Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
evaṃ prayatamānānāṃ vṛṣṇīnāmandhakaiḥ saha |
kālo gṛhāṇi sarveṣāṃ paricakrāma nityaśaḥ || 1 ||
[Analyze grammar]

karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ |
gṛhāṇyavekṣya vṛṣṇīnāṃ nādṛśyata punaḥ kvacit || 2 ||
[Analyze grammar]

utpedire mahāvātā dāruṇāścā dine dine |
vṛṣṇyandhakavināśāya bahavo romaharṣaṇāḥ || 3 ||
[Analyze grammar]

vivṛddhamūṣakā rathyā vibhinnamaṇikāstathā |
cīcīkūcīti vāśyantyaḥ sārikā vṛṣṇiveśmasu |
nopaśāmyati śabdaśca sa divārātrameva hi || 4 ||
[Analyze grammar]

anukurvannulūkānāṃ sārasā virutaṃ tathā |
ajāḥ śivānāṃ ca rutamanvakurvata bhārata || 5 ||
[Analyze grammar]

pāṇḍurā raktapādāśca vihagāḥ kālacoditāḥ |
vṛṣṇyandhakānāṃ geheṣu kapotā vyacaraṃstadā || 6 ||
[Analyze grammar]

vyajāyanta kharā goṣu karabhāśvatarīṣu ca |
śunīṣvapi biḍālāśca mūṣakā nakulīṣu ca || 7 ||
[Analyze grammar]

nāpatrapanta pāpāni kurvanto vṛṣṇayastadā |
prādviṣanbrāhmaṇāṃścāpi pitṝndevāṃstathaiva ca || 8 ||
[Analyze grammar]

gurūṃścāpyavamanyanta na tu rāmajanārdanau |
patnyaḥ patīnvyuccaranta patnīśca patayastathā || 9 ||
[Analyze grammar]

vibhāvasuḥ prajvalito vāmaṃ viparivartate |
nīlalohitamāñjiṣṭhā visṛjannarciṣaḥ pṛthak || 10 ||
[Analyze grammar]

udayāstamane nityaṃ puryāṃ tasyāṃ divākaraḥ |
vyadṛśyatāsakṛtpuṃbhiḥ kabandhaiḥ parivāritaḥ || 11 ||
[Analyze grammar]

mahānaseṣu siddhe'nne saṃskṛte'tīva bhārata |
āhāryamāṇe kṛmayo vyadṛśyanta narādhipa || 12 ||
[Analyze grammar]

puṇyāhe vācyamāne ca japatsu ca mahātmasu |
abhidhāvantaḥ śrūyante na cādṛśyata kaścana || 13 ||
[Analyze grammar]

parasparaṃ ca nakṣatraṃ hanyamānaṃ punaḥ punaḥ |
grahairapaśyansarve te nātmanastu kathaṃcana || 14 ||
[Analyze grammar]

nadantaṃ pāñcajanyaṃ ca vṛṣṇyandhakaniveśane |
samantātpratyavāśyanta rāsabhā dāruṇasvarāḥ || 15 ||
[Analyze grammar]

evaṃ paśyanhṛṣīkeśaḥ saṃprāptaṃ kālaparyayam |
trayodaśyāmamāvāsyāṃ tāṃ dṛṣṭvā prābravīdidam || 16 ||
[Analyze grammar]

caturdaśī pañcadaśī kṛteyaṃ rāhuṇā punaḥ |
tadā ca bhārate yuddhe prāptā cādya kṣayāya naḥ || 17 ||
[Analyze grammar]

vimṛśanneva kālaṃ taṃ paricintya janārdanaḥ |
mene prāptaṃ sa ṣaṭtriṃśaṃ varṣaṃ vai keśisūdanaḥ || 18 ||
[Analyze grammar]

putraśokābhisaṃtaptā gāndhārī hatabāndhavā |
yadanuvyājahārārtā tadidaṃ samupāgatam || 19 ||
[Analyze grammar]

idaṃ ca tadanuprāptamabravīdyadyudhiṣṭhiraḥ |
purā vyūḍheṣvanīkeṣu dṛṣṭvotpātānsudāruṇān || 20 ||
[Analyze grammar]

ityuktvā vāsudevastu cikīrṣansatyameva tat |
ājñāpayāmāsa tadā tīrthayātrāmariṃdama || 21 ||
[Analyze grammar]

aghoṣayanta puruṣāstatra keśavaśāsanāt |
tīrthayātrā samudre vaḥ kāryeti puruṣarṣabhāḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 3

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: