Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
yudhiṣṭhirasya nṛpaterduryodhanapitustathā |
nāntaraṃ dadṛśū rājanpuruṣāḥ praṇayaṃ prati || 1 ||
[Analyze grammar]

yadā tu kauravo rājā putraṃ sasmāra bāliśam |
tadā bhīmaṃ hṛdā rājannapadhyāti sa pārthivaḥ || 2 ||
[Analyze grammar]

tathaiva bhīmaseno'pi dhṛtarāṣṭraṃ janādhipam |
nāmarṣayata rājendra sadaivātuṣṭavaddhṛdā || 3 ||
[Analyze grammar]

aprakāśānyapriyāṇi cakārāsya vṛkodaraḥ |
ājñāṃ pratyaharaccāpi kṛtakaiḥ puruṣaiḥ sadā || 4 ||
[Analyze grammar]

atha bhīmaḥ suhṛnmadhye bāhuśabdaṃ tathākarot |
saṃśrave dhṛtarāṣṭrasya gāndhāryāścāpyamarṣaṇaḥ || 5 ||
[Analyze grammar]

smṛtvā duryodhanaṃ śatruṃ karṇaduḥśāsanāvapi |
provācātha susaṃrabdho bhīmaḥ sa paruṣaṃ vacaḥ || 6 ||
[Analyze grammar]

andhasya nṛpateḥ putrā mayā parighabāhunā |
nītā lokamamuṃ sarve nānāśastrāttajīvitāḥ || 7 ||
[Analyze grammar]

imau tau parighaprakhyau bhujau mama durāsadau |
yayorantaramāsādya dhārtarāṣṭrāḥ kṣayaṃ gatāḥ || 8 ||
[Analyze grammar]

tāvimau candanenāktau vandanīyau ca me bhujau |
yābhyāṃ duryodhano nītaḥ kṣayaṃ sasutabāndhavaḥ || 9 ||
[Analyze grammar]

etāścānyāśca vividhāḥ śalyabhūtā janādhipaḥ |
vṛkodarasya tā vācaḥ śrutvā nirvedamāgamat || 10 ||
[Analyze grammar]

sā ca buddhimatī devī kālaparyāyavedinī |
gāndhārī sarvadharmajñā tānyalīkāni śuśruve || 11 ||
[Analyze grammar]

tataḥ pañcadaśe varṣe samatīte narādhipaḥ |
rājā nirvedamāpede bhīmavāgbāṇapīḍitaḥ || 12 ||
[Analyze grammar]

nānvabudhyata tadrājā kuntīputro yudhiṣṭhiraḥ |
śvetāśvo vātha kuntī vā draupadī vā yaśasvinī || 13 ||
[Analyze grammar]

mādrīputrau ca bhīmasya cittajñāvanvamodatām |
rājñastu cittaṃ rakṣantau nocatuḥ kiṃcidapriyam || 14 ||
[Analyze grammar]

tataḥ samānayāmāsa dhṛtarāṣṭraḥ suhṛjjanam |
bāṣpasaṃdigdhamatyarthamidamāha vaco bhṛśam || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 4

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: