahu nānāvidhaṃ cakrurmadyaṃ māṃsamanekaśaḥ || 7 ||
[Analyze grammar]

tataḥ sīdhuṣu saktāśca niryayurnagarādbahiḥ |
yānairaśvairgajaiścaiva śrīmantastigmatejasaḥ || 8 ||
[Analyze grammar]

tataḥ prabhāse nyavasanyathoddeśaṃ yathāgṛham |
prabhūtabhakṣyapeyāste sadārā yādavāstadā || 9 ||
[Analyze grammar]

niviṣṭāṃstānniśamyātha samudrānte sa yogavit |
jagāmāmantrya tānvīrānuddhavo'rthaviśāradaḥ || 10 ||
[Analyze grammar]

taṃ prasthitaṃ mahātmānamabhivādya kṛtāñjalim |
jānanvināśaṃ vṛṣṇīnāṃ naicchadvārayituṃ hariḥ || 11 ||
[Analyze grammar]

tataḥ kālaparītāste vṛṣṇyandhakamahārathāḥ |
apaśyannuddhavaṃ yāntaṃ tejasāvṛtya rodasī || 12 ||
[Analyze grammar]

brāhmaṇārtheṣu yatsiddhamannaṃ teṣāṃ mahātmanām |
tadvānarebhyaḥ pradaduḥ surāgandhasamanvitam || 13 ||
[Analyze grammar]

tatastūryaśatākīrṇaṃ naṭanartakasaṃkulam |
prāvartata mahāpānaṃ prabhāse tigmatejasām || 14 ||
[Analyze grammar]

kṛṣṇasya saṃnidhau rāmaḥ sahitaḥ kṛtavarmaṇā |
apibadyuyudhānaśca gado babhrustathaiva ca || 15 ||
[Analyze grammar]

tataḥ pariṣado madhye yuyudhāno madotkaṭaḥ |
abravītkṛtavarmāṇamavahasyāvamanya ca || 16 ||
[Analyze grammar]

kaḥ kṣatriyo manyamānaḥ suptānhanyānmṛtāniva |
na tanmṛṣyanti hārdikya yādavā yattvayā kṛtam || 17 ||
[Analyze grammar]

ityukte yuyudhānena pūjayāmāsa tadvacaḥ |
pradyumno rathināṃ śreṣṭho hārdikyamavamanya ca || 18 ||
[Analyze grammar]

tataḥ paramasaṃkruddhaḥ kṛtavarmā tamabravīt |
nirdiśanniva sāvajñaṃ tadā savyena pāṇinā || 19 ||
[Analyze grammar]

bhūriśravāśchinnabāhuryuddhe prāyagatastvayā |
vadhena sunṛśaṃsena kathaṃ vīreṇa pātitaḥ || 20 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā keśavaḥ paravīrahā |
tiryaksaroṣayā dṛṣṭyā vīkṣāṃ cakre sa manyumān || 21 ||
[Analyze grammar]

maṇiḥ syamantakaścaiva yaḥ sa satrājito'bhavat |
tāṃ kathāṃ smārayāmāsa sātyakirmadhusūdanam || 22 ||
[Analyze grammar]

tacchrutvā keśavasyāṅkamagamadrudatī tadā |
satyabhāmā prakupitā kopayantī janārdanam || 23 ||
[Analyze grammar]

tata utthāya sakrodhaḥ sātyakirvākyamabravīt |
pañcānāṃ draupadeyānāṃ dhṛṣṭadyumnaśikhaṇḍinoḥ || 24 ||
[Analyze grammar]

eṣa gacchāmi padavīṃ satyena ca tathā śape |
sauptike ye ca nihatāḥ suptānena durātmanā || 25 ||
[Analyze grammar]

droṇaputrasahāyena pāpena kṛtavarmaṇā |
samāptamāyurasyādya yaśaścāpi sumadhyame || 26 ||
[Analyze grammar]

itīdamuktvā khaḍgena keśavasya samīpataḥ |
abhidrutya śiraḥ kruddhaściccheda kṛtavarmaṇaḥ || 27 ||
[Analyze grammar]

tathānyānapi nighnantaṃ yuyudhānaṃ samantataḥ |
abhyadhāvaddhṛṣīkeśo vinivārayiṣustadā || 28 ||
[Analyze grammar]

ekībhūtāstataḥ sarve kālaparyāyacoditāḥ |
bhojāndhakā mahārāja śaineyaṃ paryavārayan || 29 ||
[Analyze grammar]

tāndṛṣṭvā patatastūrṇamabhikruddhāñjanārdanaḥ |
na cukrodha mahātejā jānankālasya paryayam || 30 ||
[Analyze grammar]

te tu pānamadāviṣṭāścoditāścaiva manyunā |
yuyudhānamathābhyaghnannucchiṣṭairbhājanaistadā || 31 ||
[Analyze grammar]

hanyamāne tu śaineye kruddho rukmiṇinandanaḥ |
tadantaramupādhāvanmokṣayiṣyañśineḥ sutam || 32 ||
[Analyze grammar]

sa bhojaiḥ saha saṃyuktaḥ sātyakiścāndhakaiḥ saha |
bahutvānnihatau tatra ubhau kṛṣṇasya paśyataḥ || 33 ||
[Analyze grammar]

hataṃ dṛṣṭvā tu śaineyaṃ putraṃ ca yadunandanaḥ |
erakāṇāṃ tadā muṣṭiṃ kopājjagrāha keśavaḥ || 34 ||
[Analyze grammar]

tadabhūnmusalaṃ ghoraṃ vajrakalpamayomayam |
jaghāna tena kṛṣṇastānye'sya pramukhato'bhavan || 35 ||
[Analyze grammar]

tato'ndhakāśca bhojāśca śaineyā vṛṣṇayastathā |
jaghnuranyonyamākrande musalaiḥ kālacoditāḥ || 36 ||
[Analyze grammar]

yasteṣāmerakāṃ kaścijjagrāha ruṣito nṛpa |
vajrabhūteva sā rājannadṛśyata tadā vibho || 37 ||
[Analyze grammar]

tṛṇaṃ ca musalībhūtamapi tatra vyadṛśyata |
brahmadaṇḍakṛtaṃ sarvamiti tadviddhi pārthiva || 38 ||
[Analyze grammar]

āvidhyāvidhya te rājanprakṣipanti sma yattṛṇam |
tadvajrabhūtaṃ musalaṃ vyadṛśyata tadā dṛḍham || 39 ||
[Analyze grammar]

avadhītpitaraṃ putraḥ pitā putraṃ ca bhārata |
mattāḥ paripatanti sma pothayantaḥ parasparam || 40 ||
[Analyze grammar]

pataṃgā iva cāgnau te nyapatankukurāndhakāḥ |
nāsītpalāyane buddhirvadhyamānasya kasyacit || 41 ||
[Analyze grammar]

taṃ tu paśyanmahābāhurjānankālasya paryayam |
musalaṃ samavaṣṭabhya tasthau sa madhusūdanaḥ || 42 ||
[Analyze grammar]

sāmbaṃ ca nihataṃ dṛṣṭvā cārudeṣṇaṃ ca mādhavaḥ |
pradyumnaṃ cāniruddhaṃ ca tataścukrodha bhārata || 43 ||
[Analyze grammar]

gadaṃ vīkṣya śayānaṃ ca bhṛśaṃ kopasamanvitaḥ |
sa niḥśeṣaṃ tadā cakre śārṅgacakragadādharaḥ || 44 ||
[Analyze grammar]

taṃ nighnantaṃ mahātejā babhruḥ parapuraṃjayaḥ |
dārukaścaiva dāśārhamūcaturyannibodha tat || 45 ||
[Analyze grammar]

bhagavansaṃhṛtaṃ sarvaṃ tvayā bhūyiṣṭhamacyuta |
rāmasya padamanviccha tatra gacchāma yatra saḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 4

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: